Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
अथ चतुथ परिशिष्टम् विविधेषु प्राचीनग्रन्थेषु वर्णितं मल्लवादिसूरे वनचरित्रम् [विक्रमीयद्वादशशताब्द्या उत्तरार्धे विद्यमानैराचार्यश्री भद्रेश्वरसूरिभिविरचितायां कहावल्यां वैक्रमे ११९० तमे वर्षे आम्रदेवसूरिभिविरचितायाम् आख्यानमणिकोशटीकायां च ये मल्लवादिकथानके ते नयचक्रप्रथमविभागस्य प्राक्कथने [ पृ. ११-१४ ] मुद्रिते एव तावत् । तथापि कहावलीगता कथा पुनरप्यत्र मुद्रयते, कुत्राप्यमुद्रितत्वात् सौलभ्यार्थम् । प्रभावकचरित्रप्रबन्धादिगताः कथा अप्यत्र मुद्रयन्ते । आख्यानमणिकोशटीकागता मल्लवादिकथा तु प्रथमविभागस्य प्राक्कथन एव विलोकनीया। मल्लवादिकथानकस्य अपराण्यपि स्थानानि नयचक्रप्रथमविभागप्राक्कथनातु [ पृ. ११ टि. २ ] अवगन्तव्यानि । इदं तु ध्येयम्- अत्र कानिचित् कानिचित् कथानकानि ऐतिहासिकतथ्यमयानि, कानिचित्तु प्राचुर्येण दन्तकथारूपाण्येव । अत्र च विवेकः सुधीभिः स्वयमेव विधेयः । ] आचार्यश्रीभद्रेश्वरसूरिविरचित कहावली' मध्ये आचार्यश्रीमल्लवादिसूरिकथा
"मल्लवाइकहा भण्णइ
भरुयच्छे जिणाणंदो नाम सूरी। तहा तत्थेव बुद्धाणंदो नाम वाई । तेण य जो वाए पहारिस्सइ तद्दरिसणे[णे]ह न चिट्ठन्वयं ति पइण्णाए दिण्णो जिणाणंदसूरिणा सह वाओ । तहा [भ] वियव्वयाए पहारियं सूरिणा। तओ सो नीसरिओ संघेण समं, भरुयच्छाओ गंतुं ठिओ वलहिपुरीए।
सूरिभगिणीए दुल्लहेवी नाम । तीसे य अजियजसो जक्खो मल्लो य नाम तिण्णि पुत्ता, तेहिं य समं पव्वइया सूरिसमीवे, निस्सेसगुणसंपण्णा य सा (सं? )जाया, सव्वसम्मय त्ति ठाविया समुदाएण सूरि विण्णवित्तु पोत्थयाइधम्मो [व] गरणचित्ताए। विउसीकया य सूरिणा सव्वसत्थे ते भाणिज्जा मोत्तुं पुव्वगयं न[य] चक्कगंथं च, जओ पमाणप्पवायपुव्वुद्धारो बारसारओ नयचक्कगंथो, देवयाहिट्ठि [य]स्स तस्स अरयाणं बारसण्हं पि पारंभ-पज्जतेसु चेइय-संघपूयाविहाणेण कायव्वमवगाहणं ति पुव्वपुरिसट्टिई। मय[इ] मेहाइसयसंपण्णो य मल्लचेल्लओ दट्ठमपुव्वं पि पोत्थयं सयमेवावगाहेइ, विहरिउकामो य सूरी तत्थेव मोत्तुं मल्लचेल्लयं दुल्लहेविसमक्खं तं भणइ-'चेल्लया मा अवलोएज्जसु नयचक्क [पो]त्थयं' ।।
____ विहरिए य देसंतरेसु सूरिम्मि मल्लेण किमेयं ( वं ? ) वारित्तयंति अज्जयं ति चिंतिऊण अज्जयाविरहे उच्छोडियं नयचक्कपोत्थयं । वाइया य तम्मि पढमा अज्जा, जहा
विधि-नियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यछासनमनृतं भवतीति वैधर्म्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252