________________
दशवैका ० हारि-वृत्तिः
॥ १५४ ॥
Jain Education Int
अंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ ( सू० १३ )
'सेभिक्खू वा इत्यादि जाव जागरमाणे वत्ति पूर्ववदेव, 'से सिएण वे'त्यादि, तद्यथा - सितेन वा विधवनेन वा तालवृन्तेन वा पत्रेण वा शाखया वा शाखाभङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखेन वा, इह सितं चामरं विधवनं व्यजनं तालवृन्तं तदेव मध्यग्रहणच्छिद्रं द्विपुढं पत्र-पद्मिनीपत्रादि शाखा - वृक्षडालं शाखाभनं तदेकदेशः पेहुणं मयूरादिपिच्छं पेहुणहस्तः -- तत्समूहः चेलं - वस्त्रं चेलकर्णः - तदेकदेशः हस्तमुखे- प्रतीते, एभिः किमित्याह - आत्मनो वा कार्य - खदेहमित्यर्थः, बाह्यं वा पुद्गलम् - उष्णौदनादि, एतत् किमित्याह - 'न फुमेज्जा' इत्यादि, न फूत्कुर्यात् न व्यजेत्, तत्र फूत्क - रणं मुखेन धमनं व्यजनं चमरादिना वायुकरणम्, एतत्स्वयं न कुर्यात्, तथाऽन्यमन्येन वा न फूत्कारयेन्न व्याजयेत्, तथाऽन्यं स्वत एव फूत्कुर्वन्तं व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववदेव ॥
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ने वा जागरमाणे वा से बीएसु वा बीयपइट्ठेसु वा
For Private & Personal Use Only
४ षड्जीवनिकाध्य० जीवस्वरूपं
।। १५४ ॥
jainelibrary.org