Book Title: Dashvaika Sutram
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दशवैका० हारि-वृत्तिः ॥२८३
मया कृतं शक्त्यनुरूपं तपश्चरणादियोगस्य 'किं च मम कृत्यशेष कर्तव्यशेषमुचितं?, किं शक्यं वयोऽव-18
२ विविक्तस्थानुरूपं वैयावृत्त्यादि 'न समाचरामि' न करोमि, तदकरणे हि तत्कालनाश इति सूत्रार्थः ॥१२॥ तथा
चर्याचूला किं मम स्खलितं 'पर' स्वपक्षपरपक्षलक्षणः पश्यति? किं वाऽऽत्मा कचिन्मनाक संवेगापन्नः?, किं वाऽहमोघत एव स्खलितं न विवर्जयामि, इत्येवं सम्यगनुपश्यन् अनेनैव प्रकारेण स्खलितं ज्ञात्वा 'सम्यग् आगमोक्तेन विधिना भूयः पश्येत् 'अनागतं न प्रतिबन्धं कुर्यात् आगामिकालविषयं नासंयमप्रतिबन्धं करोतीति सूत्रार्थः ॥१३॥ कथमित्याह-'यत्रैव पश्येत् यत्रैव पश्यत्युक्तवत्परात्मदर्शनद्वारेण 'कचित् संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ 'दुष्प्रयुक्तं' दुर्व्यवस्थितमात्मानमिति गम्यते, केनेत्याह-कायेन वाचा अथ मानसेनेति, मन एव मानसं, करणत्रयेणेत्यर्थः 'तत्रैव' तस्मिन्नेव संयमस्थानावसरे 'धीरो' बुद्धिमान 'प्रतिसंहरेत् प्रतिसंहरति य आत्मानं, सम्यग विधि प्रतिपद्यत इत्यर्थः, निदर्शनमाह-आकीर्णो जवादिभिगुणैः, जात्योऽश्व इति गम्यते असाधारणविशेषणात्, तच्चेदम्-'क्षिप्रमिव खलिन' शीघं कविकमिव, यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्र खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगत्यागेन खलिनकल्पं सम्यगविधिम्, एतावताउंशेन दृष्टान्त इति सूत्रार्थः ॥१४॥ यः पूर्वरात्रेत्यायधिकारोपसंहारायाह-यस्य साधोः 'ईदृशाः स्वहितालोचनप्रवृत्तिरूपा 'योगा' मनोवाकायव्यापारा 'जितेन्द्रियस्य वशीकृतस्पर्शनादीन्द्रियक
।। २८३॥ लापस्य 'धृतिमतः' संयमे सधृतिकस्य 'सत्पुरुषस्य' प्रमादजयान्महापुरुषस्य 'नित्यं सर्वकालं सामायिकप्रति
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574