Book Title: Dashvaika Sutram
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
5425251525A
दया, उद्दिष्टभोजिनश्च सर्व एव शाक्यादयः, तत्प्रसिद्ध्या तपखिनोऽपि, पिण्डविशुद्ध्यपरिज्ञानादिति गाथार्थः ॥ त्रिकत्रिकपरिग्रहे निरता इत्येतद्याचिख्यासुराह
करणतिए जोअतिए सावजे आयहेउपरउभए । अट्ठाणट्ठपवत्ते ते विजा दव्वभिक्खुत्ति ॥ ३३९ ॥ ___ करणत्रिक इति 'सुपां सुपो भवन्तीति 'करणत्रिकेण' मनोवाकायलक्षणेन 'योगत्रितय' इति कृतकारितानुमतिरूपे 'सावयें सपापे आत्महेतोः-आत्मनिमित्तं देहाापचयाय, एवं परनिमित्तं-मित्राापभोगसाधनाय एवमुभयनिमित्तम्-उभयसाधनार्थम् , एवमर्थायात्माद्यर्थम् अनर्थाय वा-विना प्रयोजनेन आर्तध्यानचिन्तनखरादिभाषणलक्षवेधनादिभिः प्राणातिपातादौ प्रवृत्तान्-तत्परान् तानेवंभूतान् 'विद्यादु-विजानीयात् द्रव्यभिक्षुनिति, प्रवृत्ताश्चैवं शाक्यादयः, तद्रव्यभिक्षव इति गाथार्थः ॥ एवं ख्यादिसंयोगाद्विशुद्धतपोऽनुष्ठानाभावाचाब्रह्मचारिण एत इत्याह
___इत्थीपरिग्गहाओ आणादाणाइभावसंगाओ । सुद्धतवाभावाओ कुतित्थिआऽबंभचारित्ति ॥ ३४०॥ __ 'स्त्रीपरिग्रहादिति दास्यादिपरिग्रहात् 'आज्ञादानादिभावसङ्गाच' परिणामाशुद्धरित्यर्थः न च शाक्या भिक्षवः, 'शुद्धतपोऽभावादिति शुद्धस्य तपसोऽभावात् तापसादयः कुतीर्थिका अब्रह्मचारिण इति, ब्रह्मशब्देन शुद्धं तपोऽभिधीयते, तदचारिण इति गाथार्थः॥ उक्तो द्रव्यभिक्षुः, भावभिक्षुमाह
आगमतो उवउत्तो तग्गुणसंवेअओ अ (उ) भावमि । तस्स निरुत्तं भेअगभेअणभेत्तव्बएण तिहा ॥ ३४१ ॥
SHRESS
Jain Education InteHRI
For Private & Personal Use Only
ONainelibrary.org

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574