Book Title: Dashvaika Sutram
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 531
________________ सथावराण होइ, पुढवीतणकटनिस्सिआणं । तम्हा उद्देसिअं न भुंजे, नोऽवि पए न पयावए जे स भिक्खू ॥४॥रोइअ नायपुत्तवयणे, अत्तसमे मन्निज छप्पि काए। पंच य फासे महव्वयाई, पंचासवसंवरे जे स भिक्खू ॥ ५॥ 'निष्क्रम्य द्रव्यभावगृहात् प्रवज्यां गृहीत्वेत्यर्थः 'आज्ञया तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां, निष्क्रम्य किमित्याह-बुद्धवचने' अवगततत्त्वतीर्थकरगणधरवचने 'नित्यं सर्वकालं 'चित्तसमाहितः चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः, व्यतिरेकतः समाधानोपायमाह-स्त्रीणां' सर्वासत्कार्यनिबन्धनभूतानां 'वशं तदायत्ततारूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिबति, 'अतो बुद्धवचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागादू, अनेनैवोपायनान्योपायासंभवात्, 'वान्तं' परित्यक्तं सद्विषयजम्बालं 'न प्रत्यापिबति न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः स भिक्षुः ४-भावभिक्षुरिति सूत्रार्थः॥१॥ तथा-'पृथिवीं सचेतनादिरूपां न खनति खयं न खानयति परैः, 'एकन हणे तज्जातीयग्रहण मिति खनन्तमप्यन्यं न समनुजानाति, एवं सर्वत्र वेदितव्यं । 'शीतोदकं सचित्तं पा|नीयं न पिबति खयं न पाययति परानिति, अग्निः षडूजीवघातकः, किंवदित्याह-शस्त्रं' खड्गादि यथा 'सुनिशितम्' उज्ज्वालितं तद्वत्, तं न ज्यालयति खयं न ज्वालयति परैः, य इत्थंभूतः स भिक्षुः । आह - चा०४५ Jain Education For Private & Personel Use Only Jhjainelibrary.org

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574