Book Title: Dashvaika Sutram
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दशवैका ० हारि-वृत्तिः
॥ २६९ ॥
अथ चूलिके ।
अधुनौघतवडे आरभ्येते, अनयोश्चायमभिसंबन्धः - इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचित् कर्मपरतन्त्रत्वात् कर्मणश्च बलवत्वात् सीदेद्, अतस्तत्स्थिरीकरणं कर्त्तव्यमिति तदर्थाधिकारवच्चूडाद्वयमभिधीयते, तत्र चूडाशब्दार्थमेवाभिधातुकाम आह
दुब्वे खेत्ते काले भावम्मि अ चूलिआय निक्खेवो । तं पुण उत्तरतंतं सुअगहिअत्थं तु संग्रहणी ॥ ३५९ ॥
नामस्थापने क्षुण्णत्वादनादृत्याह - 'द्रव्ये क्षेत्रे काले भावे च' द्रव्यादिविषयः चूडाया 'निक्षेपो' न्यास इति तत्पुनश्चूडाद्वयम् 'उत्तरतंत्र' दशवैकालिकस्य आचारपञ्चचूडावत्, एतच्चोत्तरतन्त्रं 'श्रुतगृहीतार्थमेव' द शवैकालिकाख्यश्रुतेन गृहीतोऽर्थोऽस्येति विग्रहः, यद्येवमपार्थकमिदं, नेत्याह- 'संग्रहणी' तदुक्तानुक्तार्थसंक्षेप इति गाथार्थः ॥ द्रव्यचूडादिव्याचिख्यासयाऽऽह
दव्वे सच्चित्ताई कुकुडचूडामणीमऊराई । खेत्तंमि लोगनिक्कुड मंदरचूडा अ कूडाई ॥ ३६० ॥
'द्रव्य' इति हव्यचूडा आगमनोआगमज्ञशरीरेतरादि, व्यतिरिक्ता त्रिविधा 'सचित्ताया' सचित्ता अ- ४ ॥ २६९ ॥ चित्ता मिश्रा च यथासंख्यं दृष्टान्तमाह- कुक्कुटचूडा सचित्ता मणिचूडा अचित्ता मयूरशिखा मिश्रा । 'क्षेत्र'
Jain Education International
१ रतिवाक्यचूला
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574