Book Title: Dashvaika Sutram
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दशवका० हारि-वृत्तिः
॥२६३॥
'अकुथनीयं न कदाचिदपि कुथतीत्येतेऽष्टावनन्तरोदिताः 'सुवर्णे सुवर्णविषया गुणा भणितास्तत्वरूपज्ञैरिति 8|१० सभिगाथार्थः॥ उक्ताः सुवर्णगुणाः, साम्प्रतमुपनयमाह
श्वध्य० चउकारणपरिसुद्धं कसछेअणतावतालणाए अ । जं तं विसघाइरसायणाइगुणसंजु होइ ॥ ३५२ ॥ 'चतुष्कारणपरिशुद्धं' चतुःपरीक्षायुक्तमित्यर्थः, कथमित्याह-कषच्छेदतापताडनया चेति कषेण छेदेन तापेन ताडनया च, यदेवंविधं तद्विषघाति रसायनादिगुणसंयुक्तं भवति, भावसुवर्ण खकार्यसाधकमिति गाथार्थः॥ यच्चैवंभूतम्
तं कसिणगुणोवेअं होइ सुवण्णं न सेसयं जुत्ती । नहि नामरूवमेत्तेण एवमगुणो हवइ भिक्खू ।। ३५३ ॥ 'तद' अनन्तरोदितं 'कत्लगुणोपेतं' संपूर्णगुणसमन्वितं भवति सुवर्ण यथोक्तं, न 'शेष' कषाद्यशुद्धं, 'युक्ति'रिति वर्णादिगुणसाम्येऽपि युक्तिसुवर्णमित्यर्थः, प्रकृते योजयति-यथैतत्सुवर्ण न भवति, एवं न हि नामरूपमात्रेण-रजोहरणादिसंधारणादिना 'अगुणः' अविद्यमानप्रस्तुताध्ययनोक्तगुणो भवति भिक्षुः, भिक्षामटन्नपि न भवतीति गाथार्थः॥ एतदेव स्पष्टयन्नाह
जुत्तीसुवण्णगं पुण सुवण्णवण्णं तु जइवि कीरिज्जा । न हु होइ तं सुवण्णं सेसेहि गुणेहिं संतेहिं ॥ ३५४ ॥ युक्तिसुवर्ण कृत्रिमसुवर्णमिह लोके 'सुवर्णवर्ण तु'जात्यसुवर्णवर्णमपि यद्यपि क्रियेत पुरुषनैपुण्येन तथापि नैव 3 २६३॥ भवति तत् सुवर्ण परमार्थेन 'शेषैर्गुणैः कषादिभिः 'असद्भिः' अविद्यमानैरिति गाथार्थः । एवमेव किमित्याह
A
Jan Education Interation
For Private Personel Use Only

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574