Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak

View full book text
Previous | Next

Page 5
________________ श्रमणो, बिलीयते देह एव 'भृगुपातात् ॥ न तु पातकं ततोऽसौ न युज्यते दक्षयोर्युवयोः ॥ ४१ ॥ दुःखानां बीजमंघ, तपसैव क्षीयते न मरणेन ॥ तदिदं देयं देहं सफलीक्रियतां तपश्चरणैः ।। ४२ ।। ग्लानाविव वैद्यवच - स्तत्साधुवचः प्रपद्य तौ सद्यः ॥ प्राजतां तत्पार्श्वे क्रमादभूतां च गीतार्थी ॥ ४३ ॥ षष्ठाष्टमादितपसा, ऋशयन्तौ विग्रहं समं पापैः ॥ मूर्ती तपःशमाविव, सममेव विजहतुर्भुवि तौ ॥ ४४ ॥ विहरन्तौ तौ जग्मतुरन्येद्युर्हस्तिनापुरे नगरे || वहिरुद्यानस्थौ तत्र, चेरतुर्दुश्वरं च तपः ॥ ४५ ॥ सम्भूतमुनिर्नगरे, मासक्षमणस्य पारणेऽन्येद्युः ॥ मिक्षार्थमटन दडशे, दुरात्मना नमुचि सचिवेन ॥ ४६ ॥ मातङ्गमुतः सोयं, मम वक्ष्यतीति साशङ्कः ॥ निष्काश्यथां दुरापय- मित्यूचे निजभानमुचिः ॥ ४७ ॥ यमदूतैरिव चण्डे -स्तैर्लकुटादिप्रहारदानपरैः || विधुरीकृतोथ साधु- द्रुतं न्यवर्तत ततः स्थानात् ॥ ४८ ॥ निर्गच्छपि स सुनि-नमुचिभटैर्न मुमुचे यदादियैः ॥ शान्तोपि चुकोप तदा, स्यादुष्णं जलमपि नलाद् ॥ ४९ ॥ तद्वदनान्निरगादथ, धूमस्तोमः समन्ततः प्रसरन् । तदनु च तेजोलेश्या, ज्वालापटलैर्नभःस्पृशती ।। ५० ।। तद्वीक्ष्य सभयकौतुक - मेयुः पौरा मुनिं प्रसादयितुम् ॥ आयासीत्पुरनाथः, सनत्कुमारच चविः ॥ ५१ ॥ नत्वा चैवमवोचत् भगवमेतन युज्यते भवतः । दग्धः कृश्चानुनापि हि नागुरुरुद्भिरति दुर्गन्धम् ।। ५२ ।। क्रियतामस्मासु कृपा, | संहितामाशु कोषफलमेतत् || व्यभिचरति सतां कोपा, फले खलानामिव स्नेहा ॥ ५३ ॥ उक्तं च - " न भवति भवति च न चिरं, भवति चिरं चेत् फले विसंवदति । कोषः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥ ५४ ॥" तन्मुश्च मुश्च कोपं, नीचजनोचितमनचितं मुनिभिः । इत्युक्तोपि न यावत् प्रससाद स साघुरतिकुपितः ।। ५५ ।। तावचत्रायातः, चित्रस्तं व्यतिकरं जनात् १२ पापम् । ३ ताभ्यम् । शरीरम् ५ बिलीकृतः । १ निर्दयैः । ७ अनलेन । ८ निन्दितम् ।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32