Page #1
--------------------------------------------------------------------------
________________
-
-
न्थ
॥ श्रीविनय-भक्ति-सुन्दर-चरणानन्धमालायाः सप्तम पुष्पम् ॥
Rom - श्रीविनय श्री
जागा) ॥ ॐ ऐं नमः ॥
॥ श्री शान्तिनाथाय नमः ॥ ।। प्रशान्सपीयूषपाथोधितपागच्छाधिपतिश्रीमद्विजपभद्रसूरीश्वरपादपत्रेभ्यो नमः॥
.. ॥ श्रीचित्रसम्भूतचरित्रम् ॥ | सं-सचारित्रचूडामणि-गीतार्थाप्रणि-तपोमूर्ति-जैनाचार्य श्रीमद्विजयभद्रसूरीश्वरशिष्य-पन्यासप्रवरश्रीमरसुन्दरविजयगणिवयंशिष्य-प्रखरचक्ता पंन्यासश्रीचरणविजयमणिशिष्य-विद्वदरत-तपस्विमूनिवर्य श्रीमान् हर्षविजयः
प्रकाशक :: श्रीविनय-भक्ति-सुन्दर-चरण-ग्रन्थमालाकार्यवाहक:
शा 'जी' इति नामधेयस्यात्मजः ककलचन्मः, बेणप. OAN वीर से. २५३६] मूल्य सप्त आणकाः
[विक्रम सं. १९९५
=na चरण
Wमा
E
CRE
d
बन्दर
Sha
Page #2
--------------------------------------------------------------------------
________________
॥ श्री जिनाय नमः ।
*
॥ श्रीचित्रसम्भूतचरित्रम् ॥
*
क
*
Har अस्ति पुरं साकेत, सङ्केतनिकेतनं शुभश्रीणाम् ।। तत्र मुनिचन्द्रोऽभू-भूपश्चन्द्रावतंसमृतः ॥१॥ स च सागरचन्द्रगुरोः, , || पार्थे प्रव्रज्य भवविरक्तमनाः ॥ देशान्तरे विहत, गुरुणा सममन्यदाचालीत् ॥ २॥ मिक्षार्थमथ कापि, प्रामे गतवति महामुनौ । तस्मिन् । सार्थेन समं चेलु-गुरवः स तु सार्थवियुतोऽभूत् ॥ ३ ॥ तमटन्तमटच्यन्तः, क्षुतृष्णाबाधितं तृतीयदिने ॥ प्रतिचेरुर्वन्धच || इच, चत्वारो वलत्राश्चतुराः ॥ ४॥ प्रत्युपकर्तुमिवोचे, तेम्यो वाचयमोपि जिनधर्मम् ॥ तं श्रुत्वा सम्बुद्धाः, प्रवबजुस्तेपि भवभीताः | ।। ५ ।। तेषु च धर्मजुगुप्सा-मुभी व्यवत्ता व्रतप्रभावाच ॥ दिवि देवत्वं प्राप्ती. ततश्यूतौ चायुषि क्षीणे ॥६॥ दशपुरनगरे शाण्डिल्य-विप्रदास्याः सुतौ गुमलजातौ ॥ जाती तो जयवत्याः, प्राकृतनिन्दाविपाकवशात् ॥७॥ तो सम्प्राप्ती तारुण्य-मन्यदा क्षेत्ररक्षणाय गतौ ॥ सुषुपतुरधो पटतरो-निरगानकोटराञ्च फणी ॥ ८॥ तेन च दष्टे दुष्टे-नैकस्मिस्तं गवेषयन् भुजगम् ॥ अपरोप्यदंशि तेनैव, भोगिना पूर्वरिपुणेव ॥ ९॥ तौ चाप्राप्तचिकित्सौ, विपद्य कालिञ्जराचलोपान्ते ।। हरिणीकृक्षिप्रमवौ, सञ्जाती
स्थानम् । २ सार्थरहितः ।। अमम्तम् । ४ गोपाः । ५ मुनिः ६ विकातू । . सर्पः । “ भुगेन ।
Page #3
--------------------------------------------------------------------------
________________
41
*
+ युग्मजौ हरिणौ ॥१०॥ स्नेहाव सह विहरन्ती, मुक्तकशरेण मृगयुगा तौ च । व्यापादितौ वराको, शिताशनिनी घनेनेव ॥ ११ ॥
अथ मृतगङ्गातदिनी तटस्थहंसीसुतावभूतां तौ । बाल्यादपि प्रमन्ती, सममेव दानुगगेण ॥ १२ ॥ जालेन तो निचध्या-न्यदावधीजालिको गलं भक्त्वा ॥ विषवल्लेरिव दामण-महो ! फलं धर्मनिन्दायाः ।। १३ ।। अथ तौ वाणारस्थां, प्रभूतवित्तस्य भूनदत्तस्य ।। तनयावुभावभूतां, श्वपचपतेश्चित्र-मम्भूतौ ॥ १४ ॥ वाणास्यां च तदा, बभूव शङ्खाभिधो धराधि5 पतिः ।। तस्य च दुर्मतिसचिवः, सचित्रोऽभूनमुचिरिति नाम्ना ॥ १५ ।। अपराधे स च महति, प्रछन्नवधाय भूतदत्ताय ॥ दत्तो
ज्यदा नृपतिना, तं चैत्यूचे श्वपचनार्थः ।। १६।। त्वां जैवियामि यदि मे, पुत्री पाठयसि भूमिगहस्थ ॥ ममुचिरपि प्रतिपदे, र तदपि वचो जीवितव्यकृते ॥ १७ ॥ अध्यापयश सततं, कला विचित्राः म चित्रसम्भूतौ ! मातङ्गपतेः पत्नी-मनुरक्तामरमयञ्च
कृषीः ॥१८॥ तच्चावबद्धथ सप्टे. श्वापतौ हन्तमद्यते नमुचिम ॥ त्वरितमनाशयतामप-कारिखाचित्रसम्भूतौ ॥ १९॥ निर्णय ततो नमुचि-द्रुतं ययौ हस्तिनापुरे नगरे ॥ तत्र च सनत्कुमार-श्चक्री तं धीसखं चक्रे ॥ २०॥ ॥ इतश्च रूपमनिन्ध, लावण्यमद्भुतं यौवनं च तौ नव्यम् ॥ प्राप्तौ अपचसुतौ स्मर-मधुसमयाचित्र युतौ वमतुः ॥२१ ।। वीणा
वेणुकलक्कण-सम्बन्ध सुबन्धुरं च तो गीतम् ।। गायन्ती नृत्यन्ती, जगतोपि मनो व्यपाहरताम् ।। २२ ।। अन्येधुः पुरि तस्यां, मधू उसका प्राकृते महः प्रवरः ॥ तत्राविगीतगीता, विनिर्ययुः पौरचयः ॥ २३ ॥ निरगाच चर्चरी तत्र, चित्र-सम्भूतयोरपि प्रवरा || तत्र च जगतुर्गीतं, किमरमदहारि तौ स्फीतम् ।। २४ ।। आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममन्त्रम् ।। त्यकान्यचचरीकाः,
प्याभेन । २ शनि विद्युत् । ३ तटिनी नदी। " दुर्मसिसहायकः । ५ साण्डाकपतिः ।। चाहालपत्तेः । - मन्त्रिणम् । ८ गायजनयुधः ।
Page #4
--------------------------------------------------------------------------
________________
पौराः पौर्यश्च तत्र ययुः ॥ २५ ॥ सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे ।। गातारोन्ये भूपं, व्यनिज्ञान्नित्यमर्षवंशात् ॥ २६॥ माताभ्यां स्वामिन् !, गीतेनाकृष्य पौरलोकोयम् ।। सकलोपि कृत्तो मलिन-स्तत इत्यलपन्नृपः कोपात ॥२७॥ पुर्यां प्रवेष्टुमनयोनों देयं वेश्मनीव कुर्कुग्योः । तत आरभ्य धूकाविव, तो दूरमतिष्ठा पुर्याः ॥ २८ ॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहे:| न्येयुः ॥ उल्लङ्घ्य नृपतिवचनं, प्रावित्रतामजितकरणौ तौ ॥ २९ ॥ विहितावगुण्ठनौ तौ, छन्नमटन्तौ महं च पश्यन्तौ ।। क्रोष्टुरवैः ।। क्रोधारा-विव गानोत्को प्रजागीतैः ।। ३० ॥ अवगणितभूपभीती, अगायतामतिमनोहरं गीतम् ॥ तच निशम्य जनास्तो, परिवत्रुर्मक्षिका मधुवत् ॥ ३१ ॥ [युग्मम कादेताविति लोकै-तिं कष्टावगुण्ठनावथ नौ ।। उपलक्षितौ नृपाशा-विलोपकत्वादशं निहती |
२॥ नश्यन्तौ पश्यन्ती, दीनं भयनिहलो स्खलत्यादौ ।। लोकैश्च हन्यमानौ, कथमपि तौ निगतौ पुर्याः ।। ३३॥ गम्भीरोद्यान |च प्राप्ती, ताविति मिथो व्यचिन्तयताम् ॥ घिग नौ कुलदोपहतान, रूपकलाकौशलादिगुणान् ॥ ३४ ॥ धातब इस क्षयरुजा, दोषे-14 || णानेन दषिता हि गुणाः ॥ जाता विपनये नौ, पत्तय इव मेदिता द्विषता ॥ ३५ ।। इएसनैरिव नौ व्यसनं, जन्ने कुलदोषदर्षितहि | | गुणैः । स च सहचारी वपुष-स्तत्त्याज्यं रज इवेदमपि ॥ ३० ॥ ध्यात्वेति मर्तुकामी, यान्तौ प्रति दक्षिणामुभावपि तौ । दुरं गतौ । | महीधर मपश्यतामेकमतितुङ्गम् ॥ ३७ ॥ तं चारोहन्तौ तौ, भृगुपातचिकीर्षया श्रमणमेकम् ॥ ध्यानस्थममानगुणं, प्रेक्ष्य प्रोबेदम
धत्ताम् ॥ ३८ ॥ छायातरुमिव पथिको, तं प्राप्यापगतसकलसन्तापौ ॥ तावनमतां वमन्तौ, प्राग दुःखमिवाश्रुजलदम्भात् ॥ ३९॥ | श्यानं समाप्य मुनिना, कृत आयातौ युवामितकि पृष्टौ । प्राकाशयतां खाशय-मूत्वा निजवत्तमखिलं तौ ॥ ४० ॥ तत इत्यूचे |
1 झोपत्रमात् । २ अजितेन्द्रियो । । धरणाच्छादितमुखी । । शत्रुणा । ५ दुःखम् । ६ पर्वतम् ।
Page #5
--------------------------------------------------------------------------
________________
श्रमणो, बिलीयते देह एव 'भृगुपातात् ॥ न तु पातकं ततोऽसौ न युज्यते दक्षयोर्युवयोः ॥ ४१ ॥ दुःखानां बीजमंघ, तपसैव क्षीयते न मरणेन ॥ तदिदं देयं देहं सफलीक्रियतां तपश्चरणैः ।। ४२ ।। ग्लानाविव वैद्यवच - स्तत्साधुवचः प्रपद्य तौ सद्यः ॥ प्राजतां तत्पार्श्वे क्रमादभूतां च गीतार्थी ॥ ४३ ॥ षष्ठाष्टमादितपसा, ऋशयन्तौ विग्रहं समं पापैः ॥ मूर्ती तपःशमाविव, सममेव विजहतुर्भुवि तौ ॥ ४४ ॥ विहरन्तौ तौ जग्मतुरन्येद्युर्हस्तिनापुरे नगरे || वहिरुद्यानस्थौ तत्र, चेरतुर्दुश्वरं च तपः ॥ ४५ ॥ सम्भूतमुनिर्नगरे, मासक्षमणस्य पारणेऽन्येद्युः ॥ मिक्षार्थमटन दडशे, दुरात्मना नमुचि सचिवेन ॥ ४६ ॥ मातङ्गमुतः सोयं, मम
वक्ष्यतीति साशङ्कः ॥ निष्काश्यथां दुरापय- मित्यूचे निजभानमुचिः ॥ ४७ ॥ यमदूतैरिव चण्डे -स्तैर्लकुटादिप्रहारदानपरैः || विधुरीकृतोथ साधु- द्रुतं न्यवर्तत ततः स्थानात् ॥ ४८ ॥ निर्गच्छपि स सुनि-नमुचिभटैर्न मुमुचे यदादियैः ॥ शान्तोपि चुकोप तदा, स्यादुष्णं जलमपि नलाद् ॥ ४९ ॥ तद्वदनान्निरगादथ, धूमस्तोमः समन्ततः प्रसरन् । तदनु च तेजोलेश्या, ज्वालापटलैर्नभःस्पृशती ।। ५० ।। तद्वीक्ष्य सभयकौतुक - मेयुः पौरा मुनिं प्रसादयितुम् ॥ आयासीत्पुरनाथः, सनत्कुमारच चविः ॥ ५१ ॥ नत्वा चैवमवोचत् भगवमेतन युज्यते भवतः । दग्धः कृश्चानुनापि हि नागुरुरुद्भिरति दुर्गन्धम् ।। ५२ ।। क्रियतामस्मासु कृपा, | संहितामाशु कोषफलमेतत् || व्यभिचरति सतां कोपा, फले खलानामिव स्नेहा ॥ ५३ ॥ उक्तं च - " न भवति भवति च न चिरं, भवति चिरं चेत् फले विसंवदति । कोषः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥ ५४ ॥" तन्मुश्च मुश्च कोपं, नीचजनोचितमनचितं मुनिभिः । इत्युक्तोपि न यावत् प्रससाद स साघुरतिकुपितः ।। ५५ ।। तावचत्रायातः, चित्रस्तं व्यतिकरं जनात्
१२ पापम् । ३ ताभ्यम् । शरीरम् ५ बिलीकृतः । १ निर्दयैः । ७ अनलेन । ८ निन्दितम् ।
Page #6
--------------------------------------------------------------------------
________________
श्रुत्वा ॥ इत्यूचे भ्रातस्त्यज, शेषमिमं चरणवनदद्दनम् ॥ ५६ ॥ देशोन पूर्वकोव्या, यदर्जितं भवति बिमलचारित्रम् ॥ तदपि हि कषायकलुषो, हरयति यतिर्मुहूर्तेन ॥ ५७ ॥ सुलभा हि बालसङ्गा-दाक्रोशाघातमरणधर्मगमाः ॥ एषु च यथोत्तरस्याभाषे मनुते मुनिर्लाभम् ॥ ५८ ॥ अपकृतिकारिषु कोपः क्रियते चेरकोप एव सक्रियताम् । यो हरति धर्मवित्तं देते। चानन्तदुःखभरम् || ५९ || इत्यादिविश्रवाक्यैः श्रुतानुगामिभिरशामि तत्कोपः ॥ पाथोधरंपाथोभि - गिरिदावानल इव प्रबलः ॥ ६० ॥ तं चोपशान्तमनसं प्रणम्य लोका ययुर्निजं स्थानम् ॥ तच श्रमणो जम्मत् रुद्यानं दध्यतुश्चैवम् ।। ६१ । आहारार्थ प्रतिग्रह-मटद्भिरासाद्यते व्यसनमुचैः ॥ गात्रं चैतद्गत्वर-- माहारेणापि कृतपोषम् ।। ६२ ।। तत्क्रतसंलेखनयो-राहारैरावयोः कृतमि | दानीम् ॥ इति तौ चतुर्विधाहा - रमनशनं चक्रतुः कृतिनौ ॥ ६३ ॥ कः पर्यभून्मयि नृपे, सति यतिमिति पृच्छतो जनाव राज्ञः । केनाप्यूचे नमुचि- स्तमथ नृपोऽबन्धयत्कुपितः ॥ ६४ ॥ पुनरप्येवं मान्यो, मान्यानपमानयत्विति महीमान् || पुर | मध्ये नानैषी - दुपनि तं दस्युमिव बद्धम् ।। ६५ ।। तौ चावन्दत भूपोऽङ्कुरयमिव मेदिनीं मुकूटकिरणैः । तं चानन्दयतां चारु धर्मलाभाशिषा श्रमणौ ।। ६६ ।। लभतामपराधी वर, स्वकर्मफलमयमिति बुवन्नृपतिः ॥ मिनोरदर्शयदथो-पस्थितमरणं नमुचि| चित्रम् || ६७ ॥ भोक्तव्य एंव राज-भयमित्युदितस्ततो नृपस्ताभ्याम् || निर्वाण पुरादमुच - गुरुवचनाद्वध्यमपि तं द्राक् || ६८ ।। तौ नन्तुमथायासी-त्स्त्रीरत्नं चक्रिणः सुनन्दाख्या ॥ देवीभिरिवेन्द्राणी, वृता सपत्नी मिरखिलाभिः ॥ ६९ ॥ तस्याश्च प्रणताया, | वेशिलता स्पर्शमनुभवन् सद्यः ॥ सम्भूतो भूद्रक्तो ऽनङ्गस्यापि प्रबलताहो ? ॥ ७० ॥ दध्यौ चैवं यस्या, वेणिस्पर्शोपि सृजति सुख
१ चरणं चारित्रम् । २ मेधजलेः । ३ पूज्यान् । ४ चौरम् ५ मुम्योः ।
Page #7
--------------------------------------------------------------------------
________________
मतुलम् ॥ तस्या 'नलिनास्यायाः, कायस्पर्शस्य का वार्ता ॥ ७१ ॥ अन्तःपुरमन्तःपुरयुक्ते, राजनि गतेथ तो नत्वा ।। सम्भूत|| मुनिर्षिदधे, निदानमिति कामरागान्धः ।। ७२ ।। अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा ।। स्त्रीरत्नस्य स्वामी,
भूयार्स भाविनि भवेऽहम् ॥ ७३ ।। तच श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जयत्वमहो! ।। विदितागमोपि निपतति, यदयं संसारवास रिनिधौ ॥ ७४ ॥ तदुबोधयाम्यसमिति, प्रोचे चित्रः करोषि किं ? भ्रातः । ।। तपसोऽमुष्मात्किमिदं, कामयसे तृणमिव द्युमणे? ॥ ७५ । क्षणिकाक्षणिकान काति, भोगानपदाय निर्वतिसुखं यः ।। स हि काचसंकलमुररी-करोति मुररत्नमपहाय! ।। ७६ ॥ तदुःखनिदानमिदं, मुश्च निदान विमसि कृतिन् । किम् १ ॥ इत्युक्तोपि स मुमुचे, न निदान धिम् विषयतृष्णाम् ।। ७७ ॥ तावथ || ॥ पूर्णायुष्को, सौधर्मे निर्जराव जायेताम् ॥ चित्रस्ततश्तोभू-दिभ्यसुतः पुरिमतालपुरे ।। ७८ ॥ सम्भूतोपि च्युत्वा, काम्पील्यपुरे महभिररुचिरे ।। धुलनीकुक्षिप्रभवो, ब्रह्मनृपस्याभवत्तनयः ॥ ७९ ॥ तस्य चतुर्दशसुखम-सूचितागामिसम्पदी मुदितः ।। विदधे सोत्सवममियां, ब्रह्मनृपो ब्रमदरा इति ॥ ८० ॥ वधे सोथ कुमार, सितपश्चशशीव शुभकलाशाली ॥ जगदानन्दं जन || यन् , वचोमृते नातिमधुरेण ।। ८१ ॥ अभवन् वयस्यभूपा-श्चत्वारो ब्रह्मणोथ तेष्वाधः ॥ कटकः काशीशोऽन्या, कणेरुदत्तो | गजपुरेशः ॥ ८२ ।। दीर्घश्च कोशलेश-श्चम्पानाथश्च पुष्पचूलनृपः ।। सामान्यमिव व्यक्तिषु, तेषु स्नेहोभव व्यापी ।।८३॥ पश्चापि ब्रह्माया-स्तेन्योन्यं विरहमक्षमाः सोलुम् ।। एकैकपुरे न्यबसन, प्रतिवर्ष संयुताः क्रमशः ॥ ८४ ॥ काम्पील्यपुरेऽन्येधुः, सममायातेषु तेषु परिपाया ॥ ब्रह्मपस्य कदाचि-च्छिरोव्यथा दुस्सहा जझे ॥ ८५ ॥ जावद्वादश्वर्ष, न्यस्याङ्के ब्रह्मदत्तमय
कमल मुख्याः । ३ संसारसमुहे ।। काच खण्डम् । ४ देवी
टवान्द्र
Page #8
--------------------------------------------------------------------------
________________
| सुहृदाम् ।। सोचे कारयितव्यं, राज्यमिदमनेन युस्माभिः ।। ८६ ॥ इत्युक्त्वा राज्ञि मृते, कृत्वा तत्प्रेतकर्म तस्मृहदः । दध्युमित्रस्य सुतः, शैशवमवगाहते यावत् ॥ ८७ ।। तावद्राज्यमिदं रक्षणीयमारक्षकैरिवासाभिः ॥ इति दीर्घ रक्षार्थ, मुचवाऽन्ये स्वस्खनगरमगुः ॥ ८८ ॥ दीर्घोथ राज्यमखिल, बुभुजेऽरक्षकमित्रोदनं काकः ॥ मार्जारो दुग्धमिवा-न्वैपीकोशं च चिरगूढम् ॥४९॥ मध्ये 'शुद्धान्तमगा-दनैर्गलः पूर्वपरिचयादनिशम् ॥ रहसि च चुलनीदेवी-मबार्चयनमनिपुणगिरा ॥ १०॥ सोथावमत्य लोकं, ब्रह्मनृपति
सौहदं कुलाचारम् ॥ अरमयदनि चुलनी-महो! अजय्यत्वमक्षाणाम् ॥ ११॥ अहिला पटमिव मुमुचे, चुलन्यपि प्रेम रमण॥ विषयं द्राक् ॥ तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान व्रजतः ॥२२॥ तच तयोर्दश्चरितं, ब्रह्मनृपस्य द्वितीयमित्र हृदयम् ॥ ज्ञात्वा
सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः ।। ९३ ।। कुरुतामकार्यमेत-चुलना जातिस्त्रमावचपलमतिः । न्यासेऽपितमपि सकलं, दीर्घा विद्रवति तदयुक्तम् ॥ १४ ॥ तदसौ किमपि विदध्या-पभुषोपि घ्यलीकमतिदुष्टः ।। नीयो हि पोषकस्या-प्यात्मीयः स्थान भुजग इव ॥ २५ ॥ ध्यात्वेति झापयितुं तत्सकलं सेवितुं कुमारं तम् ॥ परधनुसम्झं निजसुत-मादिशदतिनिपुणमतिविभत्रम् ॥ ९६ ॥ तेनाथ तयोश्चरिते, निवेदिते ब्रह्ममुस्तदसहिष्णुः ॥ अन्तःपुरान्तरगम-द्रद्धा विककोकिले कुपितः ॥९॥ वध्याविमौ यथा वर्ण- सङ्कादीरशः परोपि तथा ॥ हन्तव्यो मे निश्चित-मित्युबैस्तत्र चावादीत् ।। ९८ ॥ काकोहं त्वं च पिकीत्यावा खल इन्तुमिच्छति सुतस्ते ॥ तत इति दीर्धेणोक्ते, देव्यूचे शिशुगिरा का भीः १ ॥ ९९ ।। भद्रकरेणुमृगेभी, नीत्वा तत्रान्यदा तथैव पूनः ॥ नृपः प्रोचे तच्च, श्रुत्वा दीर्घोजदचुलनीम् ।। १०० ॥ शृणु सुभगे सुतवाणी, साभिप्रायां हलाहलायाम् ||
• अन्तापुरम् । २ प्रतिबन्धक शून्यः । । पति विषयम् । । द्विका काकः । ५ विषसहशाम् ।
Page #9
--------------------------------------------------------------------------
________________
देन्यवदनचत तथा-प्यनेन किं जायते विशुना ? ॥ १०१ ॥ हंस्या सममन्येधु-कमादायावरोधमायातः ॥ नृपभूरुवाच नैवं, कस्याप्यनयं सहिप्येऽहम् ।। १०२ ॥ तत इत्यवददीर्घः, श्रृणु देवि ! शिशोः सुतस्यः वचनमिदम् ॥ अनुमापयति मनःस्थ, कोप यम इव पह्निम् ॥ १०३ ॥ वृद्धिं मतो हि भाबी, सुखविन्नायावयोरसौ नियतम् ॥ तदपमृदयभिवामय, उच्छेद्यः शिशुरपि दुरास्मा !॥ १०४ ।। देव्यूचे राज्यधर, हन्मि कथं तनयमोरसं खामिन् ! ॥ पशवोपि प्राणानिक, निजान्यऽपस्यानि रक्षन्ति ॥ १०५ ॥ भ्योप्यूचे दी?, रिपुमेवावेहि सुतम मुतनो ! ॥ तकि मुझसि मयि सति, बहवस्तव माविनस्तनयाः ॥ १०६ ॥ तदथ प्रतिप-१॥ घोचे, चुलनी स्तरागलुससुतमोहा । केनोपायेनास्मि-भिहते वचनीयता न स्यात् ॥ १०७॥ दीर्घोत्रवीत्कुमारो, विवामता तस्य || वासगृहदम्भात् ।। गृहप्रवेशनिर्गम...गेकालाई माये । ॥ तत्र च सबधूकेस्मिन् , सुप्ते रात्री हुताशनो चाल्यः || इति नौ विमृश्य जतुगृह-मारम्भयतामसारमती ।। १०९ ॥ वृत्वा ब्रह्मसुताथै, पुष्पवती पुष्पचूलनृपतिमुताम् ।। सामग्री च || समग्रो, विवाहसक्तामकारयताम् ॥११० ।। जतुगृहरचनादथ धनु-सचिवो दुष्टं तयोर्विदन् भावम् ॥ ब्रह्मभुवो हितमिच्छु-र्गत्वाख्यदीर्घनृपमेवम् ॥ १११ ॥ अस्ति सुतो मे वरधनु-नामा युष्मनिदेशकरणचणः । तदहं जैरी चिकीर्षे, परलोकहित कचिद्गत्वा || ॥११२ ॥ कुर्यात्कमप्यनथै, गतः परत्रायमिति भृताशकः ॥ दीर्घः कृताहित्य-स्तमित्यवोचतो दम्मात् ॥ ११३ ॥ त्वाम- | तरा हि राज्यं, न भाति नभ इव विना निशीनाथम् ॥ तदलं परत्र गमनैः, कुरु धर्ममिहेव दानायम् ॥ ११४॥ गङ्गातटेथ कृत्वा, ! सद्बुद्धिः सत्रमण्डपं मन्त्री ॥ दीनादीनां दानं, ददौ यथाकाममन्नादेः॥ ११५ । प्रत्यायितनरैर्दानो-पकारमानैर्वशीकृतैः सचिवः॥
। अन्तःपुरम् । २ स्वोदरजातम् । ३ निन्दा। । बहिः । ५ लाभागृहम् । ५ वृद्धः । . कृतं भाकारगोपनं येन ।। ८ पन्नम्। ९ दानशालाम् ।
Page #10
--------------------------------------------------------------------------
________________
द्विकोशां च सुरङ्गा-मचीखनजतुगृहं यावत् ॥ ११६ ॥ वार्ता तां च छन्नं, न्यवेदयत् पुष्पचूलभूपतये ॥ सोपि ततो दासेरी, प्रेपीडहितुः पदे रुचिराम् ॥ ११ ॥ भूषणभृतेति सुपरि-च्छदेति तां नृपसुतां जनो मेने ॥ उत्तेजिता मणियुता, कनक- ६ मियाभाति रीतिरेपि ॥ ११८ ।। गणिकाप्रेमेन मनो-बाह्यं कृत्वा महोत्सवं चुलनी ।। तामथ पुरे प्रविष्टां, व्यचाइयद्ब्रह्मदत्तेन । । ११९ ॥ लोकं विसृज्य तनयं, प्रैषीदथ संस्नुषं जतुगृहे सा ॥ सोपिवधू-वरधनुयुग, विसृष्टतन्त्रो ययौ तस्मिन् ॥ १२० ॥ तस्य च गते रात्रे, वार्ताभिः सचिवसूनुरचितामिः ।। तत्राज्वलयज्ज्वलन, जनुश्मनि निजनरैश्चुलनी ॥ १२१ ॥ दीर्घ-घुल-18 न्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् ॥ तत्स्पर्द्धयेव परित-स्तत्सदनं व्यापदनलोपि ॥ १२२ ॥ सम्भ्रान्तोथ कुमारः, किमेतदिति मन्त्रिनन्दनमपृच्छत् ॥ सोप्यावीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ।। १२३ ॥ सत्रं यावत्पित्रा, | | तदिह सुरक्षा कृतास्ति पातुं त्वाम् ॥ तवारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ॥ १२४ ॥ छमादन्तममुं मम, पिता न्यवेदयदतस्तव || श्वसुरः ॥ प्रैषीदासीमेना, तत् प्रतिवन्य चिमुचायाः ॥ १२५ ॥ तेनेत्युक्तो नृपभू-भूपुटमास्फोटय पाणिपातेन ॥ मुहदा समं सुरक्षा,
विवेश योगी भूविक्रम् ।। १२६ ।। ग्रामौ च सुरङ्गान्ते, तुरगावारुह्य मन्त्रिणा दचौ । ती जम्मतुः कुमारी, पनाशयोजनानि द्राक् ।। ४॥१२७॥ तत्र च विहाय बाहौ, गुरुमातिऋमश्रमेण मृतौ ।। क्रोष्टकमञ्चमगातां ग्राम तौ पादचारेण ॥ १२८ ॥ साहाध भूप
भूरिति, मां पीडयता सखे ! क्षुधोदन्ये ।। क्षणमिह तिष्ठ स्वामि-चित्यूचे तं च सचिवसुतः ॥ १२९ ॥ किश्चिष विचार्य दिवाकीर्ति ग्रामाचता समाकार्य ।। सौ पर्पनमकारयता. चूडामात्र वधारयताम् ॥ १३० ॥ सन्ध्यामाणीव रवि-तरुची पातुरक्तवस
, पितकम् । ३ सधूम । सिरजितपरिकारः ।। पानक्षतेन । ५ वृत्तासम् । झुस्सिपासे । .नापिकम् । ८ सुन्दनम् ।
Page #11
--------------------------------------------------------------------------
________________
*
*
नानि । परिधाय न्यक्षिपना, स्वकण्ठयोगानं तौ ॥ १३१ ।। वरधनुरथभूपरवा, श्रीवत्सालङ्कृतं हृदयपतम् ॥ चतुरकुलपट्टेन,
प्यधादहो ! रिपुमयं प्रबलम् ।। १३२ ॥ षान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् ॥ भोजनकृते न्यमन्त्रय-दभोजपचा ४ विगौरवतः ।। १३३ ॥ अथ मूर्ध्नि प्रधभुवो-ऽवतार क्षिपन्ती द्विजप्रिया प्रमदात् ।। सितबसनयुग कन्या, चीपानिन्येऽप्सरकल्पाम् |
॥ १३४ ॥ ऊचेऽथ बरधनुः किं, ददास्यम्मस्य निष्कलस्य बटोः ? ॥ नाति नातिरुचिरा, हारलसा कोपि करभगले । ॥१३५॥
तत इत्यवदविप्रो, चन्धुमती सबका मम सुतासौ ।। अस्याश्च परश्चक्री, भाषीत्युक्तं निमित्तः ॥ १३६ ॥ पहाच्छादितहदयो, ६ ||3|| अङ्के यस्ताव गृहे समित्रस्तम् ।। जानीया दुहितुर-मिति तैरेव च मम प्रोक्तम् ।। १३७॥ योग्याय सुविधामिव ददे तदेनां कनीहि महममुष्मै ॥ प्राणप्रियां मृतां खल्ल. यच्छामि पथातथा न सखे ॥ १३८ ॥ तामथ परिणीय कनी, नृपः खित्वा च तत्र ता
रजनीम् ॥ सदावं भार्याय, प्रोच्य समित्रोचलत्रातः ।। १३९ ॥ दूरग्रामं च गतो, शुश्रुवतस्ताविदं जनश्रुत्या ॥ सर्वेऽध्वानो रुदा । दीर्धेण ब्रह्मदत्तकृते ॥ १४०॥ प्राणनामकते तो, गच्छन्ताबुत्थेन तच्छुत्वा ॥ प्राप्तुरटवीमेकां, तत्र च नृपभूरभूत्तृषितः ॥१४॥ समय घटायो मुक्या, द्रुतं गतो घरभनुः कृते पयसः । उपलक्ष्य दीर्घपुरुषैः, सायं कुरुत्रे च जगृहे च ॥ १४२ ।। सोथ पलायनसम्झा, ब्रह्मभुषो व्यरित हन्यमानः ॥ तूफै ततः कुमारो, जनाश पारद हुबाज्ञातः ॥ १४३॥ देगाध पतिता, कान्तारे । पूर्णचिच इन गहने ॥ विरसफलानि स पुरजे, दुरवस्थायां हि किमभक्ष्यम् ॥ १४४ ॥ भ्राम्यंकं तापस-महि तृतीये ददर्श नृपतिसुतः ॥ प्रबहणमिवाधिपवित-स्तं पाम्याधि एपडे ॥१४५ । चालि भदन्ताना-माश्रम इति तं वदन्तमथ स मुनिः ।।
पली । ति | म ।
*
*
*
Page #12
--------------------------------------------------------------------------
________________
नीत्वाश्रममुपकुलपति, निन्ये व्रतलिप्सुमिव सधः ॥ १४६ ॥ तं च प्रणतं प्रणया-दित्यलपकुलपतिः पाजलधिः ॥ कस्त्वं किमिहायासी-वायोरपि दुर्गमे गहने ? ।। १४७ ।। नृपभूस्ततः स्वर्ण, माह यथावृत्तमखिलमपि तस्मै ॥ तच्च श्रुत्वा कुलपतिरित्यवदत्प्रमदगद्गदगीः ॥ १४८ ॥ ब्रह्मनृपस्य भ्राता, लघुरहममि स्वदीयतातस्य ।। तत्प्राप्नोसि स्वगृहं, तिष्ठ सुखं वत्स ! मा। | भैषीः ॥ १४९ ॥ तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽखात् ॥ आगाम्ब जलदकाला, काल इव निदाघदाहस्य ॥ १५ ॥ | तमथ पितृष्यः प्रेम्णा, सविशेषमपाठयकलाः सकला ॥ पात्रे दत्ता श्रीरिव, विद्या हि स्यादनन्तफला || १५१ ।। जातेथ :
शरत्काले. कन्दादिकते वनं ययुनियः । ब्र तोपि स --- ययौ निशिशेषि कुलपतिना ॥ १५२ ॥ तत्र च फलकुसुमभर--- | नमितानमितान् स भूरुहः पश्यन् ।। बनगजमेकमपश्य-गुवराजमिवाद्रिराजस्य ॥ १५३ ॥ तस्यानुपदमयासी-निवार्यमाणोपि | तापसैर्नृपः । तेनाहूतः सद्यो, वत्रले ग्यालोपि रोपान्धः ।। १५४ ।। तटिनापूरमिव द्रुत-मायान्तं तं च वञ्चयितुं मनसा ॥ प्रक्षिप्तमु४||तरीय, क्रीडारसिकेन भूपभुवा ॥ १५५ ॥ तत्तु करेण गृहीत्वा, प्राक्षिपदन्तनमः क्रुधा कुम्भी ।। निपतच ततो नृपभू-स्तदाददे X वञ्चितद्विरदः ॥ १५६ ।। क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः ॥ जलधारामिर्जलदः, शेरैखिोपाद्रवत्तमिभम् । | ॥ १५७ ॥ तस्मिस्ततः प्रणष्टे, द्विपं कुमारोपि जातदिग्मोहः ॥ भ्राम्यभितस्ततः शैल-निमगामुत्ततारकाम् ।। १५८ ॥ तस्याथ तटे | नगर, पुराणमुद्धसमुदीक्ष्य पतितगृहम् ॥ तत्र प्रविशकं, वंशकुडङ्गं ददर्श घनम् ॥१५९॥ तत्पार्चे फलकासी, दृष्ट्वा शस्त्रप्रियोऽगृहीनपभूः ॥ तं वंशकुडङ्गं चा-सिनाच्छिनचत्परिक्षायै ॥ १६० ॥ तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुट समीक्ष्य शिरः ॥ सम्भान्तो
। वर्षाऋतुः । २ निमदाइस्य । ३ पुष्कलान् । ४ वृक्षः । ५-1- हसी । ८ गजे । १ 'उजड' इति भा० ।
A
SSS
%
Page #13
--------------------------------------------------------------------------
________________
|| ब्रह्मसूता, सम्यगवालोकपद्यावत् ॥ १६१ ।। उद्धा धूम, पिवतः कस्यापि तावदतिपीनम् ॥ दृष्ट्वा 'कबन्धसबै-स्वापदनुताप सन्तापम् ।। १५२ ॥ निमन्तुरपि हतोय, हा! विद्यासाधको मया कश्चित् ॥ तन्मां क्रीडारसिकं, धिमिति निनिन्दायमात्मानम्
॥ १६३ ॥ पुरतो गच्छंश्चैकं, प्रासादं सप्तभूमिकमपश्यत् ॥ अतिनन्दनेन परितः, परीतमुद्यानवलयेन ॥१६४॥ साक्षादिवीव तस्मि|| मारूढो निर्जरीमिव मुरूपाम ॥ कुवलयदलविपुलाशी-मद्राधीकन्यकामेकाम् ॥ १६५ ।। सोथ शुभे ! कासि त्वं, तिष्ठसि वा कथमि|| हेत्यपृच्छत्तम् ? ।। धृतंसाध्वसा ततः सा-ऽप्यदोऽवदद्गद्गदैर्वचनैः ॥१६६।। वृत्तान्तोसि महान्मे, तद्वद कोसि त्वमिह किमायासीः१॥
इति तद्गिरा स मुदितो, वचनेनायोजयद्वदनम् ॥ १६७ ॥ पाश्चालपतेब्रह्म-प्रभुः सुनो ब्रह्मदत्तनामाहम् ॥ इति सोवादीयात्र|न्मुदिता मा तावदुत्तस्थौ ॥ १६८ ।। नयनाञ्जलितो गलितः, सा प्रमदा प्रमदबाष्पसलिलमरैः ॥ रचयन्ती पाधमिव, न्यपतच नदहिनलिनयुगे || १६९ ॥ अत्राणयात्र मयका, दिष्टया शरणं शरण्य ! लन्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, सुंदती साश्वासी भूपसुवा ॥१७०॥ पृष्टा च का ? स्वमिति सा, प्रोवेऽहं पुष्पचूलभूजानेः । त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ॥१७ ।। परिणय दिनोत्सुका रम-माणामारामदीर्घिकालिने ॥ हत्वाऽन्येधुर्विद्या-धराधमो मामिहानैषीत् ! ।। १७२ ।। कालमियन्तं बन्धुजनचिरहदावाग्मितप्तगात्राहम् ।। त्वदृष्टयाऽमृतवृष्टया, क्लिना निर्वापिताध विभो! ॥ १७३ । क गतोस्ति ? स मे रिपुरिति,पृष्टा सा | नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा-पितास्तिा मे शाङ्करी विद्या ॥ १७४ ।। सा हि स्मृता विधत्ते, परिच्छदीभूयः | कृत्यमखिलमपि ॥ विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्ताम् ॥ १७५ ॥ सां पृष्ठेदं वच्मी-त्युक्त्वा स्मृत्वा च तां पुनः |
, रुण्डम् । २ निरपराधी । ३ देबीम् । । धृतभया । ५ नलिनं कमळम् । ६ रक्षणरहितश्रा । • शोभनदशना । ८ भूजानिः नृपः ।
Page #14
--------------------------------------------------------------------------
________________
GST
| साख्यत् ॥ येनाइतास्मि नाव्यो मत्तः स हि खेचरो नाम्ना ।। १७६ ॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकतेत्र धामनि माम् || विद्यां साधयितुमगा--- इंदर कुछले वर्ष बाहो । ७. तस्योपयो धूम, पिवतो विद्याब सेत्स्यति स्वामिन् । ॥ विद्याबलोर्जितबला, परिणेष्यति मा ततः स कुधीः ॥ १७८ ॥ अथ तद्वधव्यतिकरे, तेनोक्त साधु कृतमिति ब्रुवती । समुदे भृशं कनी | सा, प्रियलाभादप्रियोच्छेदात् ॥ १७९ ।। अथ सामुदुझे कन्यां, गान्धर्व विवाहरचनया नृपाः ।। रमपन् विविधैः सुरत-स्ता क्षणदा | क्षणमिवाक्षपयत् ॥ १८० ॥ प्रातश्च खेचरीणां, ध्वनिमवनिर्धवाजोऽम्नरे श्रुत्वा ॥ नियंति भवति कस्याय, वनिरिति पप्रच्छ । पुष्पवतीम् १ ॥ १८१॥ सा प्रोचे प्रिय ! नाट्यो-न्मत्ताहत्वादिषोरिम जामी॥ भ्रातुः कृते विवाहो-पस्करमादाय सकलमपि | ॥ १८२॥ वण्डाविशाखिकाऽऽख्ये, खेचरकन्ये सुधा समायातः ॥ कार्य ध्यावमितरथा, देवेन धन्यथा घटितम् ! ।। १८३॥ [युग्मम् ] तत्तावदपसर त्वं, यावत्सकीय तव गुणान् प्रगुणान् ।। जानाम्यनयोर्भाव, त्वयि रागविरागयोः स्वामिन् ! ॥ १८४ ॥
रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं स्वमागच्छेः ॥ रागाभावे तु सितं, तश्च प्रेक्ष्यान्यतो गच्छेः ।। १८५ ॥ अभयोपि ततो || * नृपभू-स्तस्त्रौ गत्वान्यतस्तदनुवया ॥ अथ पुष्पवती श्वेतं, चलयामास क्षणात् केतुम् ॥ १८६ ।। तं च प्रेक्ष्य कुमारः, अनैः शनैः |
प्रस्थितोऽन्यतो गन्तुम् ॥ उल्लङ्ख्य वनं दुर्गम-मेकमविन्दत सरः सायम् ॥ १८७ ॥ तत्र स्वात्वा सलिल, निपीय पीयूषसरसमथ / सरसः ॥ निर्गत्य ब्रह्मसुत-स्तटमुत्तरपश्चिम मेजे || १८८ ॥ तत्र च कन्यां काश्चि-समीक्ष्य जलदेवतामिवाध्यधाम् ।। सफलं जन्म ममाभू-दद्यति नृपाङ्गजो दव्यौ ॥ १८९ ॥ तदर्शनामृतरसं, पायं पायं व्यपायविकलं सः ॥ ग्रीष्मे पयः पिबन्मरु-पान्थ इव
। परिण्य । २ नूपपुत्रः।। । भगिन्यो । ५ बिबाइसामनीम् । ध्वजम् । • प्रत्यक्षाम् । 4 विनरहितम् । ९ महदेशाध्वन्यः।
%
EC
%
RC
Page #15
--------------------------------------------------------------------------
________________
* प्राप नो मृप्तिम् ॥ १९ ॥ सापि च तं पश्यन्ती, कटाक्षविक्षेपदश्वचक्षुाम् ॥ दाखा समं च किश्चि-द्वदन्त्यगादन्यतः कन्या
॥ १९१ ॥ तन्मार्गदराष्टिः, प्रास्थित यावत्ततोन्यतो नृपः ॥ सा दावाऽऽमाचावन , पटयुगताम्बूलकुसुमघरा ॥ १९२ ॥ तच्च ।
प्रदाय तस्मै, जगौ त्त्रया या सरस्तटे दृष्टा ॥ निजचितमिव तयेदं, प्रेषितमस्ति प्रभो! तुभ्यम् ॥ १९३ ॥ प्रोक्तं च तया यदसौः ||५|| ॐ सुभगः पितृमन्त्रिमन्दिरे या ॥ स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तस्वम् ॥ १९४ ॥ सोथागमत्सह तया, सदनं सचि
वस्य नागवतम् ॥ अभ्युत्तस्थौ सोपि, तमतिथि चिरीमालमिष्टमिव ॥ १९५ ॥ प्रहितोऽस्ति वो गृहेऽसौ, सुभगः श्रीकान्तया || - नृपतिया ।। प्रोच्येति ययौ दासी, भेजे सचिवोपि तं प्रभुक्त् ॥ १९६ ॥ दोषोत्यये च निन्ये, राजकुले धीसखः कुमारं तम् ॥
| भूगोपि तमर्यादिमि-रुपतस्थे तरणिमिव बालम् ।। १९७ ॥ आतिथ्यमिदं क्रियते, तवातिथेरिति बदमय क्षमापः ॥ तस्मै ददौ । + सुता ता-मृदुवाह मुदा कुमारोपि ॥ १९८ ॥ अज्ञातकुलस्यैका-किनोषि दत्तासि मे कथं पित्रा ? ॥ इत्यन्यदा रहसि तां, स्मयन् । पप्रच्छ नृपतिसुतः ॥ १९९॥ सावादीजनको मे, बसन्तपुरराजशयरसेनसुतः ।। उन्मीलितः स्वराज्या-द्रोत्रिभिरागादिमा
पल्लीम् ॥ २०॥ भिल्लान् विधाय वनगा-नत्र त्यान् सबलवाहनस्तिष्ठन् ॥ प्रामादिलुण्टनः स्वं, पुष्णाति परिच्छदं तातः ॥२०॥ * तनयचतुष्कस्योपरि, पितरिह वसतः मुतास्म्यहं जाप्ता ॥ देख्यां श्रीमत्या सर-वल्लीव समेस्वसधायाम ॥ २०२॥
वनां चावदत् पिता मम नृपा द्विषो निखिलाः ॥ तदिहस्था वीक्ष्य वर, निवेदयेमें मनोमीष्टम् ।। २०३ ।। पश्याम्यखिलान् पान्थां- ५ मस्ततोवहमिह स्थिता सरस्तीरे ॥ त्वां प प्रापं सुरतरु--मिव दुष्प्रापं प्रचुरपुण्यैः ।। २०४ ॥ इति किश्चिदनापृच्छया-पितास्म्यह
रात्रिम्यत्यये । २ सूर्यम् ।। राजा ।
अटकट
Page #16
--------------------------------------------------------------------------
________________
तुम्यमीश ! तातेन ॥ उदितम्तयेति मुदित-विक्रीड तया समं नृपभूः ॥२०५॥ पल्लीशः सोन्येयु-मं हन्तुं जगाम सैन्ययुतः ।। PI तेन सह भूपभूपति, रत्वाबरावटे जलौ २०६मादेश लुण्यमाने, पपात वरधनुरुपेत्य तत्कमयोः ।। आलम्ब्य च तत्कण्ठं, | विमुक्तकण्ठं रुरोदोश्चैः ॥ २०४ ॥ ब्रह्मात्मजेन वचनै-रमृतद्रवसोदरैरथाश्वास्य ।। पृष्टो वरधनुरुचे, स्ववृत्तमिति गद्गदैर्वचनैः ।
|| २०८ ॥ मुक्त्वा तदा वटाध-स्त्वाममोर्थ मतोहमजसरः ।। किश्चिदपश्यं तअल-मजदलपुटेन जगृहे च ॥ २०९ ।। वलितथ। दीर्घपुरुष-रुदायुधैईतहतेति जल्पद्रिः ॥ सभडै रुद्धोऽहं, हंसः काकरिव कठोरैः ।। २१० ।। की ब्रह्मदत्त इति तैः, पृष्टश्चाब्रमहं। न वेनीति ।। गाढमथ ताडितस्तै-रवदं व्याघ्रण जग्ध इति ॥ २११ ॥ दर्शय तं देशमथे-त्युक्तो भ्राम्यभितस्ततो दम्भात् ।। त्वदर्शनपथनेत्य, ध्यवां पलायनकृते सज्ञाम् ॥ २१२ ॥ स्वमुखे तु परिवानक-दत्तां गुटिकां ततोऽक्षिपं चिपम् ।। तम्याः प्रभावतो |
गत-चेष्टस्त्यत्तोऽस्मि मृत इति ॥ २१३ ।। तेषु च गतेषु दरं, कष्टा गुटिका मुखात्वदर्थमटन् । प्रामं कपि गतोऽहं, कञ्चिद॥ पश्यं परिवाजम् ।। २१४ ॥ सोप्यवददवनतं मां, वसुभागाहोस्मि तव पितुमित्रम् ।। तत्रुहि वरधनो! त्वं, कुत्रास्ति ब्रह्मदत्त
इति ? ॥ २१५ ॥ विश्वस्य तस्य विश्वा, त्वद्वानों नृतामहमवोचम् ।। दुःखाविष्टः स ततः, पाश्चात्यं वृत्तमित्युचे ।। २१६ ॥ दग्धे तदा जतुगृहे, दीर्घः प्रातर्ददर्श शरमेकम् ।। तां सत्रमा सुरङ्गा, तुरगपदानि च पुरस्तस्याः ॥ २१७ ॥ नष्टौ युवां धनुधिया, ज्ञात्वा कृपितम्ततो नृपस्तस्मै । प्रत्याशमश्चवारान्, युष्मणिग्रहकृते प्रेषीत् ॥ २१८ ।। नष्टो धनुरिति जननी, तवाक्षिपत् श्वप-16 चपाटके दीर्घः ॥ सा नरकावास इवा-नुभवति तत्र व्यथाः प्रचुराः ॥ २१ ॥ तेनोदन्तेनोच-र्दुःखोपरिजायमानदुःखार्तः।।
. सरणयोः । २ जलार्धम् । ३ कमलसरोवरम् । ४ सर्वाम् । ५ सस्याम् । ६ पहाडवम् । . वृत्तान्तेन ।
Page #17
--------------------------------------------------------------------------
________________
उद्धर्तु व्यसनाब्धे-र्जननी काम्पील्यनगरमगाम् ॥ २२० ॥ तत्र च कपालिरूपं, कृत्वा श्वपचपाटके कपटात् ॥ तस्मिन् भ्रमणनिदान, लोकः पृष्टोनवं चैवम् ॥ २२१ ।। मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र ॥ तत्रैवमटन मैत्रीमकार्षमारक्षकेण || समम् ।। २२२ ॥ कुरुतेऽभिवादनमसौ, कौण्डीन्यमहाव्रती मृतसहते ॥ इत्यन्यदा च जननी-मवोचमारक्षकमुखेन ।। २२३ ॥ गुटिकायुतमपरदिने, मातुरदां मातुलिङ्गमभिगम्य ।। तद्भक्षणेन साजनि निश्चेष्टा काष्ठमूर्तिरिव ।। २२४ ॥ आरक्षकोथ राजे, गत्वोचे तां | | मृतां ततो नृपतिः। तां संस्कत्तु प्रेषी-भृत्यानथ तेपि तत्रागुः ॥ २२५ ॥ सम्प्रति संस्कारेऽस्याः, कृते महान् भान्युपद्रवो भवताम् ॥ नृपतेश्चत्युदितास्ते, मया यथागतमगुर्मीताः ॥ २२६ ।। आरक्षकं चानोन, साहारा चेन्कोपि नसुष्याः ॥ कुणपेन लक्षणवता, |
मन्त्रमहं साधयाम्येकम् ॥ २२७ ॥ तत्प्रतिपन्नेन सम, तेन समादाय सायमहमम्बाम् ॥ गत्वा दूरं पितृवनं, गुरुमण्डलमालिख || दम्मात् ।। २२८ ।। शून्यं विधिं च कश्चि-द्विधाय दातुं बलिं पुरसुरीणाम् ॥ प्रेष्यारक्षं गुटिका-मापेयमपरामहं मातुः ।। २२९ ।।
अथ तत्क्षणमुत्तस्था-वपातनिदेव लब्धसज्ञा सा ॥ आवेद्य म्वं तामथ, निवार्य रुदती ततोऽचलयम् ।। २३०॥ मुक्या कच्छग्रामे, तातसुदेवशर्मवेश्मनि वाम् ॥ वामन्वेष्टुं भ्राम्य-बिहागम भाग्ययोगेन ॥ २३१ ॥ नाथ ! त्वयानुभृतं, सुखदुःखं यत्ततःपरं बद तत् ।। तेनेत्युक्तीवादी-स्वं वृतं ब्रह्मदत्तोपि ॥ २३२ ॥ अथ कोप्यागत्योचे, ताविति भो । दीर्घनृपमटा ग्रामे ॥ युष्मत्समरूपाति--पटयुगदर्शनपरा युवते ॥ २३३ ।। ईदृशरूपौ पुरुषो, दृष्टौ कापीति तनिशम्याहम् ।। कथयामि वामथ युवा, यथोचितं तनुवामात्महितम् ॥ २३४ ॥ प्रोन्येति गते तमि-अश्यन्तौ तावरण्यमध्येन ।। क्रमयोगात्कौशाम्बी-पुर्या उपवनमुपागावाम् ॥२३५॥
: बीजपुरन् । २ शमेन ।
---
-
-
-
-
-
-
- -
Page #18
--------------------------------------------------------------------------
________________
तत्र पणीकृतलक्षं, चरेणाधरणमपश्यतां घनिनोः ।। बुद्धिल-सागरदत्ता-मिधयोः शस्त्रायिताङ्गिनखम् ॥ २३६ ॥ तत्र च । बुद्धिलचरणा-युधेन जात्येपि कुकुटेऽन्यस्मिन् ॥ भन्ने घरधनुरसम-असाऽसहा सागरमदोऽवक् ॥ २३७॥ जात्योपि कुक्कुटोसौ, ॥ भग्नस्तब सागरामुनापि कथम् ? ॥ तद्यदि वदसि तदाई, विलोकयाम्येनमादाय ॥ २३८ ॥ सोथ जगौ भ्रातस्त्वं, प्रसद्य मयि सद्य एच पश्येदम् ॥ मानापगमो व्यथयति, मामन्तन तु धनापगमः ॥ २३९ ॥ वरधनुरथ तं पश्यन् , ददर्श तचरणयोरयःसूचीः ।। तब ज्ञात्वा द्रुत-मुपेत्य वुद्धिल इति प्रोचे ॥ २४० ॥ यदि में छद्म न वक्ष्यसि, लक्षार्द्ध तब तदा प्रदास्येऽहम् ॥ तेनेत्युक्तो
वरधनु-रूचे तद्रहसि भूप वे ॥ २४१ ॥ सूचीः कृष्ट्वा स तत-स्तं सागरकुक्कुटेन योजितवान् ॥ अपसूचिकं च बुद्धिल-कुक्कुट- मयूरो द्रुतमजैपीत् ॥ २४२ ।। तुष्टोथ सागरस्ता-वारोज्य रथ स्वमन्दिरमपीत् ॥ खगृह इव तहे ता-वपि तस्यतुरुचितलीलामिः ४॥ २४३ ॥ बुद्धिलदासस्तत्रा-गतोन्यदा बरधन रहसि नीत्या प्राचं यत्तव कथित, लक्षार्द्ध बुद्धिलेन तदा ।। २४४ ॥ तत्स्थाने || * तेनासौ, हारः प्रहितोस्ति चतुरैयुतमूल्यः । इत्थं प्रोच्य करण्इं, दत्वा च यधागतः सोगाद ॥ २४५ ॥ वरधनुरपि गत्वा तभिवेद्य
निखिलं करण्डमुद्घाट्य ।। मौक्तिकरुचिजितसितरुचि-मदीदृशपमुषे हारम् ॥ २४६ ॥ हारे हारिणि तत्रावलम्वितं लेखमात्मनामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं, कस्यासौ लेख इत्यूचे ॥ २४७ ।। को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भवी ।। तेनेत्युदितो | गाढो-मुकोमवद्धपभूज्ञातुम् ॥ २४८ ॥ लेख तमथो घरधनु-रुन्मुद्रयति स्म नलिनमिव तरणिः ।। आर्यामकां लिखितां, वत्र ददलिपस्तिमिव ।। २४९॥ सा चेयं-"यधपि जनोर्थ्यतेसौ, जनेन संयोगजनितयत्नेन ॥ त्वामेव हि रत्नवती, तथापि मानयि
ताम्रचूयुद्धम् । ५ चत्वारिंशत् सहसमूल्यः । । सितरुचिः चन्द्रः | " कमकमित्र अर्कः ।
4%
X
Page #19
--------------------------------------------------------------------------
________________
है तुममिलपति ।। २५०॥" भावार्थोऽस्या झेयः, कथमित्यथ रणनी विचिन्तयति ॥ नामादिनीयदिनो, नदन्तिके तापसी वत्सा। 5 ।। १५१॥ आशीर्वाद दत्वा, क्षिप्त्वा कुसुमाक्षतानि शिरसि तयोः ॥ नीत्वान्यतो वरधनु, निगद्य किञ्चिच्च सापि ययौ ॥२५२ ॥१,
आगतमय सुहदं नृप-पुत्रः प्रोचेनया किमुक्तमिति ? ॥ सोबददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ॥ २५३ ॥ श्रीब्रह्मदत्तनामाहै कितो ह्यसौ लेख इति वद त्वं मां ।। को ब्रह्मदत्त इति ? सा, मयानुयुक्तति पुनरवदत् ॥ २५४ ॥ अत्रास्ति अष्ठिसुता, रनवती ||
नाम सुन्दरीरनम् ॥ आवास्यादपि सा म-य्यनुरक्ता प्राप तारुण्यम् ॥ २५५॥ तामन्यदा विमनसं, दृष्ट्वा गत्वा तदान्तिकमवोचम् ।। 8 का वे चिन्तेति ? ततो, मामिति तत्परिजनोवादीत् ॥ २५६ ।। अस्या हि दौमनस्ये, भूयांसि दिनानि जज्ञिरे मातः ! ।। अथ पृष्टा ,
सा पुनरपि, जगौ न किमपि हिया थावत् ॥ २५७ ।। अवदत्तावसम्याः, प्रियङ्गुलनिकाहया प्रियवयस्या ॥ न हि वक्ति लज्ज-11 | यासो, तदहं ते वच्मि मातरिदम् ।। २५८ ।। भातुर्बुद्धिलनाम्नः, सागरनाम्नश्च 'ताम्रचूडरणे ॥ इयमुपवनं गतकं, कुमारमुत्तमत- 11
ममपश्यत् ।। २५९ ॥ ईश्यभूत्तोसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् ।। निश्चित्य तामवोच, सद्भाव बहि मे बरसे ! ॥ २६ ॥ - अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गुलतयोक्तः ॥ स ब्रह्मदत्तमामा, पतिर्न चेन्मे तदा मरणम् || २६१ ।। घटियिष्ये तब ! || कामित-मित्यति मा कृथा वृथा वत्से ! ॥ तत इति मयोदिता सा, किश्चित्स्वस्थेति पुनरूचे ॥ २६२ ।। भाव्यखिलमीहितं मे, el मातर्देव्या इव प्रसादात्ते ।। तस्मै ज्ञापयितुमद-स्तदपि क्रियतामुपायोयम् ।। २६३ ।। क्षिप्त्वा करण्डमध्ये, हारममुं युतमनेन लेखेन । प्रेषय तस्मै क्षिप्रं, व्यपदेशावुद्धिलभातुः ॥ २६४ ॥ तभाना दत्तम, लास्यति सद्योन्यथा तु लाति न वा ॥ लक्षार्द्ध युक्तमभू-॥
। चरणायुधयुद्ध । २ कामदासपीडिताम् । ३ युक्तम् ।
Page #20
--------------------------------------------------------------------------
________________
त
ROCK
हे तत्सुहृदो बुद्धिलेन तदा ॥ २६५ ।। प्रोच्येति तया दचौ, हारो छेखश्च दासहस्तेन ॥ प्रहितौ मया गतेऽहनि, तत्प्रतिलेखोर्यताम
धुना ।। २६६ ॥ उत्तवेति तस्थुषी सा, स्वत्प्रतिलेखे मयार्पिते तु ययौ ।। आर्या तत्र च लेखे, लिखितासौ वर्तते स्वामिन् ! ॥२६॥ | "उचितत्वाद्वरधनुना, सुरदोक्तो ब्रह्मदत्तनामापि ॥ स्त्रीरत्नं रत्नवती-मिच्छति गोविन्द इब कमलाम् ॥ २६८ ॥" श्रुत्त्वेति | मित्रवचनं, तां द्रष्टुं भूपभूरभूदुक: ।। अन्येयुराकुलतया, वरधनुरागत्य तं प्रोचे ॥ २६९ ॥ अत्रावामन्वे, प्रहिता दीर्घेण सन्ति | निजपुरुषाः ॥ तद्वचनादत्रत्यो, नृपोपि तदुपक्रमं कुरुते ॥ २७० ।। तल्कि कर्तव्यमिति, ध्यायन्तौ नागरोऽवनिगृहे तौ ॥ क्षिप्त्रा जुगोप निधिव-द्रविरप्यपराम्बुधावविशत् ॥ २७१ ॥ निशि निर्गममिच्छन्तो, तो रथमारोप्य कमपि पन्थानम् ।। नीत्वा मागरदत्तो, | ववले बप्पायितालियुगः ।। २७२ ।। ताचथ पुरः प्रयान्ती, शखादयस्थस्थितां वने वनितीम् ॥ ददृशतुरियती वेला, किं चां लग्नेति
जल्पन्तीम् ।। २७३ ।। कावावां ? वेत्सि च कद-भिति पृष्टा नृपधाव सावादी ।। धनसञ्चयाधिनाथः, श्रेष्ठयासीदिह धनप्रवरः | || २७४ ॥ अष्टानां तनयाना-मपर्यहं तस्य नन्दनाभूवम् ।। प्राप्ता च यौवनं ना-पश्यं कश्चिदर प्रवरम् ।। २७५ ॥ स्थितममिन्नु द्याने, तदर्थमाराधयं ततो यश्चम् ॥ सोपि हि भक्त्या दृष्टः, प्रत्यक्षीभूय मामवदत् ॥ २७६ ॥ श्रीब्रह्मदत्तनामा, चक्री वत्से ! तत्र प्रियो मावी ।। स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुनरूचे ।। २७७ ॥ यः सागर बुद्धिलयो-रायास्यति कुक्कुटाहये समखा ।। विश्वमनोहररूपः श्रीवत्सी स त्वया वेयः ॥२७८॥ सच मञ्चैत्यसमीपे. प्रथम ते मेलितान्यतो गच्छन् ॥ इति यक्षगिरा स्वामिना, जानामि त्वामहं नियतम् ।। २७९॥ तन्मे मन इव रथममु-मारोह विभो! द्रुतं तयेत्युदितः॥ स्थमारुह्य समित्राको गम्यमिति तां
विष्णुः । २ उत्कण्ठितः । ३ भूमिगृहे । . अशुक्मिनेत्रयुग्मः । ५ नारीम् । । धनसञ्चयापतिः । - माहवः रणः ।
-4
Page #21
--------------------------------------------------------------------------
________________
जगौ नृपः ॥ २८० ।। सारूयन्मगधपुरे मम, वसति पितृव्यो धनावहः श्रेष्ठी ।। स हि कर्ता प्रतिपनि, प्रचुरा तत्तत्र गम्यमितः
२८१ ।। इति रववतीवचना-मुहृदा सत्तेन वाहयन चाहान् ॥ प्रापाटवी कुमारः, कौशाम्बीविषयमल्लद्ध्य ।। २८२ ॥ तत्र | सुकण्टक-कण्टक-सम्झौ चौराधिपो प्रबलसैन्यौ ।। तं रुरुधतुरपइत. स्थादि विशिखान् प्रवर्षन्तौ ।। २८३ ।। चापमुपादाय ततः, 3 | प्रहरन्नृपनन्दनः शरप्रकरः । तदस्युवलमनाशय-दहपतिस्तम इवांशुभरैः ॥२८४ ।। तमथोचे सचित्रसुतः, श्रान्तोसि रणेन तद्रथे ।
व ।। स्वपिहि क्षणं ततः सो-ऽस्यशेत सह रत्नवत्या द्राग ॥ २८५ ।। प्रातश्चैको तटिनी, प्राप्यातिष्ठन् हयाः स्वयं श्रान्ताः॥ तत्र च जागरितो ना-पश्यत्सुहृदं रथे नृपभूः ॥ २८६॥ भावी जलाय गत इति, मुहुर्मुहुरशब्दयत्कुमारस्तम् ।। न स्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ॥ २८७ ।। व्याकुलचेताः स ततो, चाप्पजलाविलझा दिशः पश्यन् ॥ रक्ताभ्यक्तमपश्यद, स्वन्दनवदनं | नरेन्द्रसुतः ।। २८८ ।। हाऽहं हत इति जल्प-स्ततोऽपत्तन्मूञ्छितो रथोत्सङ्गे ॥ अधिगतसञ्ज्ञस्तु भृशं, व्यलपत्कृत्रासि ? मित्रेति
॥ २८९ ॥ तमथाख्यद्रनवती, प्रभो! सखा ज्ञायते न हि मृतस्ते ॥ तत्तस्येदममङ्गल-मुचितं वादापि नो कर्तुम् ॥२९० ॥ नूनमपृष्ट्वापि त्वां, त्वत्कार्यायैव स हि गतो भावी ॥ स्थाने गत्तास्तु शुद्धिं, तस्य नरः कारयिष्यामः ॥ २९१ ।। परमिह गहने स्थातुं, नो चिरमुचितं यमोपवन कल्पे ॥ इति तद्गिरा स तुरगा-दन्नगादग्रतो व्यग्रः ।। २९२ ।। उल्लङ्घयानुल्लट्या-मपि तामटवीं ययौ सा मगधानाम् ॥ सीमग्राम भवतति-मतीत्य मोक्षं मुमुक्षुरिव ॥ २९३ ।। तत्र ग्रामसभास्थो, ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् ।। पुरुषोचमोयमिति हदि, निरणेषीदहमनैपीच ॥ २९४ ॥ कि भृशमुद्विग्न इवा-सीत्यथ तेनोदितो बदन्नृपः ॥ चौरैः सइ कुर्वन् रण
सारधिना । २ अश्वान् । ३ शरान् । १ दिनकरः । ५ किरणसमुहैः । ६ रुविरलिप्तम् । . रथाप्रभागम् ।
Page #22
--------------------------------------------------------------------------
________________
। मगाद्वयस्यो मम क्वापि ॥ २९५ ॥ तस्य प्रवृत्तिमधुना, नेष्ये तन्मा कथास्त्वमुद्वेगम् ॥ तत इत्युक्त्वा प्रामा-घिपोऽटवीं तामवज
गाहे ॥ २९६ ।। आगत्य चैकमवद-दूनेच मनुजो न कोप्यदर्शि मथा। किन्तु शरोसौ प्राप्तः, प्रहारपतितो रुधिरलिप्तः ॥२९७ ॥ I श्रुत्वैति हतो घरधनु-रवश्यामिति सोऽभवद्भशं व्यग्रः ॥ रविश्प्यस्ताद्रिमगा-त्तहुःखं द्रष्टुमसह इथ ।। २९८ ॥ यामे तुर्थेथ निशो, |
ग्रामे न्यपतन मलिम्लुचो बहवः ॥ तांस्तु बभञ्ज कुमार-स्ततोऽस्तुवंस्तं जनास्तुष्टाः ॥ २९९ ॥ पृष्ट्वाथ ग्रामपति, चलितः सोगा। हारक्रमेण राजगृहम् ।। रसवती च व्यमुच-सदाझे तापसावसथे ।। ३०० ॥ प्रविशन् वयं च नगरं, सदनगवाक्षस्थिते युवत्यौ द्वे॥ * नृपभूर्ददर्श ते अपि, सविलासमवोचतामिति तम् ।। ३०१ ॥ सम्नेहमपि जनं य-त्यक्वागास्त्वं तदा तदुचितं किम् ? ॥ सोवादीकः । | खिग्धो, जनः कदा चात्य जमहं तम् ? ॥ ३०२ ॥ एहि प्रसीद विष्ट-माश्रय विश्राम्य विश्रमदृशा नः ॥ ताभ्यामथेति कथिते,
विश्व समनि कुमार सानाशमादिभक्ति, कृत्वा ते तस्य विष्टरगतस्य ॥ इत्यूचतुरिह भरते, वैताख्याहोस्ति रेजतः है गिरिः ॥ ३०४ ॥ शिवमन्दिरमिति नगरं, विराजते तस्य दक्षिणश्रेण्याम् ।। तत्र नृपो ज्वलनशिखः, प्रिया च विद्युच्छिखा ,
सस्य ॥ ३०५ ।। नाट्योन्मत्तारुयमुता-नुजे तयोः प्राणवल्लमे फुन्यौ ।। अभवाव बल्लभाऽऽवां, क्रमेण खण्डा-विशावास्ये - ७॥ ३०६ ॥ निजसौषकृतिमसः, सुहाग्निशिखेन सह सृजन् गोष्ठीम् ॥ बजतोऽष्टापदममरान, ददर्श गगनेऽन्पदा तातः || ।। ३०७ ॥ नन्तुं ततो जिनेन्द्रा-नावां सुहृदं च ते सहादाय ॥ अष्टापदमौलिस्थं, चैत्यं सोगादिमानस्थः ॥ ३०८ ॥ तत्र च जैनी प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य ॥ अनमाम मानवर्णा-न्विता वयं मणिमयाः सर्वाः ॥ ३०९ ॥ चैत्याच निर्गता द्वौ, चा
, मित्रः । २ मारे चार्थे । ३ तापमानमे । झासनम् । ५ सौम्वदृष्टिना ।। सम्यपर्वतः ।
-
-
--
-
Page #23
--------------------------------------------------------------------------
________________
रणशमिनावशोकपृश्चाधः ॥ प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकयां षयममृतकल्पाम् ॥ ३१ ॥ अथ पप्रच्छाग्निशिखः, को अनयोः । कन्ययोः प्रियो भावी ? ।। तो ज्ञानिनावबदता, सोदरममुयोईनीष्यति यः ॥ ३११ ॥ वचनेन तेन तातो, म्लानिमगादुर्दिनेन | दिनकरवत् ।। आवामपि वैराग्या-त्नदेवमवदार निजतातम् ॥ ३१२ ॥ अधुनैव देशनायां, संसारासारता श्रुताऽस्माभिः ।। तद्विषय| मुखेनेच-विधेन पर्याप्तमस्माकम् ॥ ३१३ ॥ प्रावविहि सोदर-रधाथै तत्प्रभृत्यनिशमावाम् ।। स त्वन्यदैवताटन् , पुष्पवतीं पुष्प
यूलसुताम् ॥ ३१४ ॥ तद्पापद्दतमना-स्ततः स द्रुतमपाहरजडधीः॥ तचेजोऽसहमानी, विद्यां साधयितुमगमश्च ।। ३१५ ॥ | || यदभूपतः परं त-घूर्य खयमेव वित्थ सकलमपि ।। अथ चाख्यत्पुष्पवती, तदावयोः सोदरविनाशस् ॥ ३१६ ॥ शेकं च व्यपर निन्ये-स्माकं धर्मानुगैर्मधुरवाक्यैः ।। शङ्करविद्याशक्या, ज्ञावास्मदृचमिति च जगौ ॥ ३१७ ॥ मरतं युवां गुरुगिरा-मिहागतं ||
ब्रह्मदत्तमथ शतम् ॥ न हि जातुश्चद्विघटते, झानिधचो पावरेखेवे ।। ३१८॥ तत्स्वीकृतमावाभ्या, रामर सा तु सितकेतुम् ।। प्राचीचलत्ततस्त्वं हित्वा वामन्यतो गतवान् ॥ ३१९ ।। नामास्त्वं तत्र यदा, वामन्वेष्टुं ततो वनानी वाम् ।। चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ॥ ३२० ॥ तदनु दनुजमनुजामर-जेता नेता क नौ समेतासौ १ ॥ इति ||
पृष्टाया विद्या-देन्या वचनादिबावाम् ।। ३२१ ॥ असत्पुण्याकृष्टो, इष्टस्त्वं चेह तद्विभो ! त्वरितम् ।। पुष्पवतीउत्पाणी-कृत्य ।। | कृतार्थय जनुरिदं नौ ॥ ३२२ ॥ गान्धर्व विवाहेनो-दुवाह ते अपि ततो नरेन्द्रसुतः ।। रममाणः सह ताभ्यां, निमेषमिव तां निशांक, | व्यनयत् ॥ ३२३ । स्थातव्यं पुष्पवती-पार्थे तावत्सुखं खलु युवाभ्याम् ।। यावन्मे राज्याप्तिः, स्पादित्युक्त्वा च ते व्यसृजद ।
बडेस्खा । । भसुरनरसुरजेता । : भार्या कृत्वा । ४ जन्म ।
4
Page #24
--------------------------------------------------------------------------
________________
॥ ३२४ ॥ ओमित्युक्त्वा गतयो —स्तयोस्तिरोभृगुहादि तत्कलम् ।। रवतीम-वेष्टुं ततो यथावाश्रमे नृपभूः || ३२५ ॥ तत्र च तां सोऽपश्यन् नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह 'क्शा, त्वया गतदिनेऽद्य वा प्रवरा ।। ३२६|| तेन च किं रत्नकती - कान्तस्त्वमसीति सादरं पृष्टः ? ॥ ओमित्यवदन्नृपभू-स्वतः समुदितः पुनः प्रोचे ॥ ३२७ ॥ सा रुदती ह्यो दृष्टा, का स्वं किं रोदिषीति च मयोक्ता । किश्चिदवोचता याव-चावद् ज्ञाता खदौहित्री || ३२८ ॥ मत्वा च पितृव्याया- ज्ञषयं तस्थास्ततः स सुदितस्ताम् || स्वगृहेनयद्भवन्तं त्वविन्दतान्वेषयत्रापि नो ।। ३२९ ।। अथापि शुभमभूद्य-न्मिलितस्त्वमिति बन्नृपसुतं सः ॥ निन्ये धनाव, तं दृष्ट्वा सोपि बहु मुमुदे || ३३० || सोत्सवमथ रत्नवतीं व्यवाहयन्नृपभूत्रा सह श्रेष्ठी ॥ मृतकार्यमन्यदा वरधनोरुपाक्रंस्त नृपतिसुतः || ३३१ || लुब्धस्ववेशशा द्विजेषु कुर्वत्सु भोजनमपत्या ॥ तत्रागत्यावादी- दूरधनुरिति विप्रवेषधरः | ॥ ३३२ ॥ यदि मे दत्तादनमिह साक्षाद्वरघनोर्भवति नूनम् ॥ तच्चाकर्ण्य कुमार - स्ससम्भ्रममगाद्बहिर्गेहात् ॥ ३३३ ॥ तं च प्रविलोक्य हर्द, परिरम्यानन्दवाष्पजलपूरैः || स्वपयभिव गेहान्त नवा पप्रच्छ तद्वाचम् ॥ ३३४ ॥ सोत्रादीन्त्रयि सुसे, द्रुमान्त| रस्मेन तस्करेण तदा || इषुणा हतोहमपतं, सुन्यन्तरथां च गहनान्तः ||३३५|| तेषु च गतेषु दस्पृषु, मीन इवान्तर्जलं तरुगणान्तः ।। अन्तर्हितश्वरन - मापं ग्रामं तमतिकृच्छ्रात् ||३३६ ॥ ग्रामपतेस्त्वद्वार्त्ता, ज्ञात्वा चागममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्टया, सुस्व| ममिवेहितार्थकरम् ॥ ३३७ ॥ अथ भूपसुतोऽवादी- द्विना पुरुषकारमेवमावाभ्याम् ॥ स्थातव्यं नश्यद्भयां, दस्युभ्यामित्र कियत्कालम् ! ॥ ३३८ ॥ प्रादुर्भवनोपायं चिन्तयतोरिति तयोरशन्येद्युः ॥ रममाणाखिललोको, मधूत्सचः प्रववते त्वत्र ॥ ३३९ ॥ द्विरस्तदा च
१ श्री । २ स्वपुत्रपुत्री । १ भोजनम् । करी ।
Page #25
--------------------------------------------------------------------------
________________
क
१ मत्तः, स्तम्भं भवापशृङ्खलो नृपतेः । निरगात्रासितलोक-स्ततश्च भ्यानभूसुमुलः ॥ ३४० ॥ व्यास्तु कनी काश्चि-नितम्बब
क्षोभारमन्दगतिम् ।। भयवेपमानवपुष, वीक्ष्याधावाहीत द्राक् ॥ ३४१ ॥ धीः कोपि धरायां, यद्यस्ति तदा स पातु मां समः॥ जो मृत्योरिव मचेमा-दस्मादिति सा तदाक्रन्दत् ।। ३४२ ॥ तस्यां शरणार्थियां, विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति, ॐ
जने च तत्परिजने च भृशम् ।। ३४३ ॥ तत्क्षणमेत्य ब्रह्मा-अजो गजं हक्कयाम्बभूवोच्चैः । सोपि ततस्तां त्यक्त्वा, दधाच तं प्रति । रुपा परुषः ।। ३४४ ।। [युग्मम् ] प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च ॥ तत्र प्रहर्तुमवनत-मारोहद्दन्तदत्तायिः ।।३४५।।। विचारमाशकर- च नशीबाग हस्तिनं राधा ।। स्तम्भे बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥ ३४६ ॥ तत्रागतोथ भूप-5
| स्तं तत्तेजश्च वीक्ष्य विसितवान् ॥ कोयं छन्नो रविरुत, हरिः अशी वेति चापृच्छत् ? ॥ ३४७ ॥ तद्वत्तेथ पिव्येन, रत्नावस्या में निवेदिते नृपतिः ॥ सोत्सवमष्टी खमुता, दिश्रिय इव दत्तवांस्तस्मै ।। ३४८ ॥ ताः परिणीय मुहूर्त, शुभेऽवसत्तत्र भूपभूः ससु
खम् ॥ तं चान्येार्जरती, समेत्य काचिजगादत्रम् ।। ३४९ । चैश्रवणाख्यो वैश्रवण-देश्यसम्परपुरेत्र वसतीभ्यः ।। बाढ़ेः श्रीरिव तस्य, श्रीमत्याह्वास्ति बरतनया ॥ ३५० ।। सा च यदा मत्तेमा-दमोचि भवता तदा समीक्ष्य त्वाम् ।। चित्रलिखितेव दृष-दुल्लि है| खितेवाभूचदेकमनाः ।। ३५१ ।। कथमपि च परिजनेना-नीता सअनि न भोजनं कुरुते ॥ न स्वपि म ॥ ३५२ ।। पृष्ठाय मया धाग्या, साप्रोचे येन रक्षितारिम गजात ।। स हि नरमणिर्न रमणो, यदि मे स्याचदा ।
क्ष यथा व्याला-द्रक्ष तथा मन्मथादपि ताम् ॥३५४॥ कोलाहकः २ करी । ३ वक्षोजः स्तनः । ४ इलायाम् । ५ श्रमिः पादः ६ वृद्धा । ७ मा । ८ मदनात् ।
-CM
Page #26
--------------------------------------------------------------------------
________________
..
"
4-
तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे । घरधनुरषि नन्दाद्वा-मुदुवाह सुबुद्धिसचिवमुताम् ॥ ३५५॥ अथ तौ सत्र। KE|| वसन्ती, प्रथितौ पृथ्व्यां गुणैरजायेताम् || वाणारसी प्रति ततः, सोत्साहौ प्रास्थिषातां च ॥ ३५६ ॥ आयान्तं ब्रह्मसुतं, ज्ञात्वा कि
धाणारसीपतिः कटकः ।। अभ्येत्य सोत्सवं निज-गृहमनयद्रह्मराजमिव ॥ ३५७ ।। निजतनयां कटकवती, चतुर 'कटक|| मुत्कटं कटकः । प्रकटं विसङ्कटमदा-द्धनं च तस्मै मुदितचेताः ॥३५८॥ अथ तदूताहता, धनुमचिव-कणेरुदत्स-चम्पेशाः ।। भगदत्त-चन्द्रसिंहा-दयः परेप्याययुभूपाः ॥ ३५९ ॥ वरधनुमथ सेनान्यं, कृत्वा वैः परिश्तो नृपैर्नृपभूः ॥ प्रति काम्पील्ये प्रास्थित, दीर्घ दीर्घायने नेतुम् ॥ ३६० ॥ दीर्घप्रहितो दूतो-ऽथामत्येवं जगाद कटकादीन् ।। दीर्घेण समं सख्य, त्यक्तुं युक्तं न । | वः प्राच्यम् ॥ ३६१ ॥ ते प्रोचुर्ब्रायुतार, पञ्च वयस्याः पुरा भवाम वयम् ॥ ब्रमणि तु गते स्वर्ग, मैत्री प्राग् दीर्घ एव जहो । ॥ ३६२ ॥ यत्मणोपि पुत्रे, राज्ये च त्रातुमपिते दीर्घः ॥ चिरमकृत कर्म वैशंस-मनुतिष्ठति नान्त्यजोपि हि तत् । ॥ ३६३ ॥ तद्गत्वा बद दीर्घ, यदेत्त्यसौ ब्रह्मसूस्ततो नश्य ॥ यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन ॥ ३६४ ॥ काम्पील्यमथ । प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणाम् ॥ सैन्य रुरोध परितो, नीरैर्नीरधिरिव द्वीपम् ॥ ३६५ ॥ चुलनी तदा विरक्ता, गत्वा । पूर्णाप्रवर्तिनीपार्श्वे || प्रव्रज्य तपस्वी, विधाय निचिमगात्क्रमतः ।। ३६६ ॥ वीर्घोषि राभिरगा-द्रमार्थमवलम्प साहसं । सबलः ॥ युद्धं ततः प्रवकृते, परस्परं सैन्ययोरुभयोः ॥ ३६७ ॥ भामय ब्रह्मभुषो, बलेन निजबलमदीक्ष्य वीर्घनृपः ।। योद्ध
सैम्यम् । २ विशिष्टः सङ्कटो यसात् अनावी मोहें संकट-भय थाप इति मा. ३ मारीनाखवामारे इति भा० | ४ करम् । ५ चाहाया। सभामसळः ।
+-
+-
+
SS
C
Page #27
--------------------------------------------------------------------------
________________
***
*
*
* मढौकत मर्जन् , घन इव मुश्चन् शरासारम् ॥ ३६८ ॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्धद्धषितरोषः, ॥ प्रायवलौ ॥ सौ च मिधः, शौः शस्त्राणि चिच्छिदतुः ।। ३६९॥ ब्रह्मसुतस्याथ करे. तदाययौ चक्रमर्क इव नमसः ॥ स तु तेन द्रुमफल
मिर, दीर्घ शिरोऽपातयत् पृथिव्याम् ॥ २७० ।। जयतादयमुहयदयो, द्वादशचक्रीति वादिनो देवाः ॥ तच्छिरसि कुसुमवृष्टि, || तदा व्यधुः समवसरण इध ।। ७१ ।। पार, पितेव रटो, बन्दिमिरिब जयजयेति वचनपरेः ॥ सोमनमविशचक्री. काम्पील्यं ।। त्रिदिवमिव मधवा ॥ ३७२ । नृपतिः प्राक् परिणीताः, पत्नीरानाययत्ततः सकलाः ॥ भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलक- |
लितः ।। ३७३ || तस्याथ नृपनिखिलै-रमिषेको द्वादशाब्दिको विदधे ।। सोथागमयत्समय, ममयमिव ममं सुखं विलसन् ॥३७४।। । || अन्येधुर्वरगीत, सङ्गीतं नस्य पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं, ददौ कुमकन्दुकं दासी ॥ ३७५ ॥ सं प्रेक्ष्य चक्रवर्ती, दृष्टः ||
कापीएशो मयेत्यन्तः ।। कुर्वन्नूहं स्मृत्वा, पञ्चभवान्भूजितो न्यपतत् ।। ३७६ । सम्भ्रान्तः सामन्तैः, सिक्तचन्दनरसैर्गतः म्वास्थ्यम् ॥ सौधर्मेद्राक्षमहं, कन्दुकमीशमिति स चुबुधे ॥ ३५७ ॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंबकी ॥ तं ज्ञातुम
चक्रे, सार्धश्लोकं शुचिश्लोकः ॥ ३७८ ।। "तथाहि-('दासा दसपणे आसी, मिआ कालिंजरे नगे ॥ हंसा मर्यगतीराए, सोबागा, * कासिभूमीए ॥ १॥ देवा य देवलोगंमि, आसि अम्हे महिड्डिया') पूरयति यो द्वितीय, श्लोकं तस्मै ददामि राज्याधम् ॥ इति ।
वाघोषय दुश्चैः, पुरेऽखिले प्रतिदिनं चक्री ॥ ३७९ ।। राज्यार्थी चक्रे तं, श्लोकं साध जनोऽखिलः कण्ठे ॥ पूरितवान त कशि|| द्विपश्चिदपि पश्चिमश्लोकम् ॥ ३८० ।। इतश्च-जीवश्चित्रस्य महेम्प-नन्दनः पुरिमतालसञ्जपुरे ॥ जातिसरणाद् ज्ञात्वा, पूर्वमघा- |
. पाणवृष्टिम् । २ इन्द्रः । ३ कालम् । १ नियिभाज्यकाल विशेषम् । ५ बिहाम् ।
*
*
*
*
Page #28
--------------------------------------------------------------------------
________________
नाददे दीक्षाम् ।। ३८१ ॥ प्रामादिषु विहरंस्तं, सदलं श्लोकं निशम्प लोकेभ्यः ।। प्राग्भवबान्धरबोधन-कृते स काम्पीलगनगरमगात् ॥ ३८२ ॥ तबारामे नाम्ना, मनोरमे संस्थितः स साधुस्तम् ॥ सार्ध श्लोकं शुत्ता-रघट्टिकमुखाददोऽवादीद ।। ३८३ ॥ ["इमा गो छडिआ जाई, अभिमन्नण जा विणा"] इति तेनोक्तमधीत्या-रघट्टिकः श्लोकपश्चिमदलं तत् ।। गत्वा सपदि नृपाने, श्लोकयुगलमनवीन सकलम् ॥ ३८४ ।। स्नेहावेशान्मूच्छी, गतस्ततोऽपतदिलापति रिलायाम् ॥ तच्च प्रेक्ष्यानभ्रा-ऽशनिपातमिवाक्षुभन परिषद | ॥ ३८५ ।। जातेशी दशा नः, प्रभोगिरास्येति परिजनः कोपात् ।। तमथार-घहिकं मुहु-स्ताडयत् पार्णिघातायः ।। ३८६ ॥ न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् । मुक्तः स कोस्य पूरक, इति पृष्टश्चाब्रवीदेवम् ।। ३८७ ।। श्लोक
नकट भमिष्ठः ॥ प्रापमहं तु व्यसनं, मधैव राज्यस्प्रहाग्रहीलः ॥ ३८८॥ अथ चन्दनरगपूरः, संसिक्को व्यक्तचेतनश्चः
नश्चक्री । विज्ञानमुनिकरानम-सस्नहोलसचिनः ।। ३८९ ॥ दत्वारघट्टिकाय, धम्नं बह पारितोषिक सद्यः।मान्त:पुरपरिवारः, सोत्कण्ठोऽगात्तदुद्यानम् ॥ ३९० ॥ [युग्मम् ] नत्वा च तं मुनिवरं, वाष्पबलाप्लुत बिलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यस्नेहाधिकस्नेहः ।।३९१ ॥ मुनिनाऽप्यारधा धर्मदेशना-दर्शिता भवनिगुगता, वर्णिताः कर्मबन्धहेतवः, लापितो मोक्षमार्गः, ख्यापितः शिवसौख्यातिशयः । ततः संविग्ना परिषद , न भावितो ब्रह्मदत्तः । प्राह च-यथा स्वसङ्गमसुखेनाऽऽह्लादिता वयं तथाऽऽहादयतु भवान् राज्यस्वीकरणेन, पश्चात् तपः सममेत्र करिष्यावः, एतदेव वा तपसः फलम् । मुनिराह-युक्तमिदं भवतामुपकारोद्यतानाम् , केवलं दुर्लभेयं मानुष्यावस्था, सततं यातुकमायुः, चश्चला श्रीः, अनस्थिता धर्मबुद्धिः, विपाककटको विषयाः, तदा
, भूकामः । २ पृष्ट्याम् ।
Page #29
--------------------------------------------------------------------------
________________
सक्तानां ध्रुवो नरकपातः, दुर्लभं पुनर्मोधवीजम् , विशेषतो विरतिरत्नम् , न नश्यामा दुस्तरनरकपातहेतुककतिपयदिन-भाविराज्याश्रयमाहादयति चित्तं विदुषाम् । ततः परित्यज्य कदाशयं, पर प्राग्भवानुभूतदुःखानि, पित्र जिनवचनामृतरसम् , सञ्चर तदुक्तमार्गेण, सफलीकुरु मनुजजन्मेति । स प्राइ-भगवन ! उपनतसुखत्यागेन अष्टसुवाञ्छा अशान्तालवणन्, तन्मैवमादिश, कुरु मत्समीहितम् । ततः पुनरुक्तमुक्तोऽपि यदा न प्रतिवुध्यते तदा चिन्तितं मुनिना-पाः ! ज्ञातं पूर्व भवे सनत्कुमार चक्रितीरत्नाऽ| लकसंस्पर्शनवेदनाद् जाताभिलाषातिरेकेण मया निवार्यमाणेनापि कृतं तत्प्राप्त्यर्थ सम्भूतेन सता निदानम् , तदिदं विजृम्भते । | अतः कालदष्टवदसाध्योऽयं जिनवचनमन्त्रतन्त्राणामिति ।
तमबोध्यतमं हित्वा, सद्वैध इवापटुं निकटमरणम् ॥ विजहार यतिभमी-पतिरपि राज्यं चिरं बुभुजे ॥ ३९२ ॥ तं चान्यदा है द्विजः पूर्व-संस्तुतोऽभ्येत्य कोप्यदोवादीत ।। मुझे यदान्मना त-प्रदेहि में भोजनं नकिन् ! ॥ ३९३ ।। ऊचे नृपो मदन, दुर्जर२. मन्यस्य सृजति चोन्मादम् ॥ विप्रो जगाद धिक् वां, कंदर्यमनप्रदानेपि ॥३९४ ।। मकुटुम्बमथ नरेन्द्र -स्तं निजभोजनमभोजय* स्कोपात् || अथ तस्याविरभृत्रिशि, मदनोन्मादो भृ तस्मात् ॥ ३९५ ॥ अनपेक्षितनिजजननी-जॉमिजनीव्यतिकरस्ततो विप्रः ॥ है| ससुतोपि प्रावर्तत, रते सुरमत्त इव विकलः ।। ३९६ ॥ प्रातस्तु लजया स, द्विजो गृहजनश्च तस्य नान्योन्यम् ॥ दर्शयितुमास्यम|शकन , मशकपटलमलिनमवसादात् ॥ ३९७ ॥ अनिमित्तानातिर्मा, सकुटुम्बमहीलयन्महीशोऽसौ ॥ इति चिन्तयनमां-बगराभिरगाचतो विप्रः ॥ ३९८ ॥ तेन भ्रमताथ पहिः, पशुपालोऽदर्शि दर्शिताश्चर्यः॥ कर्करिकाभिः पिप्पल-दलपटलं छिद्रयन् दगद
, कृपणम् । . जामिः भगिनी । ३ जनी पुत्री । । मदिरया मदोन्मत: 1 ५ मुलम् । कजलसमूहमलिनम् । दास् । ८ यात्रु ।
- ॐk
Page #30
--------------------------------------------------------------------------
________________
मा
॥ ३९९ ।। मरका कर्तुमसौ, थम इति निश्चित्य वाढवः स ततः ॥ इत्यूचे तं सन्मान-दानवचनेशीकृत्य ॥ ४.० ॥ राजपये यो | द्विरदे. स्थितः सितछत्रचामरो ब्रजति ।। प्रक्षिप्य गोलिक त्वं, तस्य दृशौ स्फोटयः क्षिप्रम् ॥ ४.१॥ तत्प्रतिपद्य जडत्वात् , सिवा | कुड यान्तरे शो नृपतेः॥ सह मुक्तगोलिकाभ्यां सोपि समं स्फोटयामास ।। ४०२॥ पशुवत्पशुपालः सोथ, हन्यमानोरक्षक
दे॒त्वा ।। राझेऽपकारिणं तं. द्विजमाख्यत्कुमतिदान रिपुम् ॥ ४०३ ॥ तदवेत्य नृपः कुपिन-स्तं विप्रं पुत्रमित्रबन्धुयुतम् ।। व्यापा || | दितवान् सद्यः, कोपो महतां हि नो विफला ॥४०४ ॥ अपरान् पुराहितादी-नाय निखिलानगरवासिनो विप्रान् ॥ सोऽघातयनुषा | नु, रोपान्धानां विवेकमतिः १ ॥ ४०५ ॥ सचिवं चैवमोचत, भृत्वा स्थालं द्विजैमनां नयनः ॥ स्थापय मम पुरतोन्त्रह-महं || यथा तानि मृदूनामि ।। ४०६ ।। राज्ञस्तस्य तमाशय-मवेत्य सचिवोपि शुभमतिः क्रूरम् ।। आपूर्य श्लेष्मातक-फलैः पुरोऽस्यापय॥ स्थालम् ।। ४०७ ॥ तदर्थ स्पालं नृपतिः, पस्पर्श मूहुर्मुहुः स्वपाणिभ्याम् ॥ मारनपशी-दपि तत्पऽधिकं ममुदे ॥ ४०८॥
द्विजनेत्रधिया तानि च, फलानि निर्दयममर्दयन्मुदितः । न च तत्स्थालं पुरती--ऽपामारयदनिशमपलजः ॥ ४०९ ॥ इत्थं प्रबर्द्धमाना-ऽशुभपरिणामो दिनं दिन प्रति सः ॥ अतिगमयति स षोडश, वर्षापयविरतविषयतर्षः ॥ ४१० ॥ मायुषाथ नृपतिः करदां - शतानि, सप्तातिवाह्य विषयामिपलोलुपात्मा ॥ उत्कृष्टजीवितमुपाय नमस्तमायां, रौद्राशयादान नैरयिकः क्षमायाम् ॥ ४११ ॥ चित्रोपि कामविरक्तचित्ता. उदात्तचारित्रतपः प्रपाल्य ॥ भावपिशुद्धं संयम चरित्वा. परमां गतिं भजते स्म निश्चलाम् ।। ४१२ ॥
, विप्रः । २ मजे । गोपः । । विप्राणाम् । ५ शाखोटकनरुफलः । ६ चीरकल्पांत् । • भनष्ठचिपयेच्छः । ८ वर्षाणाम् १ भूमौ ।।
KAR+ASSE
Page #31
--------------------------------------------------------------------------
________________
न
॥ श्री विनय-भक्ति-सुन्दर-चरणग्रन्थमालातो मुद्रितानि अन्धरवानि ॥
-
.-10-
मेट
.
।
.
।
कAAS
1 श्री प्रत्येक चरित्रम् २ महानिकानाचातर श्री ध्यानशतकम् [टीका-श्री हरिभवति]
श्री जीनभवगणिक्षमाश्रमणविरचितम् । श्री भूरादेवनृप चरित्रम् ५ श्री बाधीश पीप था
श्री भगदसरित्रम • श्री चित्रसम्भूतचरित्रम् ८ श्री शान्तिनाथरित्रम् . श्री विष्णुकुमाचीवम् १. श्री उश्य नगर्षिचरित्रम्
" श्री सनत्कुमारणरित्रम् १२ श्री दशाभवचरित्रम्
ACCEAK
.
५ श्री उत्तराध्ययम सत्रम्
[श्री भाव विजयोपाध्यायत्तियुतम्] 1. श्री हेमधातु पारायणम् १५ श्री भावनिकभासूत्र वृत्ति योपेनम्
प्रेसमा " श्री भार्यरक्षित चरित्रम संस्कृत भनुवार सहितम् 1. श्री साधुतिक्रमण सूत्र वृत्ति
पावामा 10 उणादि नाममाका कोश (श्री शुभशीमगणी विरचित अनेक अप्रसिद्ध
साम्दोना संग्रह युष) १९ श्री धर्मोपदेशमाला सटिका ।
प्राप्ति स्थान--पं. मुरालाल कालीदास ठे. श्रीसरस्वती जैन पुस्तक मंहार १४५ गुलालबारी-पंबई |
पंडित हीरालाल इंशराज-जामनगर.
।
1
प्रेसमा
Page #32
--------------------------------------------------------------------------
________________ r ) श्रीविनय %3 D चरण E Ira D प्रहा महोपाध्याय श्रीमद्भावविजयजी गणिवर विरचितम् // श्री चित्रसम्भूतचरित्रं समाप्तम् // ii - राना HRON - - - %