________________
श्रुत्वा ॥ इत्यूचे भ्रातस्त्यज, शेषमिमं चरणवनदद्दनम् ॥ ५६ ॥ देशोन पूर्वकोव्या, यदर्जितं भवति बिमलचारित्रम् ॥ तदपि हि कषायकलुषो, हरयति यतिर्मुहूर्तेन ॥ ५७ ॥ सुलभा हि बालसङ्गा-दाक्रोशाघातमरणधर्मगमाः ॥ एषु च यथोत्तरस्याभाषे मनुते मुनिर्लाभम् ॥ ५८ ॥ अपकृतिकारिषु कोपः क्रियते चेरकोप एव सक्रियताम् । यो हरति धर्मवित्तं देते। चानन्तदुःखभरम् || ५९ || इत्यादिविश्रवाक्यैः श्रुतानुगामिभिरशामि तत्कोपः ॥ पाथोधरंपाथोभि - गिरिदावानल इव प्रबलः ॥ ६० ॥ तं चोपशान्तमनसं प्रणम्य लोका ययुर्निजं स्थानम् ॥ तच श्रमणो जम्मत् रुद्यानं दध्यतुश्चैवम् ।। ६१ । आहारार्थ प्रतिग्रह-मटद्भिरासाद्यते व्यसनमुचैः ॥ गात्रं चैतद्गत्वर-- माहारेणापि कृतपोषम् ।। ६२ ।। तत्क्रतसंलेखनयो-राहारैरावयोः कृतमि | दानीम् ॥ इति तौ चतुर्विधाहा - रमनशनं चक्रतुः कृतिनौ ॥ ६३ ॥ कः पर्यभून्मयि नृपे, सति यतिमिति पृच्छतो जनाव राज्ञः । केनाप्यूचे नमुचि- स्तमथ नृपोऽबन्धयत्कुपितः ॥ ६४ ॥ पुनरप्येवं मान्यो, मान्यानपमानयत्विति महीमान् || पुर | मध्ये नानैषी - दुपनि तं दस्युमिव बद्धम् ।। ६५ ।। तौ चावन्दत भूपोऽङ्कुरयमिव मेदिनीं मुकूटकिरणैः । तं चानन्दयतां चारु धर्मलाभाशिषा श्रमणौ ।। ६६ ।। लभतामपराधी वर, स्वकर्मफलमयमिति बुवन्नृपतिः ॥ मिनोरदर्शयदथो-पस्थितमरणं नमुचि| चित्रम् || ६७ ॥ भोक्तव्य एंव राज-भयमित्युदितस्ततो नृपस्ताभ्याम् || निर्वाण पुरादमुच - गुरुवचनाद्वध्यमपि तं द्राक् || ६८ ।। तौ नन्तुमथायासी-त्स्त्रीरत्नं चक्रिणः सुनन्दाख्या ॥ देवीभिरिवेन्द्राणी, वृता सपत्नी मिरखिलाभिः ॥ ६९ ॥ तस्याश्च प्रणताया, | वेशिलता स्पर्शमनुभवन् सद्यः ॥ सम्भूतो भूद्रक्तो ऽनङ्गस्यापि प्रबलताहो ? ॥ ७० ॥ दध्यौ चैवं यस्या, वेणिस्पर्शोपि सृजति सुख
१ चरणं चारित्रम् । २ मेधजलेः । ३ पूज्यान् । ४ चौरम् ५ मुम्योः ।