Page #1
--------------------------------------------------------------------------
________________ - - न्थ ॥ श्रीविनय-भक्ति-सुन्दर-चरणानन्धमालायाः सप्तम पुष्पम् ॥ Rom - श्रीविनय श्री जागा) ॥ OM ऐं नमः ॥ ॥ श्री शान्तिनाथाय नमः ॥ / / प्रशान्सपीयूषपाथोधितपागच्छाधिपतिश्रीमद्विजपभद्रसूरीश्वरपादपत्रेभ्यो न्म्ः॥ .. ॥ श्रीचित्रसम्भूतचरित्रम् ॥ | सं-सचारित्रचूडामणि-गीतार्थाप्रणि-तपोमूर्ति-जैनाचार्य श्रीमद्विजयभद्रसूरीश्वरशिष्य-पन्यासप्रवरश्रीमरसुन्दरविजयगणिवयंशिष्य-प्रखरचक्ता पंन्यासश्रीचरणविजयमणिशिष्य-विद्वदरत-तपस्विमूनिवर्य श्रीमान् हर्षविजयः प्रकाशक :: श्रीविनय-भक्ति-सुन्दर-चरण-ग्रन्थमालाकार्यवाहक: शा 'जी' इति नामधेयस्यात्मजः ककलचन्मः, बेणप. OAN वीर से. 2536] मूल्य सप्त आणकाः [विक्रम सं. 1995 =न चरण WmA E CRE d bandara Sha
Page #2
--------------------------------------------------------------------------
________________ // श्री जिनाय नमः । * ॥ श्रीचित्रसम्भूतचरित्रम् ॥ * ka * Har asti पुरं साकेत, सङ्केतनिकेतनं शुभश्रीणाम् । / तत्र मुनिचन्द्रोऽभू-भूपश्चन्द्रावतंसमृतः ॥ 1 ॥ स च सागरचन्द्रगुरोः, , ॥ पार्थे प्रव्रज्य भवविरक्तमनाः ॥ देशान्तरे विहत, गुरुणा सममन्यदाचालीत् ॥ 2 ॥ मिक्षार्थमथ कापि, प्रामे गतवति महामुनौ । तस्मिन् । सार्थेन समं चेलु-गुरवः स तु सार्थवियुतोऽभूत् ॥ 3 ॥ तमटन्तमटच्यन्तः, क्षुतृष्णाबाधितं तृतीयदिने ॥ प्रतिचेरुर्वन्धच ॥ इच, चत्वारो वलत्राश्चतुराः ॥ 4 ॥ प्रत्युपकर्तुमिवोचे, तेम्यो वाचयमोपि जिनधर्मम् ॥ तं श्रुत्वा सम्बुद्धाः, प्रवबजुस्तेपि भवभीताः । / / 5 / / तेषु च धर्मजुगुप्सा-मुभी व्यवत्ता व्रतप्रभावाच ॥ दिवि देवत्वं प्राप्ती. ततश्यूतौ चायुषि क्षीणे ॥ 6 ॥ दशपुरनगरे शाण्डिल्य-विप्रदास्याः सुतौ गुमलजातौ ॥ जाती तो जयवत्याः, प्राकृतनिन्दाविपाकवशात् ॥ 7 ॥ तो सम्प्राप्ती तारुण्य-मन्यदा क्षेत्ररक्षणाय गतौ ॥ सुषुपतुरधो पटतरो-निरगानकोटराञ्च फणी ॥ 8 ॥ तेन च दष्टे दुष्टे-नैकस्मिस्तं गवेषयन् भुजगम् ॥ अपरोप्यदंशि तेनैव, भोगिना पूर्वरिपुणेव ॥ 9 ॥ तौ चाप्राप्तचिकित्सौ, विपद्य कालिञ्जराचलोपान्ते । / हरिणीकृक्षिप्रमवौ, सञ्जाती स्थानम् । 2 सार्थरहितः । / अमम्तम् । 4 गोपाः । 5 मुनिः 6 विकातू । . सर्पः । " भुगेन ।
Page #3
--------------------------------------------------------------------------
________________ 41 * + युग्मजौ हरिणौ ॥ 10 ॥ स्नेहाव सह विहरन्ती, मुक्तकशरेण मृगयुगा तौ च । व्यापादितौ वराको, शिताशनिनी घनेनेव ॥ 11 ॥ अथ मृतगङ्गातदिनी तटस्थहंसीसुतावभूतां तौ । बाल्यादपि प्रमन्ती, सममेव दानुगगेण ॥ 12 ॥ जालेन तो निचध्या-न्यदावधीजालिको गलं भक्त्वा ॥ विषवल्लेरिव दामण-महो ! फलं धर्मनिन्दायाः । / 13 / / अथ तौ वाणारस्थां, प्रभूतवित्तस्य भूनदत्तस्य । / तनयावुभावभूतां, श्वपचपतेश्चित्र-मम्भूतौ ॥ 14 ॥ वाणास्यां च तदा, बभूव शङ्खाभिधो धराधि5 पतिः । / तस्य च दुर्मतिसचिवः, सचित्रोऽभूनमुचिरिति नाम्ना ॥ 15 / / अपराधे स च महति, प्रछन्नवधाय भूतदत्ताय ॥ दत्तो ज्यदा नृपतिना, तं चैत्यूचे श्वपचनार्थः । / 16 / / त्वां जैवियामि यदि मे, पुत्री पाठयसि भूमिगहस्थ ॥ ममुचिरपि प्रतिपदे, र तदपि वचो जीवितव्यकृते ॥ 17 ॥ अध्यापयश सततं, कला विचित्राः म चित्रसम्भूतौ ! मातङ्गपतेः पत्नी-मनुरक्तामरमयञ्च कृषीः ॥ 18 ॥ तच्चावबद्धथ सप्टे. श्वापतौ हन्तमद्यते नमुचिम ॥ त्वरितमनाशयतामप-कारिखाचित्रसम्भूतौ ॥ 19 ॥ निर्णय ततो नमुचि-द्रुतं ययौ हस्तिनापुरे नगरे ॥ तत्र च सनत्कुमार-श्चक्री तं धीसखं चक्रे ॥ 20 ॥ ॥ इतश्च रूपमनिन्ध, लावण्यमद्भुतं यौवनं च तौ नव्यम् ॥ प्राप्तौ अपचसुतौ स्मर-मधुसमयाचित्र युतौ वमतुः ॥ 21 / / वीणा वेणुकलक्कण-सम्बन्ध सुबन्धुरं च तो गीतम् । / गायन्ती नृत्यन्ती, जगतोपि मनो व्यपाहरताम् । / 22 / / अन्येधुः पुरि तस्यां, मधू उसका प्राकृते महः प्रवरः ॥ तत्राविगीतगीता, विनिर्ययुः पौरचयः ॥ 23 ॥ निरगाच चर्चरी तत्र, चित्र-सम्भूतयोरपि प्रवरा ॥ तत्र च जगतुर्गीतं, किमरमदहारि तौ स्फीतम् । / 24 / / आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममन्त्रम् । / त्यकान्यचचरीकाः, प्याभेन । 2 शनि विद्युत् । 3 तटिनी न्दी। " दुर्मसिसहायकः । 5 साण्डाकपतिः । / चाहालपत्तेः । - मन्त्रिणम् । 8 गायजनयुधः ।
Page #4
--------------------------------------------------------------------------
________________ पौराः पौर्यश्च तत्र ययुः ॥ 25 ॥ सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे । / गातारोन्ये भूपं, व्यनिज्ञान्नित्यमर्षवंशात् ॥ 26 ॥ माताभ्यां स्वामिन् !, गीतेनाकृष्य पौरलोकोयम् । / सकलोपि कृत्तो मलिन-स्तत इत्यलपन्नृपः कोपात ॥ 27 ॥ पुर्यां प्रवेष्टुमनयोनों देयं वेश्मनीव कुर्कुग्योः । तत आरभ्य धूकाविव, तो दूरमतिष्ठा पुर्याः ॥ 28 ॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहे:| न्येयुः ॥ उल्लङ्घ्य नृपतिवचनं, प्रावित्रतामजितकरणौ तौ ॥ 29 ॥ विहितावगुण्ठनौ तौ, छन्नमटन्तौ महं च पश्यन्तौ । / क्रोष्टुरवैः । / क्रोधारा-विव गानोत्को प्रजागीतैः । / 30 ॥ अवगणितभूपभीती, अगायतामतिमनोहरं गीतम् ॥ तच निशम्य जनास्तो, परिवत्रुर्मक्षिका मधुवत् ॥ 31 ॥ [युग्मम कादेताविति लोकै-तिं कष्टावगुण्ठनावथ नौ । / उपलक्षितौ नृपाशा-विलोपकत्वादशं निहती । 2 ॥ नश्यन्तौ पश्यन्ती, दीनं भयनिहलो स्खलत्यादौ । / लोकैश्च हन्यमानौ, कथमपि तौ निगतौ पुर्याः । / 33 ॥ गम्भीरोद्यान |च प्राप्ती, ताविति मिथो व्यचिन्तयताम् ॥ घिग नौ कुलदोपहतान, रूपकलाकौशलादिगुणान् ॥ 34 ॥ धातब इस क्षयरुजा, दोषे-14 ॥ णानेन दषिता हि गुणाः ॥ जाता विपनये नौ, पत्तय इव मेदिता द्विषता ॥ 35 / / इएसनैरिव नौ व्यसनं, जन्ने कुलदोषदर्षितहि । | गुणैः । स च सहचारी वपुष-स्तत्त्याज्यं रज इवेदमपि ॥ 30 ॥ ध्यात्वेति मर्तुकामी, यान्तौ प्रति दक्षिणामुभावपि तौ । दुरं गतौ । | महीधर मपश्यतामेकमतितुङ्गम् ॥ 37 ॥ तं चारोहन्तौ तौ, भृगुपातचिकीर्षया श्रमणमेकम् ॥ ध्यानस्थममानगुणं, प्रेक्ष्य प्रोबेदम धत्ताम् ॥ 38 ॥ छायातरुमिव पथिको, तं प्राप्यापगतसकलसन्तापौ ॥ तावनमतां वमन्तौ, प्राग दुःखमिवाश्रुजलदम्भात् ॥ 39 ॥ | श्यानं समाप्य मुनिना, कृत आयातौ युवामितकि पृष्टौ । प्राकाशयतां खाशय-मूत्वा निजवत्तमखिलं तौ ॥ 40 ॥ तत इत्यूचे । 1 झोपत्रमात् । 2 अजितेन्द्रियो । / धरणाच्छादितमुखी । / शत्रुणा । 5 दुःखम् । 6 पर्वतम् ।
Page #5
--------------------------------------------------------------------------
________________ श्रमणो, बिलीयते देह एव 'भृगुपातात् ॥ न तु पातकं ततोऽसौ न युज्यते दक्षयोर्युवयोः ॥ 41 ॥ दुःखानां बीजमंघ, तपसैव क्षीयते न मरणेन ॥ तदिदं देयं देहं सफलीक्रियतां तपश्चरणैः । / 42 / / ग्लानाविव वैद्यवच - स्तत्साधुवचः प्रपद्य तौ सद्यः ॥ प्राजतां तत्पार्श्वे क्रमादभूतां च गीतार्थी ॥ 43 ॥ षष्ठाष्टमादितपसा, ऋशयन्तौ विग्रहं समं पापैः ॥ मूर्ती तपःशमाविव, सममेव विजहतुर्भुवि तौ ॥ 44 ॥ विहरन्तौ तौ जग्मतुरन्येद्युर्हस्तिनापुरे नगरे ॥ वहिरुद्यानस्थौ तत्र, चेरतुर्दुश्वरं च तपः ॥ 45 ॥ सम्भूतमुनिर्नगरे, मासक्षमणस्य पारणेऽन्येद्युः ॥ मिक्षार्थमटन दडशे, दुरात्मना नमुचि सचिवेन ॥ 46 ॥ मातङ्गमुतः सोयं, मम वक्ष्यतीति साशङ्कः ॥ निष्काश्यथां दुरापय- मित्यूचे निजभानमुचिः ॥ 47 ॥ यमदूतैरिव चण्डे -स्तैर्लकुटादिप्रहारदानपरैः ॥ विधुरीकृतोथ साधु- द्रुतं न्यवर्तत ततः स्थानात् ॥ 48 ॥ निर्गच्छपि स सुनि-नमुचिभटैर्न मुमुचे यदादियैः ॥ शान्तोपि चुकोप तदा, स्यादुष्णं जलमपि नलाद् ॥ 49 ॥ तद्वदनान्निरगादथ, धूमस्तोमः समन्ततः प्रसरन् । तदनु च तेजोलेश्या, ज्वालापटलैर्नभःस्पृशती । / 50 / / तद्वीक्ष्य सभयकौतुक - मेयुः पौरा मुनिं प्रसादयितुम् ॥ आयासीत्पुरनाथः, सनत्कुमारच चविः ॥ 51 ॥ नत्वा चैवमवोचत् भगवमेतन युज्यते भवतः । दग्धः कृश्चानुनापि हि नागुरुरुद्भिरति दुर्गन्धम् । / 52 / / क्रियतामस्मासु कृपा, | संहितामाशु कोषफलमेतत् ॥ व्यभिचरति सतां कोपा, फले खलानामिव स्नेहा ॥ 53 ॥ उक्तं च - " न भवति भवति च न चिरं, भवति चिरं चेत् फले विसंवदति । कोषः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥ 54 ॥ " तन्मुश्च मुश्च कोपं, नीचजनोचितमनचितं मुनिभिः । इत्युक्तोपि न यावत् प्रससाद स साघुरतिकुपितः । / 55 / / तावचत्रायातः, चित्रस्तं व्यतिकरं जनात् 12 पापम् । 3 ताभ्यम् । शरीरम् 5 बिलीकृतः । 1 निर्दयैः । 7 अनलेन । 8 निन्दितम् ।
Page #6
--------------------------------------------------------------------------
________________ श्रुत्वा ॥ इत्यूचे भ्रातस्त्यज, शेषमिमं चरणवनदद्दनम् ॥ 56 ॥ देशोन पूर्वकोव्या, यदर्जितं भवति बिमलचारित्रम् ॥ तदपि हि कषायकलुषो, हरयति यतिर्मुहूर्तेन ॥ 57 ॥ सुलभा हि बालसङ्गा-दाक्रोशाघातमरणधर्मगमाः ॥ एषु च यथोत्तरस्याभाषे मनुते मुनिर्लाभम् ॥ 58 ॥ अपकृतिकारिषु कोपः क्रियते चेरकोप एव सक्रियताम् । यो हरति धर्मवित्तं देते। चानन्तदुःखभरम् ॥ 59 ॥ इत्यादिविश्रवाक्यैः श्रुतानुगामिभिरशामि तत्कोपः ॥ पाथोधरंपाथोभि - गिरिदावानल इव प्रबलः ॥ 60 ॥ तं चोपशान्तमनसं प्रणम्य लोका ययुर्निजं स्थानम् ॥ तच श्रमणो जम्मत् रुद्यानं दध्यतुश्चैवम् । / 61 / आहारार्थ प्रतिग्रह-मटद्भिरासाद्यते व्यसनमुचैः ॥ गात्रं चैतद्गत्वर-- माहारेणापि कृतपोषम् । / 62 / / तत्क्रतसंलेखनयो-राहारैरावयोः कृतमि । दानीम् ॥ इति तौ चतुर्विधाहा - रमनशनं चक्रतुः कृतिनौ ॥ 63 ॥ कः पर्यभून्मयि नृपे, सति यतिमिति पृच्छतो जनाव राज्ञः । केनाप्यूचे नमुचि- स्तमथ नृपोऽबन्धयत्कुपितः ॥ 64 ॥ पुनरप्येवं मान्यो, मान्यानपमानयत्विति महीमान् ॥ पुर । मध्ये नानैषी - दुपनि तं दस्युमिव बद्धम् । / 65 / / तौ चावन्दत भूपोऽङ्कुरयमिव मेदिनीं मुकूटकिरणैः । तं चानन्दयतां चारु धर्मलाभाशिषा श्रमणौ । / 66 / / लभतामपराधी वर, स्वकर्मफलमयमिति बुवन्नृपतिः ॥ मिनोरदर्शयदथो-पस्थितमरणं नमुचि। चित्रम् ॥ 67 ॥ भोक्तव्य एंव राज-भयमित्युदितस्ततो नृपस्ताभ्याम् ॥ निर्वाण पुरादमुच - गुरुवचनाद्वध्यमपि तं द्राक् ॥ 68 / / तौ नन्तुमथायासी-त्स्त्रीरत्नं चक्रिणः सुनन्दाख्या ॥ देवीभिरिवेन्द्राणी, वृता सपत्नी मिरखिलाभिः ॥ 69 ॥ तस्याश्च प्रणताया, | वेशिलता स्पर्शमनुभवन् सद्यः ॥ सम्भूतो भूद्रक्तो ऽनङ्गस्यापि प्रबलताहो ? ॥ 70 ॥ दध्यौ चैवं यस्या, वेणिस्पर्शोपि सृजति सुख 1 चरणं चारित्रम् । 2 मेधजलेः । 3 पूज्यान् । 4 चौरम् 5 मुम्योः ।
Page #7
--------------------------------------------------------------------------
________________ मतुलम् ॥ तस्या 'नलिनास्यायाः, कायस्पर्शस्य का वार्ता ॥ 71 ॥ अन्तःपुरमन्तःपुरयुक्ते, राजनि गतेथ तो नत्वा । / सम्भूत॥ मुनिर्षिदधे, निदानमिति कामरागान्धः । / 72 / / अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा । / स्त्रीरत्नस्य स्वामी, भूयार्स भाविनि भवेऽहम् ॥ 73 / / तच श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जयत्वमहो! / / विदितागमोपि निपतति, यदयं संसारवास रिनिधौ ॥ 74 ॥ तदुबोधयाम्यसमिति, प्रोचे चित्रः करोषि किं ? भ्रातः । / / तपसोऽमुष्मात्किमिदं, कामयसे तृणमिव द्युमणे? ॥ 75 / क्षणिकाक्षणिकान काति, भोगानपदाय निर्वतिसुखं यः । / स हि काचसंकलमुररी-करोति मुररत्नमपहाय! / / 76 ॥ तदुःखनिदानमिदं, मुश्च निदान विमसि कृतिन् । किम् 1 ॥ इत्युक्तोपि स मुमुचे, न निदान धिम् विषयतृष्णाम् । / 77 ॥ तावथ ॥ ॥ पूर्णायुष्को, सौधर्मे निर्जराव जायेताम् ॥ चित्रस्ततश्तोभू-दिभ्यसुतः पुरिमतालपुरे । / 78 ॥ सम्भूतोपि च्युत्वा, काम्पील्यपुरे महभिररुचिरे । / धुलनीकुक्षिप्रभवो, ब्रह्मनृपस्याभवत्तनयः ॥ 79 ॥ तस्य चतुर्दशसुखम-सूचितागामिसम्पदी मुदितः । / विदधे सोत्सवममियां, ब्रह्मनृपो ब्रमदरा इति ॥ 80 ॥ वधे सोथ कुमार, सितपश्चशशीव शुभकलाशाली ॥ जगदानन्दं जन ॥ यन् , वचोमृते नातिमधुरेण । / 81 ॥ अभवन् वयस्यभूपा-श्चत्वारो ब्रह्मणोथ तेष्वाधः ॥ कटकः काशीशोऽन्या, कणेरुदत्तो । गजपुरेशः ॥ 82 / / दीर्घश्च कोशलेश-श्चम्पानाथश्च पुष्पचूलनृपः । / सामान्यमिव व्यक्तिषु, तेषु स्नेहोभव व्यापी । / 83 ॥ पश्चापि ब्रह्माया-स्तेन्योन्यं विरहमक्षमाः सोलुम् । / एकैकपुरे न्यबसन, प्रतिवर्ष संयुताः क्रमशः ॥ 84 ॥ काम्पील्यपुरेऽन्येधुः, सममायातेषु तेषु परिपाया ॥ ब्रह्मपस्य कदाचि-च्छिरोव्यथा दुस्सहा जझे ॥ 85 ॥ जावद्वादश्वर्ष, न्यस्याङ्के ब्रह्मदत्तमय कमल मुख्याः । 3 संसारसमुहे । / काच खण्डम् । 4 देवी टवान्द्र
Page #8
--------------------------------------------------------------------------
________________ | सुहृदाम् । / सोचे कारयितव्यं, राज्यमिदमनेन युस्माभिः । / 86 ॥ इत्युक्त्वा राज्ञि मृते, कृत्वा तत्प्रेतकर्म तस्मृहदः । दध्युमित्रस्य सुतः, शैशवमवगाहते यावत् ॥ 87 / / तावद्राज्यमिदं रक्षणीयमारक्षकैरिवासाभिः ॥ इति दीर्घ रक्षार्थ, मुचवाऽन्ये स्वस्खनगरमगुः ॥ 88 ॥ दीर्घोथ राज्यमखिल, बुभुजेऽरक्षकमित्रोदनं काकः ॥ मार्जारो दुग्धमिवा-न्वैपीकोशं च चिरगूढम् ॥ 49 ॥ मध्ये ऽशुद्धान्तमगा-दनैर्गलः पूर्वपरिचयादनिशम् ॥ रहसि च चुलनीदेवी-मबार्चयनमनिपुणगिरा ॥ 10 ॥ सोथावमत्य लोकं, ब्रह्मनृपति सौहदं कुलाचारम् ॥ अरमयदनि चुलनी-महो! अजय्यत्वमक्षाणाम् ॥ 11 ॥ अहिला पटमिव मुमुचे, चुलन्यपि प्रेम र्म्न्न्॥ विषयं द्राक् ॥ तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान व्रजतः ॥ 22 ॥ तच तयोर्दश्चरितं, ब्रह्मनृपस्य द्वितीयमित्र हृदयम् ॥ ज्ञात्वा सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः । / 93 / / कुरुतामकार्यमेत-चुलना जातिस्त्रमावचपलमतिः । न्यासेऽपितमपि सकलं, दीर्घा विद्रवति तदयुक्तम् ॥ 14 ॥ तदसौ किमपि विदध्या-पभुषोपि घ्यलीकमतिदुष्टः । / नीयो हि पोषकस्या-प्यात्मीयः स्थान भुजग इव ॥ 25 ॥ ध्यात्वेति झापयितुं तत्सकलं सेवितुं कुमारं तम् ॥ परधनुसम्झं निजसुत-मादिशदतिनिपुणमतिविभत्रम् ॥ 96 ॥ तेनाथ तयोश्चरिते, निवेदिते ब्रह्ममुस्तदसहिष्णुः ॥ अन्तःपुरान्तरगम-द्रद्धा विककोकिले कुपितः ॥ 9 ॥ वध्याविमौ यथा वर्ण- सङ्कादीरशः परोपि तथा ॥ हन्तव्यो मे निश्चित-मित्युबैस्तत्र चावादीत् । / 98 ॥ काकोहं त्वं च पिकीत्यावा खल इन्तुमिच्छति सुतस्ते ॥ तत इति दीर्धेणोक्ते, देव्यूचे शिशुगिरा का भीः 1 ॥ 99 / / भद्रकरेणुमृगेभी, नीत्वा तत्रान्यदा तथैव पूनः ॥ नृपः प्रोचे तच्च, श्रुत्वा दीर्घोजदचुलनीम् । / 100 ॥ शृणु सुभगे सुतवाणी, साभिप्रायां हलाहलायाम् ॥ * अन्तापुरम् । 2 प्रतिबन्धक शून्यः । / पति विषयम् । / द्विका काकः । 5 विषसहशाम् ।
Page #9
--------------------------------------------------------------------------
________________ देन्यवदनचत तथा-प्यनेन किं जायते विशुना ? ॥ 101 ॥ हंस्या सममन्येधु-कमादायावरोधमायातः ॥ नृपभूरुवाच नैवं, कस्याप्यनयं सहिप्येऽहम् । / 102 ॥ तत इत्यवददीर्घः, श्रृणु देवि ! शिशोः सुतस्यः वचनमिदम् ॥ अनुमापयति मनःस्थ, कोप यम इव पह्निम् ॥ 103 ॥ वृद्धिं मतो हि भाबी, सुखविन्नायावयोरसौ नियतम् ॥ तदपमृदयभिवामय, उच्छेद्यः शिशुरपि दुरास्मा ! ॥ 104 / / देव्यूचे राज्यधर, हन्मि कथं तनयमोरसं खामिन् ! ॥ पशवोपि प्राणानिक, nijAnya'pasyAni रक्षन्ति ॥ 105 ॥ भ्योप्यूचे दी?, रिपुमेवावेहि सुतम मुतनो ! ॥ तकि मुझसि मयि सति, बहवस्तव माविनस्तनयाः ॥ 106 ॥ तदथ प्र्तिप्-1॥ घोचे, चुलनी स्तरागलुससुतमोहा । केनोपायेनास्मि-भिहते वचनीयता न स्यात् ॥ 107 ॥ दीर्घोत्रवीत्कुमारो, विवामता तस्य ॥ वासगृहदम्भात् । / गृहप्रवेशनिर्गम...गेकालाई माये । ॥ तत्र च सबधूकेस्मिन् , सुप्ते रात्री हुताशनो चाल्यः ॥ इति नौ विमृश्य जतुगृह-मारम्भयतामसारमती । / 109 ॥ वृत्वा ब्रह्मसुताथै, पुष्पवती पुष्पचूलनृपतिमुताम् । / सामग्री च ॥ समग्रो, विवाहसक्तामकारयताम् ॥ 110 / / जतुगृहरचनादथ धनु-सचिवो दुष्टं तयोर्विदन् भावम् ॥ ब्रह्मभुवो हितमिच्छु-र्गत्वाख्यदीर्घनृपमेवम् ॥ 111 ॥ अस्ति सुतो मे वरधनु-नामा युष्मनिदेशकरणचणः । तदहं जैरी चिकीर्षे, परलोकहित कचिद्गत्वा ॥ ॥ 112 ॥ कुर्यात्कमप्यनथै, गतः परत्रायमिति भृताशकः ॥ दीर्घः कृताहित्य-स्तमित्यवोचतो दम्मात् ॥ 113 ॥ त्वाम- | तरा हि राज्यं, न भाति नभ इव विना निशीनाथम् ॥ तदलं परत्र गमनैः, कुरु धर्ममिहेव दानायम् ॥ 114 ॥ गङ्गातटेथ कृत्वा, ! सद्बुद्धिः सत्रमण्डपं मन्त्री ॥ दीनादीनां दानं, ददौ य्थाकाम्म्न्नादेः॥ 115 / प्रत्यायितनरैर्दानो-पकारमानैर्वशीकृतैः scivH॥ / अन्तःपुरम् । 2 स्वोदरजातम् । 3 निन्दा। / बहिः । 5 लाभागृहम् । 5 वृद्धः । . कृतं भाकारगोपनं येन । / 8 प्न्न्म्। 9 दानशालाम् ।
Page #10
--------------------------------------------------------------------------
________________ द्विकोशां च सुरङ्गा-मचीखनजतुगृहं यावत् ॥ 116 ॥ वार्ता तां च छन्नं, न्यवेदयत् पुष्पचूलभूपतये ॥ सोपि ततो दासेरी, प्रेपीडहितुः पदे रुचिराम् ॥ 11 ॥ भूषणभृतेति सुपरि-च्छदेति तां नृपसुतां जनो मेने ॥ उत्तेजिता मणियुता, कनक- 6 मियाभाति रीतिरेपि ॥ 118 / / गणिकाप्रेमेन मनो-बाह्यं कृत्वा महोत्सवं चुलनी । / तामथ पुरे प्रविष्टां, व्यचाइयद्ब्रह्मदत्तेन । / 119 ॥ लोकं विसृज्य तनयं, प्रैषीदथ संस्नुषं जतुगृहे सा ॥ सोपिवधू-वरधनुयुग, विसृष्टतन्त्रो ययौ तस्मिन् ॥ 120 ॥ तस्य च गते रात्रे, वार्ताभिः सचिवसूनुरचितामिः । / तत्राज्वलयज्ज्वलन, जनुश्मनि निजनरैश्चुलनी ॥ 121 ॥ दीर्घ-घुल-18 न्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् ॥ तत्स्पर्द्धयेव परित-स्तत्सदनं व्यापदनलोपि ॥ 122 ॥ सम्भ्रान्तोथ कुमारः, किमेतदिति मन्त्रिनन्दनमपृच्छत् ॥ सोप्यावीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् । / 123 ॥ सत्रं यावत्पित्रा, | | तदिह सुरक्षा कृतास्ति पातुं त्वाम् ॥ तवारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ॥ 124 ॥ छमादन्तममुं मम, पिता न्यवेदयदतस्तव ॥ श्वसुरः ॥ प्रैषीदासीमेना, तत् प्रतिवन्य चिमुचायाः ॥ 125 ॥ तेनेत्युक्तो नृपभू-भूपुटमास्फोटय पाणिपातेन ॥ मुहदा समं सुरक्षा, विवेश योगी भूविक्रम् । / 126 / / ग्रामौ च सुरङ्गान्ते, तुरगावारुह्य मन्त्रिणा दचौ । ती जम्मतुः कुमारी, पनाशयोजनानि द्राक् । / 4 ॥ 127 ॥ तत्र च विहाय बाहौ, गुरुमातिऋमश्रमेण मृतौ । / क्रोष्टकमञ्चमगातां ग्राम तौ पादचारेण ॥ 128 ॥ साहाध भूप भूरिति, मां पीडयता सखे ! क्षुधोदन्ये । / क्षणमिह तिष्ठ स्वामि-चित्यूचे तं च सचिवसुतः ॥ 129 ॥ किश्चिष विचार्य दिवाकीर्ति ग्रामाचता समाकार्य । / सौ पर्पनमकारयता. चूडामात्र वधारयताम् ॥ 130 ॥ सन्ध्यामाणीव रवि-तरुची पातुरक्तवस , पितकम् । 3 सधूम । सिरजितपरिकारः । / पानक्षतेन । 5 वृत्तासम् । झुस्सिपासे । .नापिकम् । 8 सुन्दनम् ।
Page #11
--------------------------------------------------------------------------
________________ * * नानि । परिधाय न्यक्षिपना, स्वकण्ठयोगानं तौ ॥ 131 / / वरधनुरथभूपरवा, श्रीवत्सालङ्कृतं हृदयपतम् ॥ चतुरकुलपट्टेन, प्यधादहो ! रिपुमयं प्रबलम् । / 132 ॥ षान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् ॥ भोजनकृते न्यमन्त्रय-दभोजपचा 4 विगौरवतः । / 133 ॥ अथ मूर्ध्नि प्रधभुवो-'वतार क्षिपन्ती द्विजप्रिया प्रमदात् । / सितबसनयुग कन्या, चीपानिन्येऽप्सरकल्पाम् । ॥ 134 ॥ ऊचेऽथ बरधनुः किं, ददास्यम्मस्य निष्कलस्य बटोः ? ॥ नाति नातिरुचिरा, हारलसा कोपि करभगले । ॥ 135 ॥ तत इत्यवदविप्रो, चन्धुमती सबका मम सुतासौ । / अस्याश्च परश्चक्री, भाषीत्युक्तं निमित्तः ॥ 136 ॥ पहाच्छादितहदयो, 6 ॥3॥ अङ्के यस्ताव गृहे समित्रस्तम् । / जानीया दुहितुर-मिति तैरेव च मम प्रोक्तम् । / 137 ॥ योग्याय सुविधामिव ददे तदेनां कनीहि महममुष्मै ॥ प्राणप्रियां मृतां खल्ल. यच्छामि पथातथा न सखे ॥ 138 ॥ तामथ परिणीय कनी, नृपः खित्वा च तत्र ता रजनीम् ॥ सदावं भार्याय, प्रोच्य समित्रोचलत्रातः । / 139 ॥ दूरग्रामं च गतो, शुश्रुवतस्ताविदं जनश्रुत्या ॥ सर्वेऽध्वानो रुदा । दीर्धेण ब्रह्मदत्तकृते ॥ 140 ॥ प्राणनामकते तो, गच्छन्ताबुत्थेन तच्छुत्वा ॥ प्राप्तुरटवीमेकां, तत्र च नृपभूरभूत्तृषितः ॥ 14 ॥ समय घटायो मुक्या, द्रुतं गतो घरभनुः कृते पयसः । उपलक्ष्य दीर्घपुरुषैः, सायं कुरुत्रे च जगृहे च ॥ 142 / / सोथ पलायनसम्झा, ब्रह्मभुषो व्यरित हन्यमानः ॥ तूफै ततः कुमारो, जनाश पारद हुबाज्ञातः ॥ 143 ॥ देगाध पतिता, कान्तारे । पूर्णचिच इन गहने ॥ विरसफलानि स पुरजे, दुरवस्थायां हि किमभक्ष्यम् ॥ 144 ॥ भ्राम्यंकं तापस-महि तृतीये ददर्श नृपतिसुतः ॥ प्रबहणमिवाधिपवित-स्तं पाम्याधि एपडे ॥ 145 / चालि भदन्ताना-माश्रम इति तं वदन्तमथ स मुनिः । / पली । ति । म । * * *
Page #12
--------------------------------------------------------------------------
________________ नीत्वाश्रममुपकुलपति, निन्ये व्रतलिप्सुमिव सधः ॥ 146 ॥ तं च प्रणतं प्रणया-दित्यलपकुलपतिः पाजलधिः ॥ कस्त्वं किमिहायासी-वायोरपि दुर्गमे गहने ? / / 147 / / नृपभूस्ततः स्वर्ण, माह यथावृत्तमखिलमपि तस्मै ॥ तच्च श्रुत्वा कुलपतिरित्यवदत्प्रमदगद्गदगीः ॥ 148 ॥ ब्रह्मनृपस्य भ्राता, लघुरहममि स्वदीयतातस्य । / तत्प्राप्नोसि स्वगृहं, तिष्ठ सुखं वत्स ! मा। | भैषीः ॥ 149 ॥ तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽखात् ॥ आगाम्ब जलदकाला, काल इव निदाघदाहस्य ॥ 15 ॥ | तमथ पितृष्यः प्रेम्णा, सविशेषमपाठयकलाः सकला ॥ पात्रे दत्ता श्रीरिव, विद्या हि स्यादनन्तफला ॥ 151 / / जातेथ : शरत्काले. कन्दादिकते वनं ययुनियः । ब्र तोपि स --- ययौ निशिशेषि कुलपतिना ॥ 152 ॥ तत्र च फलकुसुमभर--- | नमितानमितान् स भूरुहः पश्यन् । / बनगजमेकमपश्य-गुवराजमिवाद्रिराजस्य ॥ 153 ॥ तस्यानुपदमयासी-निवार्यमाणोपि । तापसैर्नृपः । तेनाहूतः सद्यो, वत्रले ग्यालोपि रोपान्धः । / 154 / / तटिनापूरमिव द्रुत-मायान्तं तं च वञ्चयितुं मनसा ॥ प्रक्षिप्तमु4॥तरीय, क्रीडारसिकेन भूपभुवा ॥ 155 ॥ तत्तु करेण गृहीत्वा, प्राक्षिपदन्तनमः क्रुधा कुम्भी । / निपतच ततो नृपभू-स्तदाददे X वञ्चितद्विरदः ॥ 156 / / क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः ॥ जलधारामिर्जलदः, शेरइखिओपाद्रवत्तमिभम् । | ॥ 157 ॥ तस्मिस्ततः प्रणष्टे, द्विपं कुमारोपि जातदिग्मोहः ॥ भ्राम्यभितस्ततः शैल-निमगामुत्ततारकाम् । / 158 ॥ तस्याथ तटे । नगर, पुराणमुद्धसमुदीक्ष्य पतितगृहम् ॥ तत्र प्रविशकं, वंशकुडङ्गं ददर्श घनम् ॥ 159 ॥ तत्पार्चे फलकासी, दृष्ट्वा शस्त्रप्रियोऽगृहीनपभूः ॥ तं वंशकुडङ्गं चा-सिनाच्छिनचत्परिक्षायै ॥ 160 ॥ तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुट समीक्ष्य शिरः ॥ सम्भान्तो । वर्षाऋतुः । 2 निमदाइस्य । 3 पुष्कलान् । 4 वृक्षः । 5-1- हसी । 8 गजे । 1 'उजड' इति bhA0 / आ SSS %
Page #13
--------------------------------------------------------------------------
________________ || ब्रह्मसूता, सम्यगवालोकपद्यावत् ॥ 161 / / उद्धा धूम, पिवतः कस्यापि तावदतिपीनम् ॥ दृष्ट्वा 'कबन्धसबै-स्वापदनुताप सन्तापम् । / 152 ॥ निमन्तुरपि हतोय, हा! विद्यासाधको मया कश्चित् ॥ तन्मां क्रीडारसिकं, धिमिति निनिन्दायमात्मानम् ॥ 163 ॥ पुरतो गच्छंश्चैकं, प्रासादं सप्तभूमिकमपश्यत् ॥ अतिनन्दनेन परितः, परीतमुद्यानवलयेन ॥ 164 ॥ साक्षादिवीव तस्मि॥ मारूढो निर्जरीमिव मुरूपाम ॥ कुवलयदलविपुलाशी-मद्राधीकन्यकामेकाम् ॥ 165 / / सोथ शुभे ! कासि त्वं, तिष्ठसि वा कथमि॥ हेत्यपृच्छत्तम् ? / / धृतंसाध्वसा ततः सा-'प्यदोऽवदद्गद्गदैर्वचनैः ॥ 166 / / वृत्तान्तोसि महान्मे, तद्वद कोसि त्वमिह किमायासीः1॥ इति तद्गिरा स मुदितो, वचनेनायोजयद्वदनम् ॥ 167 ॥ पाश्चालपतेब्रह्म-प्रभुः सुनो ब्रह्मदत्तनामाहम् ॥ इति सोवादीयात्र|न्मुदिता मा तावदुत्तस्थौ ॥ 168 / / नयनाञ्जलितो गलितः, सा प्रमदा प्रमदबाष्पसलिलमरैः ॥ रचयन्ती पाधमिव, न्यपतच नदहिनलिनयुगे ॥ 169 ॥ अत्राणयात्र मयका, दिष्टया शरणं शरण्य ! लन्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, सुंदती साश्वासी भूपसुवा ॥ 170 ॥ पृष्टा च का ? स्वमिति सा, प्रोवेऽहं पुष्पचूलभूजानेः । त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ॥ 17 / / परिणय दिनोत्सुका रम-माणामारामदीर्घिकालिने ॥ हत्वाऽन्येधुर्विद्या-धराधमो मामिहानैषीत् ! / / 172 / / कालमियन्तं बन्धुजनचिरहदावाग्मितप्तगात्राहम् । / त्वदृष्टयाऽमृतवृष्टया, क्लिना निर्वापिताध विभो! ॥ 173 / क गतोस्ति ? स मे रिपुरिति,पृष्टा सा । नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा-पितास्तिआ मे शाङ्करी विद्या ॥ 174 / / सा हि स्मृता विधत्ते, परिच्छदीभूयः । कृत्यमखिलमपि ॥ विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्ताम् ॥ 175 ॥ सां पृष्ठेदं वच्मी-त्युक्त्वा स्मृत्वा च तां पुनः । , रुण्डम् । 2 निरपराधी । 3 देबीम् । / धृतभया । 5 नलिनं कमळम् । 6 रक्षणरहितश्रा । * शोभनदशना । 8 भूजानिः नृपः ।
Page #14
--------------------------------------------------------------------------
________________ GST | साख्यत् ॥ येनाइतास्मि नाव्यो मत्तः स हि खेचरो नाम्ना । / 176 ॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकतेत्र धामनि माम् ॥ विद्यां साधयितुमगा--- इंदर कुछले वर्ष बाहो । 7. तस्योपयो धूम, पिवतो विद्याब सेत्स्यति स्वामिन् । ॥ विद्याबलोर्जितबला, परिणेष्यति मा ततः स कुधीः ॥ 178 ॥ अथ तद्वधव्यतिकरे, तेनोक्त साधु कृतमिति ब्रुवती । समुदे भृशं कनी । सा, प्रियलाभादप्रियोच्छेदात् ॥ 179 / / अथ सामुदुझे कन्यां, गान्धर्व विवाहरचनया नृपाः । / रमपन् विविधैः सुरत-स्ता क्षणदा । क्षणमिवाक्षपयत् ॥ 180 ॥ प्रातश्च खेचरीणां, ध्वनिमवनिर्धवाजोऽम्नरे श्रुत्वा ॥ नियंति भवति कस्याय, वनिरिति पप्रच्छ । पुष्पवतीम् 1 ॥ 181 ॥ सा प्रोचे प्रिय ! नाट्यो-न्मत्ताहत्वादिषोरिम जामी॥ भ्रातुः कृते विवाहो-पस्करमादाय सकलमपि । ॥ 182 ॥ वण्डाविशाखिकाऽऽख्ये, खेचरकन्ये सुधा समायातः ॥ कार्य ध्यावमितरथा, देवेन धन्यथा घटितम् ! / / 183 ॥ [युग्मम् ] तत्तावदपसर त्वं, यावत्सकीय तव गुणान् प्रगुणान् । / जानाम्यनयोर्भाव, त्वयि रागविरागयोः स्वामिन् ! ॥ 184 ॥ रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं स्वमागच्छेः ॥ रागाभावे तु सितं, तश्च प्रेक्ष्यान्यतो गच्छेः । / 185 ॥ अभयोपि ततो ॥ * नृपभू-स्तस्त्रौ गत्वान्यतस्तदनुवया ॥ अथ पुष्पवती श्वेतं, चलयामास क्षणात् केतुम् ॥ 186 / / तं च प्रेक्ष्य कुमारः, अनैः शनैः । प्रस्थितोऽन्यतो गन्तुम् ॥ उल्लङ्ख्य वनं दुर्गम-मेकमविन्दत सरः सायम् ॥ 187 ॥ तत्र स्वात्वा सलिल, निपीय पीयूषसरसमथ । सरसः ॥ निर्गत्य ब्रह्मसुत-स्तटमुत्तरपश्चिम मेजे ॥ 188 ॥ तत्र च कन्यां काश्चि-समीक्ष्य जलदेवतामिवाध्यधाम् । / सफलं जन्म ममाभू-दद्यति नृपाङ्गजो दव्यौ ॥ 189 ॥ तदर्शनामृतरसं, पायं पायं व्यपायविकलं सः ॥ ग्रीष्मे पयः पिबन्मरु-पान्थ इव । परिण्य । 2 नूप्पुत्र्ः॥ / भगिन्यो । 5 बिबाइसामनीम् । ध्वजम् । * प्रत्यक्षाम् । 4 विनरहितम् । 9 mhdeshaadhvnyH| % EC % RC
Page #15
--------------------------------------------------------------------------
________________ * प्राप नो मृप्तिम् ॥ 19 ॥ सापि च तं पश्यन्ती, कटाक्षविक्षेपदश्वचक्षुआम् ॥ दाखा समं च किश्चि-द्वदन्त्यगादन्यतः कन्या ॥ 191 ॥ तन्मार्गदराष्टिः, प्रास्थित यावत्ततोन्यतो नृपः ॥ सा दावाऽऽमाचावन , पटयुगताम्बूलकुसुमघरा ॥ 192 ॥ तच्च । प्रदाय तस्मै, जगौ त्त्रया या सरस्तटे दृष्टा ॥ निजचितमिव तयेदं, प्रेषितमस्ति प्रभो! तुभ्यम् ॥ 193 ॥ प्रोक्तं च तया यदसौः ॥5॥ OM सुभगः पितृमन्त्रिमन्दिरे या ॥ स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तस्वम् ॥ 194 ॥ सोथागमत्सह तया, सदनं सचि वस्य नागवतम् ॥ अभ्युत्तस्थौ सोपि, तमतिथि चिरीमालमिष्टमिव ॥ 195 ॥ प्रहितोऽस्ति वो गृहेऽसौ, सुभगः श्रीकान्तया ॥ - नृपतिया । / प्रोच्येति ययौ दासी, भेजे सचिवोपि तं प्रभुक्त् ॥ 196 ॥ दोषोत्यये च निन्ये, राजकुले धीसखः कुमारं तम् ॥ | भूगोपि तमर्यादिमि-रुपतस्थे तरणिमिव बालम् । / 197 ॥ आतिथ्यमिदं क्रियते, तवातिथेरिति बदमय क्षमापः ॥ तस्मै ददौ । + सुता ता-मृदुवाह मुदा कुमारोपि ॥ 198 ॥ अज्ञातकुलस्यैका-किनोषि दत्तासि मे कथं पित्रा ? ॥ इत्यन्यदा रहसि तां, स्मयन् । पप्रच्छ नृपतिसुतः ॥ 199 ॥ सावादीजनको मे, बसन्तपुरराजशयरसेनसुतः । / उन्मीलितः स्वराज्या-द्रोत्रिभिरागादिमा पल्लीम् ॥ 20 ॥ भिल्लान् विधाय वनगा-नत्र त्यान् सबलवाहनस्तिष्ठन् ॥ प्रामादिलुण्टनः स्वं, पुष्णाति परिच्छदं तातः ॥ 20 ॥ * तनयचतुष्कस्योपरि, पितरिह वसतः मुतास्म्यहं जाप्ता ॥ देख्यां श्रीमत्या सर-वल्लीव समेस्वसधायाम ॥ 202 ॥ वनां चावदत् पिता मम नृपा द्विषो निखिलाः ॥ तदिहस्था वीक्ष्य वर, निवेदयेमें मनोमीष्टम् । / 203 / / पश्याम्यखिलान् पान्थां- 5 मस्ततोवहमिह स्थिता सरस्तीरे ॥ त्वां प प्रापं सुरतरु--मिव दुष्प्रापं प्रचुरपुण्यैः । / 204 ॥ इति किश्चिदनापृच्छया-पितास्म्यह रात्रिम्यत्यये । 2 सूर्यम् । / राजा । अटकट
Page #16
--------------------------------------------------------------------------
________________ तुम्यमीश ! तातेन ॥ उदितम्तयेति मुदित-विक्रीड तया समं नृपभूः ॥ 205 ॥ पल्लीशः सोन्येयु-मं हन्तुं जगाम सैन्ययुतः । / PI तेन सह भूपभूपति, रत्वाबरावटे जलौ 206मादेश लुण्यमाने, पपात वरधनुरुपेत्य तत्कमयोः । / आलम्ब्य च तत्कण्ठं, | विमुक्तकण्ठं रुरोदोश्चैः ॥ 204 ॥ ब्रह्मात्मजेन वचनै-रमृतद्रवसोदरैरथाश्वास्य । / पृष्टो वरधनुरुचे, स्ववृत्तमिति गद्गदैर्वचनैः । ॥ 208 ॥ मुक्त्वा तदा वटाध-स्त्वाममोर्थ मतोहमजसरः । / किश्चिदपश्यं ताल-मजदलपुटेन जगृहे च ॥ 209 / / व्लित्थ्। दीर्घपुरुष-रुदायुधैईतहतेति जल्पद्रिः ॥ सभडै रुद्धोऽहं, हंसः काकरिव कठोरैः । / 210 / / की ब्रह्मदत्त इति तैः, pRssttshcaabrmhN| न वेनीति । / गाढमथ ताडितस्तै-रवदं व्याघ्रण जग्ध इति ॥ 211 ॥ दर्शय तं देशमथे-त्युक्तो भ्राम्यभितस्ततो दम्भात् । / त्वदर्शनपथनेत्य, ध्यवां पलायनकृते सज्ञाम् ॥ 212 ॥ स्वमुखे तु परिवानक-दत्तां गुटिकां ततोऽक्षिपं चिपम् । / तम्याः प्रभावतो । गत-चेष्टस्त्यत्तोऽस्मि मृत इति ॥ 213 / / तेषु च गतेषु दरं, कष्टा गुटिका मुखात्वदर्थमटन् । प्रामं कपि गतोऽहं, क्न्य्चिद्॥ पश्यं परिवाजम् । / 214 ॥ सोप्यवददवनतं मां, वसुभागाहोस्मि तव पितुमित्रम् । / तत्रुहि वरधनो! त्वं, कुत्रास्ति ब्रह्मदत्त इति ? ॥ 215 ॥ विश्वस्य तस्य विश्वा, त्वद्वानों नृतामहमवोचम् । / दुःखाविष्टः स ततः, पाश्चात्यं वृत्तमित्युचे । / 216 ॥ दग्धे तदा जतुगृहे, दीर्घः प्रातर्ददर्श शरमेकम् । / तां सत्रमा सुरङ्गा, तुरगपदानि च पुरस्तस्याः ॥ 217 ॥ नष्टौ युवां धनुधिया, ज्ञात्वा कृपितम्ततो नृपस्तस्मै । प्रत्याशमश्चवारान्, युष्मणिग्रहकृते प्रेषीत् ॥ 218 / / नष्टो धनुरिति जननी, तवाक्षिपत् श्वप-16 चपाटके दीर्घः ॥ सा नरकावास इवा-नुभवति तत्र व्यथाः प्रचुराः ॥ 21 ॥ तेनोद्न्तेनोच्-र्दुःखोप्रिजाय्मान्दुःखार्त्ः॥ . सरणयोः । 2 जलार्धम् । 3 कमलसरोवरम् । 4 सर्वाम् । 5 सस्याम् । 6 पहाडवम् । . वृत्तान्तेन ।
Page #17
--------------------------------------------------------------------------
________________ उद्धर्तु व्यसनाब्धे-र्जननी काम्पील्यनगरमगाम् ॥ 220 ॥ तत्र च कपालिरूपं, कृत्वा श्वपचपाटके कपटात् ॥ तस्मिन् भ्रमणनिदान, लोकः पृष्टोनवं चैवम् ॥ 221 / / मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र ॥ तत्रैवमटन मैत्रीमकार्षमारक्षकेण ॥ समम् । / 222 ॥ कुरुतेऽभिवादनमसौ, कौण्डीन्यमहाव्रती मृतसहते ॥ इत्यन्यदा च जननी-मवोचमारक्षकमुखेन । / 223 ॥ गुटिकायुतमपरदिने, मातुरदां मातुलिङ्गमभिगम्य । / तद्भक्षणेन साजनि निश्चेष्टा काष्ठमूर्तिरिव । / 224 ॥ आरक्षकोथ राजे, गत्वोचे तां । | मृतां ततो नृप्तिः। तां संस्कत्तु प्रेषी-भृत्यानथ तेपि तत्रागुः ॥ 225 ॥ सम्प्रति संस्कारेऽस्याः, कृते महान् भान्युपद्रवो भवताम् ॥ नृपतेश्चत्युदितास्ते, मया यथागतमगुर्मीताः ॥ 226 / / आरक्षकं चानोन, साहारा चेन्कोपि नसुष्याः ॥ कुणपेन लक्षणवता, | मन्त्रमहं साधयाम्येकम् ॥ 227 ॥ तत्प्रतिपन्नेन सम, तेन समादाय सायमहमम्बाम् ॥ गत्वा दूरं पितृवनं, गुरुमण्डलमालिख ॥ दम्मात् । / 228 / / शून्यं विधिं च कश्चि-द्विधाय दातुं बलिं पुरसुरीणाम् ॥ प्रेष्यारक्षं गुटिका-मापेयमपरामहं मातुः । / 229 / / अथ तत्क्षणमुत्तस्था-वपातनिदेव लब्धसज्ञा सा ॥ आवेद्य म्वं तामथ, निवार्य रुदती ततोऽचलयम् । / 230 ॥ मुक्या कच्छग्रामे, तातसुदेवशर्मवेश्मनि वाम् ॥ वामन्वेष्टुं भ्राम्य-बिहागम भाग्ययोगेन ॥ 231 ॥ नाथ ! त्वयानुभृतं, सुखदुःखं यत्ततःपरं बद तत् । / तेनेत्युक्तीवादी-स्वं वृतं ब्रह्मदत्तोपि ॥ 232 ॥ अथ कोप्यागत्योचे, ताविति भो । दीर्घनृपमटा ग्रामे ॥ युष्मत्समरूपाति--पटयुगदर्शनपरा युवते ॥ 233 / / ईदृशरूपौ पुरुषो, दृष्टौ कापीति तनिशम्याहम् । / कथयामि वामथ युवा, यथोचितं तनुवामात्महितम् ॥ 234 ॥ प्रोन्येति गते तमि-अश्यन्तौ तावरण्यमध्येन । / क्रमयोगात्कौशाम्बी-पुर्या उपवनमुपागावाम् ॥ 235 ॥ : बीजपुरन् । 2 शमेन । --- - - - - - - - -
Page #18
--------------------------------------------------------------------------
________________ तत्र पणीकृतलक्षं, चरेणाधरणमपश्यतां घनिनोः । / बुद्धिल-सागरदत्ता-मिधयोः शस्त्रायिताङ्गिनखम् ॥ 236 ॥ तत्र च । बुद्धिलचरणा-युधेन जात्येपि कुकुटेऽन्यस्मिन् ॥ भन्ने घरधनुरसम-असाऽसहा सागरमदोऽवक् ॥ 237 ॥ जात्योपि कुक्कुटोसौ, ॥ भग्नस्तब सागरामुनापि कथम् ? ॥ तद्यदि वदसि तदाई, विलोकयाम्येनमादाय ॥ 238 ॥ सोथ जगौ भ्रातस्त्वं, प्रसद्य मयि सद्य एच पश्येदम् ॥ मानापगमो व्यथयति, मामन्तन तु धनापगमः ॥ 239 ॥ वरधनुरथ तं पश्यन् , ददर्श तचरणयोरयःसूचीः । / तब ज्ञात्वा द्रुत-मुपेत्य वुद्धिल इति प्रोचे ॥ 240 ॥ यदि में छद्म न वक्ष्यसि, लक्षार्द्ध तब तदा प्रदास्येऽहम् ॥ तेनेत्युक्तो वरधनु-रूचे तद्रहसि भूप वे ॥ 241 ॥ सूचीः कृष्ट्वा स तत-स्तं सागरकुक्कुटेन योजितवान् ॥ अपसूचिकं च बुद्धिल-कुक्कुट- मयूरो द्रुतमजइपीत् ॥ 242 / / तुष्टोथ सागरस्ता-वारोज्य रथ स्वमन्दिरमपीत् ॥ खगृह इव तहे ता-वपि तस्यतुरुचितलीलामिः 4 ॥ 243 ॥ बुद्धिलदासस्तत्रा-गतोन्यदा बरधन रहसि नीत्या प्राचं यत्तव कथित, लक्षार्द्ध बुद्धिलेन तदा । / 244 ॥ तत्स्थाने ॥ * तेनासौ, हारः प्रहितोस्ति चतुरैयुतमूल्यः । इत्थं प्रोच्य करणिं, दत्वा च यधागतः सोगाद ॥ 245 ॥ वरधनुरपि गत्वा तभिवेद्य निखिलं करण्डमुद्घाट्य । / मौक्तिकरुचिजितसितरुचि-मदीदृशपमुषे हारम् ॥ 246 ॥ हारे हारिणि तत्रावलम्वितं लेखमात्मनामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं, कस्यासौ लेख इत्यूचे ॥ 247 / / को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भवी । / तेनेत्युदितो । गाढो-मुकोमवद्धपभूज्ञातुम् ॥ 248 ॥ लेख तमथो घरधनु-रुन्मुद्रयति स्म नलिनमिव तरणिः । / आर्यामकां लिखितां, वत्र ददलिपस्तिमिव । / 249 ॥ सा चेयं-"यधपि जनोर्थ्यतेसौ, जनेन संयोगजनितयत्नेन ॥ त्वामेव हि रत्नवती, तथापि मानयि ताम्रचूयुद्धम् । 5 चत्वारिंशत् सहसमूल्यः । / सितरुचिः चन्द्रः । " कमकमित्र अर्कः । 4% X
Page #19
--------------------------------------------------------------------------
________________ है तुममिलपति । / 250 ॥ " भावार्थोऽस्या झेयः, कथमित्यथ रणनी विचिन्तयति ॥ नामादिनीयदिनो, नदन्तिके तापसी व्त्सा। 5 / / 151 ॥ आशीर्वाद दत्वा, क्षिप्त्वा कुसुमाक्षतानि शिरसि तयोः ॥ नीत्वान्यतो वरधनु, निगद्य किञ्चिच्च सापि ययौ ॥ 252 ॥ 1, आगतमय सुहदं नृप-पुत्रः प्रोचेनया किमुक्तमिति ? ॥ सोबददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ॥ 253 ॥ श्रीब्रह्मदत्तनामाहै कितो ह्यसौ लेख इति वद त्वं मां । / को ब्रह्मदत्त इति ? सा, मयानुयुक्तति पुनरवदत् ॥ 254 ॥ अत्रास्ति अष्ठिसुता, रनवती ॥ नाम सुन्दरीरनम् ॥ आवास्यादपि सा म-य्यनुरक्ता प्राप तारुण्यम् ॥ 255 ॥ तामन्यदा विमनसं, दृष्ट्वा गत्वा तदान्तिकमवोचम् । / 8 का वे चिन्तेति ? ततो, मामिति तत्परिजनोवादीत् ॥ 256 / / अस्या हि दौमनस्ये, भूयांसि दिनानि जज्ञिरे मातः ! / / अथ पृष्टा , सा पुनरपि, जगौ न किमपि हिया थावत् ॥ 257 / / अवदत्तावसम्याः, प्रियङ्गुलनिकाहया प्रियवयस्या ॥ न हि वक्ति लज्ज-11 | यासो, तदहं ते वच्मि मातरिदम् । / 258 / / भातुर्बुद्धिलनाम्नः, सागरनाम्नश्च 'ताम्रचूडरणे ॥ इयमुपवनं गतकं, कुमारमुत्तमत- 11 ममपश्यत् । / 259 ॥ ईश्यभूत्तोसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् । / निश्चित्य तामवोच, सद्भाव बहि मे बरसे ! ॥ 26 ॥ - अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गुलतयोक्तः ॥ स ब्रह्मदत्तमामा, पतिर्न चेन्मे तदा मरणम् ॥ 261 / / घटियिष्ये तब ! ॥ कामित-मित्यति मा कृथा वृथा वत्से ! ॥ तत इति मयोदिता सा, किश्चित्स्वस्थेति पुनरूचे ॥ 262 / / भाव्यखिलमीहितं मे, एल् मातर्देव्या इव प्रसादात्ते । / तस्मै ज्ञापयितुमद-स्तदपि क्रियतामुपायोयम् । / 263 / / क्षिप्त्वा करण्डमध्ये, हारममुं युतमनेन लेखेन । प्रेषय तस्मै क्षिप्रं, व्यपदेशावुद्धिलभातुः ॥ 264 ॥ तभाना दत्तम, लास्यति सद्योन्यथा तु लाति न वा ॥ लक्षार्द्ध युक्त्म्भू-॥ / चरणायुधयुद्ध । 2 कामदासपीडिताम् । 3 युक्तम् ।
Page #20
--------------------------------------------------------------------------
________________ त ROCK हे तत्सुहृदो बुद्धिलेन तदा ॥ 265 / / प्रोच्येति तया दचौ, हारो छेखश्च दासहस्तेन ॥ प्रहितौ मया गतेऽहनि, तत्प्रतिलेखोर्यताम धुना । / 266 ॥ उत्तवेति तस्थुषी सा, स्वत्प्रतिलेखे मयार्पिते तु ययौ । / आर्या तत्र च लेखे, लिखितासौ वर्तते स्वामिन् ! ॥ 26 ॥ | "उचितत्वाद्वरधनुना, सुरदोक्तो ब्रह्मदत्तनामापि ॥ स्त्रीरत्नं रत्नवती-मिच्छति गोविन्द इब कमलाम् ॥ 268 ॥ " श्रुत्त्वेति । मित्रवचनं, तां द्रष्टुं भूपभूरभूदुक: / / अन्येयुराकुलतया, वरधनुरागत्य तं प्रोचे ॥ 269 ॥ अत्रावामन्वे, प्रहिता दीर्घेण सन्ति । निजपुरुषाः ॥ तद्वचनादत्रत्यो, नृपोपि तदुपक्रमं कुरुते ॥ 270 / / तल्कि कर्तव्यमिति, ध्यायन्तौ नागरोऽवनिगृहे तौ ॥ क्षिप्त्रा जुगोप निधिव-द्रविरप्यपराम्बुधावविशत् ॥ 271 ॥ निशि निर्गममिच्छन्तो, तो रथमारोप्य कमपि पन्थानम् । / नीत्वा मागरदत्तो, | ववले बप्पायितालियुगः । / 272 / / ताचथ पुरः प्रयान्ती, शखादयस्थस्थितां वने वनितीम् ॥ ददृशतुरियती वेला, किं चां लग्नेति जल्पन्तीम् । / 273 / / कावावां ? वेत्सि च कद-भिति पृष्टा नृपधाव सावादी । / धनसञ्चयाधिनाथः, श्रेष्ठयासीदिह धनप्रवरः । ॥ 274 ॥ अष्टानां तनयाना-मपर्यहं तस्य नन्दनाभूवम् । / प्राप्ता च यौवनं ना-पश्यं कश्चिदर प्रवरम् । / 275 ॥ स्थितममिन्नु द्याने, तदर्थमाराधयं ततो यश्चम् ॥ सोपि हि भक्त्या दृष्टः, प्रत्यक्षीभूय मामवदत् ॥ 276 ॥ श्रीब्रह्मदत्तनामा, चक्री वत्से ! तत्र प्रियो मावी । / स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुनरूचे । / 277 ॥ यः सागर बुद्धिलयो-रायास्यति कुक्कुटाहये समखा । / विश्वमनोहररूपः श्रीवत्सी स त्वया वेयः ॥ 278 ॥ सच मञ्चैत्यसमीपे. प्रथम ते मेलितान्यतो गच्छन् ॥ इति यक्षगिरा स्वामिना, जानामि त्वामहं नियतम् । / 279 ॥ तन्मे मन इव रथममु-मारोह विभो! द्रुतं त्येत्युदित्ः॥ स्थमारुह्य समित्राको गम्यमिति तां विष्णुः । 2 उत्कण्ठितः । 3 भूमिगृहे । . अशुक्मिनेत्रयुग्मः । 5 नारीम् । / धनसञ्चयापतिः । - माहवः रणः । -4
Page #21
--------------------------------------------------------------------------
________________ जगौ नृपः ॥ 280 / / सारूयन्मगधपुरे मम, वसति पितृव्यो धनावहः श्रेष्ठी । / स हि कर्ता प्रतिपनि, प्रचुरा तत्तत्र गम्यमितः 281 / / इति रववतीवचना-मुहृदा सत्तेन वाहयन चाहान् ॥ प्रापाटवी कुमारः, कौशाम्बीविषयमल्लद्ध्य । / 282 ॥ तत्र । सुकण्टक-कण्टक-सम्झौ चौराधिपो प्रबलसैन्यौ । / तं रुरुधतुरपैत. स्थादि विशिखान् प्रवर्षन्तौ । / 283 / / चापमुपादाय ततः, 3 | प्रहरन्नृपनन्दनः शरप्रकरः । तदस्युवलमनाशय-दहपतिस्तम इवांशुभरैः ॥ 284 / / तमथोचे सचित्रसुतः, श्रान्तोसि रणेन तद्रथे । व । / स्वपिहि क्षणं ततः सो-'स्यशेत सह रत्नवत्या द्राग ॥ 285 / / प्रातश्चैको तटिनी, प्राप्यातिष्ठन् हयाः स्वयं shraantaaH॥ तत्र च जागरितो ना-पश्यत्सुहृदं रथे नृपभूः ॥ 286 ॥ भावी जलाय गत इति, मुहुर्मुहुरशब्दयत्कुमारस्तम् । / न स्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ॥ 287 / / व्याकुलचेताः स ततो, चाप्पजलाविलझा दिशः पश्यन् ॥ रक्ताभ्यक्तमपश्यद, स्वन्दनवदनं । नरेन्द्रसुतः । / 288 / / हाऽहं हत इति जल्प-स्ततोऽपत्तन्मूञ्छितो रथोत्सङ्गे ॥ अधिगतसञ्ज्ञस्तु भृशं, व्यलपत्कृत्रासि ? मित्रेति ॥ 289 ॥ तमथाख्यद्रनवती, प्रभो! सखा ज्ञायते न हि मृतस्ते ॥ तत्तस्येदममङ्गल-मुचितं वादापि नो कर्तुम् ॥ 290 ॥ नूनमपृष्ट्वापि त्वां, त्वत्कार्यायैव स हि गतो भावी ॥ स्थाने गत्तास्तु शुद्धिं, तस्य नरः कारयिष्यामः ॥ 291 / / परमिह गहने स्थातुं, नो चिरमुचितं यमोपवन कल्पे ॥ इति तद्गिरा स तुरगा-दन्नगादग्रतो व्यग्रः । / 292 / / उल्लङ्घयानुल्लट्या-मपि तामटवीं ययौ सा मगधानाम् ॥ सीमग्राम भवतति-मतीत्य मोक्षं मुमुक्षुरिव ॥ 293 / / तत्र ग्रामसभास्थो, ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् । / पुरुषोचमोयमिति हदि, निरणेषीदहमनैपीच ॥ 294 ॥ कि भृशमुद्विग्न इवा-सीत्यथ तेनोदितो बदन्नृपः ॥ चौरैः सइ कुर्वन् रण सारधिना । 2 अश्वान् । 3 शरान् । 1 दिनकरः । 5 किरणसमुहैः । 6 रुविरलिप्तम् । . रथाप्रभागम् ।
Page #22
--------------------------------------------------------------------------
________________ / मगाद्वयस्यो मम क्वापि ॥ 295 ॥ तस्य प्रवृत्तिमधुना, नेष्ये तन्मा कथास्त्वमुद्वेगम् ॥ तत इत्युक्त्वा प्रामा-घिपोऽटवीं तामवज गाहे ॥ 296 / / आगत्य चैकमवद-दूनेच मनुजो न कोप्यदर्शि म्था। किन्तु शरोसौ प्राप्तः, प्रहारपतितो रुधिरलिप्तः ॥ 297 ॥ I श्रुत्वैति हतो घरधनु-रवश्यामिति सोऽभवद्भशं व्यग्रः ॥ रविश्प्यस्ताद्रिमगा-त्तहुःखं द्रष्टुमसह इथ । / 298 ॥ यामे तुर्थेथ निशो, | ग्रामे न्यपतन मलिम्लुचो बहवः ॥ तांस्तु बभञ्ज कुमार-स्ततोऽस्तुवंस्तं जनास्तुष्टाः ॥ 299 ॥ पृष्ट्वाथ ग्रामपति, चलितः सोगा। हारक्रमेण राजगृहम् । / रसवती च व्यमुच-सदाझे तापसावसथे । / 300 ॥ प्रविशन् वयं च नगरं, सदनगवाक्षस्थिते युवत्यौ द्वे॥ * नृपभूर्ददर्श ते अपि, सविलासमवोचतामिति तम् । / 301 ॥ सम्नेहमपि जनं य-त्यक्वागास्त्वं तदा तदुचितं किम् ? ॥ सोवादीकः । | खिग्धो, जनः कदा चात्य जमहं तम् ? ॥ 302 ॥ एहि प्रसीद विष्ट-माश्रय विश्राम्य विश्रमदृशा नः ॥ ताभ्यामथेति कथिते, विश्व समनि कुमार सानाशमादिभक्ति, कृत्वा ते तस्य विष्टरगतस्य ॥ इत्यूचतुरिह भरते, वैताख्याहोस्ति रेजतः है गिरिः ॥ 304 ॥ शिवमन्दिरमिति नगरं, विराजते तस्य दक्षिणश्रेण्याम् । / तत्र नृपो ज्वलनशिखः, प्रिया च विद्युच्छिखा , सस्य ॥ 305 / / नाट्योन्मत्तारुयमुता-नुजे तयोः प्राणवल्लमे फुन्यौ । / अभवाव बल्लभाऽऽवां, क्रमेण खण्डा-विशावास्ये - 7 ॥ 306 ॥ निजसौषकृतिमसः, सुहाग्निशिखेन सह सृजन् गोष्ठीम् ॥ बजतोऽष्टापदममरान, ददर्श गगनेऽन्पदा तातः ॥ / / 307 ॥ नन्तुं ततो जिनेन्द्रा-नावां सुहृदं च ते सहादाय ॥ अष्टापदमौलिस्थं, चैत्यं सोगादिमानस्थः ॥ 308 ॥ तत्र च जैनी प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य ॥ अनमाम मानवर्णा-न्विता वयं मणिमयाः सर्वाः ॥ 309 ॥ चैत्याच निर्गता द्वौ, चा , मित्रः । 2 मारे चार्थे । 3 तापमानमे । झासनम् । 5 सौम्वदृष्टिना । / सम्यपर्वतः । - - -- -
Page #23
--------------------------------------------------------------------------
________________ रणशमिनावशोकपृश्चाधः ॥ प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकयां षयममृतकल्पाम् ॥ 31 ॥ अथ पप्रच्छाग्निशिखः, को अनयोः । कन्ययोः प्रियो भावी ? / / तो ज्ञानिनावबदता, सोदरममुयोईनीष्यति यः ॥ 311 ॥ वचनेन तेन तातो, म्लानिमगादुर्दिनेन । दिनकरवत् । / आवामपि वैराग्या-त्नदेवमवदार निजतातम् ॥ 312 ॥ अधुनैव देशनायां, संसारासारता श्रुताऽस्माभिः । / तद्विषय। मुखेनेच-विधेन पर्याप्तमस्माकम् ॥ 313 ॥ प्रावविहि सोदर-रधाथै तत्प्रभृत्यनिशमावाम् । / स त्वन्यदैवताटन् , पुष्पवतीं पुष्प यूलसुताम् ॥ 314 ॥ तद्पापद्दतमना-स्ततः स द्रुत्म्पाह्र्ज्द्द्धीः॥ तचेजोऽसहमानी, विद्यां साधयितुमगमश्च । / 315 ॥ | ॥ यदभूपतः परं त-घूर्य खयमेव वित्थ सकलमपि । / अथ चाख्यत्पुष्पवती, तदावयोः सोदरविनाशस् ॥ 316 ॥ शेकं च व्यपर निन्ये-स्माकं धर्मानुगैर्मधुरवाक्यैः । / शङ्करविद्याशक्या, ज्ञावास्मदृचमिति च जगौ ॥ 317 ॥ मरतं युवां गुरुगिरा-मिहागतं ॥ ब्रह्मदत्तमथ शतम् ॥ न हि जातुश्चद्विघटते, झानिधचो पावरेखेवे । / 318 ॥ तत्स्वीकृतमावाभ्या, रामर सा तु सितकेतुम् । / प्राचीचलत्ततस्त्वं हित्वा वामन्यतो गतवान् ॥ 319 / / नामास्त्वं तत्र यदा, वामन्वेष्टुं ततो वनानी वाम् । / चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ॥ 320 ॥ तदनु दनुजमनुजामर-जेता नेता क नौ समेतासौ 1 ॥ इति ॥ पृष्टाया विद्या-देन्या वचनादिबावाम् । / 321 ॥ असत्पुण्याकृष्टो, इष्टस्त्वं चेह तद्विभो ! त्वरितम् । / पुष्पवतीउत्पाणी-कृत्य । / | कृतार्थय जनुरिदं नौ ॥ 322 ॥ गान्धर्व विवाहेनो-दुवाह ते अपि ततो नरेन्द्रसुतः । / रममाणः सह ताभ्यां, निमेषमिव तां निशांक, | व्यनयत् ॥ 323 / स्थातव्यं पुष्पवती-पार्थे तावत्सुखं खलु युवाभ्याम् । / यावन्मे राज्याप्तिः, स्पादित्युक्त्वा च ते व्यसृजद । बडेस्खा । / भसुरनरसुरजेता । : भार्या कृत्वा । 4 जन्म । 4
Page #24
--------------------------------------------------------------------------
________________ // 324 // ओमित्युक्त्वा गतयो --स्तयोस्तिरोभृगुहादि तत्कलम् । / रवतीम-वेष्टुं ततो यथावाश्रमे नृपभूः ॥ 325 ॥ तत्र च तां सोऽपश्यन् नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह 'क्शा, त्वया गतदिनेऽद्य वा प्रवरा । / 326॥ तेन च किं रत्नकती - कान्तस्त्वमसीति सादरं पृष्टः ? ॥ ओमित्यवदन्नृपभू-स्वतः समुदितः पुनः प्रोचे ॥ 327 ॥ सा रुदती ह्यो दृष्टा, का स्वं किं रोदिषीति च मयोक्ता । किश्चिदवोचता याव-चावद् ज्ञाता खदौहित्री ॥ 328 ॥ मत्वा च पितृव्याया- ज्ञषयं तस्थास्ततः स सुदितस्ताम् ॥ स्वगृहेनयद्भवन्तं त्वविन्दतान्वेषयत्रापि नो । / 329 / / अथापि शुभमभूद्य-न्मिलितस्त्वमिति बन्नृपसुतं सः ॥ निन्ये धनाव, तं दृष्ट्वा सोपि बहु मुमुदे ॥ 330 ॥ सोत्सवमथ रत्नवतीं व्यवाहयन्नृपभूत्रा सह श्रेष्ठी ॥ मृतकार्यमन्यदा वरधनोरुपाक्रंस्त नृपतिसुतः ॥ 331 ॥ लुब्धस्ववेशशा द्विजेषु कुर्वत्सु भोजनमपत्या ॥ तत्रागत्यावादी- दूरधनुरिति विप्रवेषधरः । ॥ 332 ॥ यदि मे दत्तादनमिह साक्षाद्वरघनोर्भवति नूनम् ॥ तच्चाकर्ण्य कुमार - स्ससम्भ्रममगाद्बहिर्गेहात् ॥ 333 ॥ तं च प्रविलोक्य हर्द, परिरम्यानन्दवाष्पजलपूरैः ॥ स्वपयभिव गेहान्त नवा पप्रच्छ तद्वाचम् ॥ 334 ॥ सोत्रादीन्त्रयि सुसे, द्रुमान्त। रस्मेन तस्करेण तदा ॥ इषुणा हतोहमपतं, सुन्यन्तरथां च गहनान्तः ॥335॥ तेषु च गतेषु दस्पृषु, मीन इवान्तर्जलं तरुगणान्तः । / अन्तर्हितश्वरन - मापं ग्रामं तमतिकृच्छ्रात् ॥336 ॥ ग्रामपतेस्त्वद्वार्त्ता, ज्ञात्वा चागममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्टया, सुस्व। ममिवेहितार्थकरम् ॥ 337 ॥ अथ भूपसुतोऽवादी- द्विना पुरुषकारमेवमावाभ्याम् ॥ स्थातव्यं नश्यद्भयां, दस्युभ्यामित्र कियत्कालम् ! ॥ 338 ॥ प्रादुर्भवनोपायं चिन्तयतोरिति तयोरशन्येद्युः ॥ रममाणाखिललोको, मधूत्सचः प्रववते त्वत्र ॥ 339 ॥ द्विरस्तदा च 1 श्री । 2 स्वपुत्रपुत्री । 1 भोजनम् । करी ।
Page #25
--------------------------------------------------------------------------
________________ क 1 मत्तः, स्तम्भं भवापशृङ्खलो नृपतेः । निरगात्रासितलोक-स्ततश्च भ्यानभूसुमुलः ॥ 340 ॥ व्यास्तु कनी काश्चि-नितम्बब क्षोभारमन्दगतिम् । / भयवेपमानवपुष, वीक्ष्याधावाहीत द्राक् ॥ 341 ॥ धीः कोपि धरायां, यद्यस्ति तदा स पातु मां स्म्ः॥ जो मृत्योरिव मचेमा-दस्मादिति सा तदाक्रन्दत् । / 342 ॥ तस्यां शरणार्थियां, विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति, OM जने च तत्परिजने च भृशम् । / 343 ॥ तत्क्षणमेत्य ब्रह्मा-अजो गजं हक्कयाम्बभूवोच्चैः । सोपि ततस्तां त्यक्त्वा, दधाच तं प्रति । रुपा परुषः । / 344 / / [युग्मम् ] प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च ॥ तत्र प्रहर्तुमवनत-मारोहद्दन्तदत्तायिः । / 345 / / / विचारमाशकर- च नशीबाग हस्तिनं राधा । / स्तम्भे बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥ 346 ॥ तत्रागतोथ भूप-5 | स्तं तत्तेजश्च वीक्ष्य विसितवान् ॥ कोयं छन्नो रविरुत, हरिः अशी वेति चापृच्छत् ? ॥ 347 ॥ तद्वत्तेथ पिव्येन, रत्नावस्या में निवेदिते नृपतिः ॥ सोत्सवमष्टी खमुता, दिश्रिय इव दत्तवांस्तस्मै । / 348 ॥ ताः परिणीय मुहूर्त, शुभेऽवसत्तत्र भूपभूः ससु खम् ॥ तं चान्येआर्जरती, समेत्य काचिजगादत्रम् । / 349 / चैश्रवणाख्यो वैश्रवण-देश्यसम्परपुरेत्र वसतीभ्यः । / bAr3हेः श्रीरिव तस्य, श्रीमत्याह्वास्ति बरतनया ॥ 350 / / सा च यदा मत्तेमा-दमोचि भवता तदा समीक्ष्य त्वाम् । / चित्रलिखितेव दृष-दुल्लि है। खितेवाभूचदेकमनाः । / 351 / / कथमपि च परिजनेना-नीता सानि न भोजनं कुरुते ॥ न स्वपि म ॥ 352 / / पृष्ठाय मया धाग्या, साप्रोचे येन रक्षितारिम गजात । / स हि नरमणिर्न रमणो, यदि मे स्याचदा । क्ष यथा व्याला-द्रक्ष तथा मन्मथादपि ताम् ॥ 354 ॥ कोलाहकः 2 करी । 3 वक्षोजः स्तनः । 4 इलायाम् । 5 श्रमिः पादः 6 वृद्धा । 7 मा । 8 मदनात् । -CM
Page #26
--------------------------------------------------------------------------
________________ .. " 4- तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे । घरधनुरषि नन्दाद्वा-मुदुवाह सुबुद्धिसचिवमुताम् ॥ 355 ॥ अथ तौ स्त्र्। KE॥ वसन्ती, प्रथितौ पृथ्व्यां गुणैरजायेताम् ॥ वाणारसी प्रति ततः, सोत्साहौ प्रास्थिषातां च ॥ 356 ॥ आयान्तं ब्रह्मसुतं, ज्ञात्वा कि धाणारसीपतिः कटकः । / अभ्येत्य सोत्सवं निज-गृहमनयद्रह्मराजमिव ॥ 357 / / निजतनयां कटकवती, चतुर 'कटक॥ मुत्कटं कटकः । प्रकटं विसङ्कटमदा-द्धनं च तस्मै मुदितचेताः ॥ 358 ॥ अथ तदूताहता, धनुमचिव-कणेरुदत्स-चम्पेशाः । / भगदत्त-चन्द्रसिंहा-दयः परेप्याययुभूपाः ॥ 359 ॥ वरधनुमथ सेनान्यं, कृत्वा वैः परिश्तो नृपैर्नृपभूः ॥ प्रति काम्पील्ये प्रास्थित, दीर्घ दीर्घायने नेतुम् ॥ 360 ॥ दीर्घप्रहितो दूतो-'थामत्येवं जगाद कटकादीन् । / दीर्घेण समं सख्य, त्यक्तुं युक्तं न । | वः प्राच्यम् ॥ 361 ॥ ते प्रोचुर्ब्रायुतार, पञ्च वयस्याः पुरा भवाम वयम् ॥ ब्रमणि तु गते स्वर्ग, मैत्री प्राग् दीर्घ एव जहो । ॥ 362 ॥ यत्मणोपि पुत्रे, राज्ये च त्रातुमपिते दीर्घः ॥ चिरमकृत कर्म वैशंस-मनुतिष्ठति नान्त्यजोपि हि तत् । ॥ 363 ॥ तद्गत्वा बद दीर्घ, यदेत्त्यसौ ब्रह्मसूस्ततो नश्य ॥ यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन ॥ 364 ॥ काम्पील्यमथ । प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणाम् ॥ सैन्य रुरोध परितो, नीरैर्नीरधिरिव द्वीपम् ॥ 365 ॥ चुलनी तदा विरक्ता, गत्वा । पूर्णाप्रवर्तिनीपार्श्वे ॥ प्रव्रज्य तपस्वी, विधाय निचिमगात्क्रमतः । / 366 ॥ वीर्घोषि राभिरगा-द्रमार्थमवलम्प साहसं । सबलः ॥ युद्धं ततः प्रवकृते, परस्परं सैन्ययोरुभयोः ॥ 367 ॥ भामय ब्रह्मभुषो, बलेन निजबलमदीक्ष्य वीर्घनृपः । / योद्ध सैम्यम् । 2 विशिष्टः सङ्कटो यसात् अनावी मोहें संकट-भय थाप इति मा. 3 मारीनाखवामारे इति bhA0 | 4 करम् । 5 चाहाया। सभामसळः । +- +- + SS C
Page #27
--------------------------------------------------------------------------
________________ *** * * * मढौकत मर्जन् , घन इव मुश्चन् शरासारम् ॥ 368 ॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्धद्धषितरोषः, ॥ प्रायवलौ ॥ सौ च मिधः, शौः शस्त्राणि चिच्छिदतुः । / 369 ॥ ब्रह्मसुतस्याथ करे. तदाययौ चक्रमर्क इव नमसः ॥ स तु तेन द्रुमफल मिर, दीर्घ शिरोऽपातयत् पृथिव्याम् ॥ 270 / / जयतादयमुहयदयो, द्वादशचक्रीति वादिनो देवाः ॥ तच्छिरसि कुसुमवृष्टि, ॥ तदा व्यधुः समवसरण इध । / 71 / / पार, पितेव रटो, बन्दिमिरिब जयजयेति वचनपरेः ॥ सोमनमविशचक्री. काम्पील्यं । / त्रिदिवमिव मधवा ॥ 372 / नृपतिः प्राक् परिणीताः, पत्नीरानाययत्ततः सकलाः ॥ भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलक- | लितः । / 373 ॥ तस्याथ नृपनिखिलै-रमिषेको द्वादशाब्दिको विदधे । / सोथागमयत्समय, ममयमिव ममं सुखं विलसन् ॥ 374 / / / ॥ अन्येधुर्वरगीत, सङ्गीतं नस्य पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं, ददौ कुमकन्दुकं दासी ॥ 375 ॥ सं प्रेक्ष्य चक्रवर्ती, दृष्टः ॥ कापीएशो मयेत्यन्तः । / कुर्वन्नूहं स्मृत्वा, पञ्चभवान्भूजितो न्यपतत् । / 376 / सम्भ्रान्तः सामन्तैः, सिक्तचन्दनरसैर्गतः म्वास्थ्यम् ॥ सौधर्मेद्राक्षमहं, कन्दुकमीशमिति स चुबुधे ॥ 357 ॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंबकी ॥ तं ज्ञातुम चक्रे, सार्धश्लोकं शुचिश्लोकः ॥ 378 / / "तथाहि-('दासा दसपणे आसी, मिआ कालिंजरे नगे ॥ हंसा मर्यगतीराए, सोबागा, * कासिभूमीए ॥ 1 ॥ देवा य देवलोगंमि, आसि अम्हे महिड्डिया') पूरयति यो द्वितीय, श्लोकं तस्मै ददामि राज्याधम् ॥ इति । वाघोषय दुश्चैः, पुरेऽखिले प्रतिदिनं चक्री ॥ 379 / / राज्यार्थी चक्रे तं, श्लोकं साध जनोऽखिलः कण्ठे ॥ पूरितवान त कशि॥ द्विपश्चिदपि पश्चिमश्लोकम् ॥ 380 / / इतश्च-जीवश्चित्रस्य महेम्प-नन्दनः पुरिमतालसञ्जपुरे ॥ जातिसरणाद् ज्ञात्वा, पूर्वमघा- | . पाणवृष्टिम् । 2 इन्द्रः । 3 कालम् । 1 नियिभाज्यकाल विशेषम् । 5 बिहाम् । * * * *
Page #28
--------------------------------------------------------------------------
________________ नाददे दीक्षाम् । / 381 ॥ प्रामादिषु विहरंस्तं, सदलं श्लोकं निशम्प लोकेभ्यः । / प्राग्भवबान्धरबोधन-कृते स काम्पीलगनगरमगात् ॥ 382 ॥ तबारामे नाम्ना, मनोरमे संस्थितः स साधुस्तम् ॥ सार्ध श्लोकं शुत्ता-रघट्टिकमुखाददोऽवादीद । / 383 ॥ ["इमा गो छडिआ जाई, अभिमन्नण जा विणा"] इति तेनोक्तमधीत्या-रघट्टिकः श्लोकपश्चिमदलं तत् । / गत्वा सपदि नृपाने, श्लोकयुगलमनवीन सकलम् ॥ 384 / / स्नेहावेशान्मूच्छी, गतस्ततोऽपतदिलापति रिलायाम् ॥ तच्च प्रेक्ष्यानभ्रा-'शनिपातमिवाक्षुभन परिषद । ॥ 385 / / जातेशी दशा नः, प्रभोगिरास्येति परिजनः कोपात् । / तमथार-घहिकं मुहु-स्ताडयत् पार्णिघातायः । / 386 ॥ न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् । मुक्तः स कोस्य पूरक, इति पृष्टश्चाब्रवीदेवम् । / 387 / / श्लोक नकट भमिष्ठः ॥ प्रापमहं तु व्यसनं, मधैव राज्यस्प्रहाग्रहीलः ॥ 388 ॥ अथ चन्दनरगपूरः, संसिक्को व्यक्तचेतनश्चः नश्चक्री । विज्ञानमुनिकरानम-सस्नहोलसचिनः । / 389 ॥ दत्वारघट्टिकाय, धम्नं बह पारितोषिक स्द्य्ः|मान्त्:पुर्प्रिवार्ः, सोत्कण्ठोऽगात्तदुद्यानम् ॥ 390 ॥ [युग्मम् ] नत्वा च तं मुनिवरं, वाष्पबलाप्लुत बिलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यस्नेहाधिकस्नेहः । / 391 ॥ मुनिनाऽप्यारधा धर्मदेशना-दर्शिता भवनिगुगता, वर्णिताः कर्मबन्धहेतवः, लापितो मोक्षमार्गः, ख्यापितः शिवसौख्यातिशयः । ततः संविग्ना परिषद , न भावितो ब्रह्मदत्तः । प्राह च-यथा स्वसङ्गमसुखेनाऽऽह्लादिता वयं तथाऽऽहादयतु भवान् राज्यस्वीकरणेन, पश्चात् तपः सममेत्र करिष्यावः, एतदेव वा तपसः फलम् । मुनिराह-युक्तमिदं भवतामुपकारोद्यतानाम् , केवलं दुर्लभेयं मानुष्यावस्था, सततं यातुकमायुः, चश्चला श्रीः, अनस्थिता धर्मबुद्धिः, विपाककटको विषयाः, तदा , भूकामः । 2 पृष्ट्याम् ।
Page #29
--------------------------------------------------------------------------
________________ सक्तानां ध्रुवो नरकपातः, दुर्लभं पुनर्मोधवीजम् , विशेषतो विरतिरत्नम् , न नश्यामा दुस्तरनरकपातहेतुककतिपयदिन-भाविराज्याश्रयमाहादयति चित्तं विदुषाम् । ततः परित्यज्य कदाशयं, पर प्राग्भवानुभूतदुःखानि, पित्र जिनवचनामृतरसम् , सञ्चर तदुक्तमार्गेण, सफलीकुरु मनुजजन्मेति । स प्राइ-भगवन ! उपनतसुखत्यागेन अष्टसुवाञ्छा अशान्तालवणन्, तन्मैवमादिश, कुरु मत्समीहितम् । ततः पुनरुक्तमुक्तोऽपि यदा न प्रतिवुध्यते तदा चिन्तितं मुनिना-पाः ! ज्ञातं पूर्व भवे सनत्कुमार चक्रितीरत्ना'| लकसंस्पर्शनवेदनाद् जाताभिलाषातिरेकेण मया निवार्यमाणेनापि कृतं तत्प्राप्त्यर्थ सम्भूतेन सता निदानम् , तदिदं विजृम्भते । | अतः कालदष्टवदसाध्योऽयं जिनवचनमन्त्रतन्त्राणामिति । तमबोध्यतमं हित्वा, सद्वैध इवापटुं निकटमरणम् ॥ विजहार यतिभमी-पतिरपि राज्यं चिरं बुभुजे ॥ 392 ॥ तं चान्यदा है द्विजः पूर्व-संस्तुतोऽभ्येत्य कोप्यदोवादीत । / मुझे यदान्मना त-प्रदेहि में भोजनं नकिन् ! ॥ 393 / / ऊचे नृपो मदन, दुर्जर2. मन्यस्य सृजति चोन्मादम् ॥ विप्रो जगाद धिक् वां, कंदर्यमनप्रदानेपि ॥ 394 / / मकुटुम्बमथ नरेन्द्र -स्तं निजभोजनमभोजय* स्कोपात् ॥ अथ तस्याविरभृत्रिशि, मदनोन्मादो भृ तस्मात् ॥ 395 ॥ अनपेक्षितनिजजननी-जओण्मिजनीव्यतिकरस्ततो विप्रः ॥ है। ससुतोपि प्रावर्तत, रते सुरमत्त इव विकलः । / 396 ॥ प्रातस्तु लजया स, द्विजो गृहजनश्च तस्य नान्योन्यम् ॥ दर्शयितुमास्यम|शकन , मशकपटलमलिनमवसादात् ॥ 397 ॥ अनिमित्तानातिर्मा, सकुटुम्बमहीलयन्महीशोऽसौ ॥ इति चिन्तयनमां-बगराभिरगाचतो विप्रः ॥ 398 ॥ तेन भ्रमताथ पहिः, पशुपालोऽदर्शि drshitaashcryH॥ कर्करिकाभिः पिप्पल-दलपटलं छिद्रयन् दगद , कृपणम् । . जामिः भगिनी । 3 जनी पुत्री । / मदिरया मदोन्मत: 1 5 मुलम् । कजलसमूहमलिनम् । दास् । 8 यात्रु । - OMk
Page #30
--------------------------------------------------------------------------
________________ मा ॥ 399 / / मरका कर्तुमसौ, थम इति निश्चित्य वाढवः स ततः ॥ इत्यूचे तं सन्मान-दानवचनेशीकृत्य ॥ 4.0 ॥ राजपये यो । द्विरदे. स्थितः सितछत्रचामरो ब्रजति । / प्रक्षिप्य गोलिक त्वं, तस्य दृशौ स्फोटयः क्षिप्रम् ॥ 4.1 ॥ तत्प्रतिपद्य जडत्वात् , सिवा । कुड यान्तरे शो नृप्तेः॥ सह मुक्तगोलिकाभ्यां सोपि समं स्फोटयामास । / 402 ॥ पशुवत्पशुपालः सोथ, हन्यमानोरक्षक देऽत्वा । / राझेऽपकारिणं तं. द्विजमाख्यत्कुमतिदान रिपुम् ॥ 403 ॥ तदवेत्य नृपः कुपिन-स्तं विप्रं पुत्रमित्रबन्धुयुतम् । / व्यापा ॥ | दितवान् सद्यः, कोपो महतां हि नो विफला ॥ 404 ॥ अपरान् पुराहितादी-नाय निखिलानगरवासिनो विप्रान् ॥ सोऽघातयनुषा । नु, रोपान्धानां विवेकमतिः 1 ॥ 405 ॥ सचिवं चैवमोचत, भृत्वा स्थालं द्विजैमनां नयनः ॥ स्थापय मम पुरतोन्त्रह-महं ॥ यथा तानि मृदूनामि । / 406 / / राज्ञस्तस्य तमाशय-मवेत्य सचिवोपि शुभमतिः क्रूरम् । / आपूर्य श्लेष्मातक-फलैः पुरोऽस्याप्य्॥ स्थालम् । / 407 ॥ तदर्थ स्पालं नृपतिः, पस्पर्श मूहुर्मुहुः स्वपाणिभ्याम् ॥ मारनपशी-दपि tatpa'dhikaM ममुदे ॥ 408 ॥ द्विजनेत्रधिया तानि च, फलानि निर्दयममर्दयन्मुदितः । न च तत्स्थालं पुरती--'पामारयदनिशमपलजः ॥ 409 ॥ इत्थं प्रबर्द्धमाना-'शुभपरिणामो दिनं दिन प्रति सः ॥ अतिगमयति स षोडश, वर्षापयविरतविषयतर्षः ॥ 410 ॥ मायुषाथ नृपतिः करदां - शतानि, सप्तातिवाह्य विषयामिपलोलुपात्मा ॥ उत्कृष्टजीवितमुपाय नमस्तमायां, रौद्राशयादान नैरयिकः क्षमायाम् ॥ 411 ॥ चित्रोपि कामविरक्तचित्ता. उदात्तचारित्रतपः प्रपाल्य ॥ भावपिशुद्धं संयम चरित्वा. परमां गतिं भजते स्म निश्चलाम् । / 412 ॥ , विप्रः । 2 मजे । गोपः । / विप्राणाम् । 5 शाखोटकनरुफलः । 6 चीरकल्पांत् । * भनष्ठचिपयेच्छः । 8 वर्षाणाम् 1 भूमौ । / KAR+ASSE
Page #31
--------------------------------------------------------------------------
________________ न ॥ श्री विनय-भक्ति-सुन्दर-चरणग्रन्थमालातो मुद्रितानि अन्धरवानि ॥ - .-10- मेट . / . / कआआष् 1 श्री प्रत्येक चरित्रम् 2 महानिकानाचातर श्री ध्यानशतकम् [टीका-श्री हरिभवति] श्री जीनभवगणिक्षमाश्रमणविरचितम् । श्री भूरादेवनृप चरित्रम् 5 श्री बाधीश पीप था श्री भगदसरित्रम * श्री चित्रसम्भूतचरित्रम् 8 श्री शान्तिनाथरित्रम् . श्री विष्णुकुमाचीवम् 1. श्री उश्य नगर्षिचरित्रम् " श्री सनत्कुमारणरित्रम् 12 श्री दशाभवचरित्रम् ACCEAK . 5 श्री उत्तराध्ययम सत्रम् [श्री भाव विजयोपाध्यायत्तियुतम्] 1. श्री हेमधातु पारायणम् 15 श्री भावनिकभासूत्र वृत्ति योपेनम् प्रेसमा " श्री भार्यरक्षित चरित्रम संस्कृत भनुवार सहितम् 1. श्री साधुतिक्रमण सूत्र वृत्ति पावामा 10 उणादि नाममाका कोश (श्री शुभशीमगणी विरचित अनेक अप्रसिद्ध साम्दोना संग्रह युष) 19 श्री धर्मोपदेशमाला सटिका । प्राप्ति स्थान--पं. मुरालाल कालीदास ठे. श्रीसरस्वती जैन पुस्तक मंहार 145 गुलालबारी-पंबई । पंडित हीरालाल इंशराज-जामनगर. / 1 प्रेसमा
Page #32
--------------------------------------------------------------------------
________________ r ) श्रीविनय %3 D चरण E ईर D प्रहा महोपाध्याय श्रीमद्भावविजयजी गणिवर विरचितम् ॥ श्री चित्रसम्भूतचरित्रं समाप्तम् ॥ ई - राना HRON - - - %