________________
नीत्वाश्रममुपकुलपति, निन्ये व्रतलिप्सुमिव सधः ॥ १४६ ॥ तं च प्रणतं प्रणया-दित्यलपकुलपतिः पाजलधिः ॥ कस्त्वं किमिहायासी-वायोरपि दुर्गमे गहने ? ।। १४७ ।। नृपभूस्ततः स्वर्ण, माह यथावृत्तमखिलमपि तस्मै ॥ तच्च श्रुत्वा कुलपतिरित्यवदत्प्रमदगद्गदगीः ॥ १४८ ॥ ब्रह्मनृपस्य भ्राता, लघुरहममि स्वदीयतातस्य ।। तत्प्राप्नोसि स्वगृहं, तिष्ठ सुखं वत्स ! मा। | भैषीः ॥ १४९ ॥ तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽखात् ॥ आगाम्ब जलदकाला, काल इव निदाघदाहस्य ॥ १५ ॥ | तमथ पितृष्यः प्रेम्णा, सविशेषमपाठयकलाः सकला ॥ पात्रे दत्ता श्रीरिव, विद्या हि स्यादनन्तफला || १५१ ।। जातेथ :
शरत्काले. कन्दादिकते वनं ययुनियः । ब्र तोपि स --- ययौ निशिशेषि कुलपतिना ॥ १५२ ॥ तत्र च फलकुसुमभर--- | नमितानमितान् स भूरुहः पश्यन् ।। बनगजमेकमपश्य-गुवराजमिवाद्रिराजस्य ॥ १५३ ॥ तस्यानुपदमयासी-निवार्यमाणोपि | तापसैर्नृपः । तेनाहूतः सद्यो, वत्रले ग्यालोपि रोपान्धः ।। १५४ ।। तटिनापूरमिव द्रुत-मायान्तं तं च वञ्चयितुं मनसा ॥ प्रक्षिप्तमु४||तरीय, क्रीडारसिकेन भूपभुवा ॥ १५५ ॥ तत्तु करेण गृहीत्वा, प्राक्षिपदन्तनमः क्रुधा कुम्भी ।। निपतच ततो नृपभू-स्तदाददे X वञ्चितद्विरदः ॥ १५६ ।। क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः ॥ जलधारामिर्जलदः, शेरैखिोपाद्रवत्तमिभम् । | ॥ १५७ ॥ तस्मिस्ततः प्रणष्टे, द्विपं कुमारोपि जातदिग्मोहः ॥ भ्राम्यभितस्ततः शैल-निमगामुत्ततारकाम् ।। १५८ ॥ तस्याथ तटे | नगर, पुराणमुद्धसमुदीक्ष्य पतितगृहम् ॥ तत्र प्रविशकं, वंशकुडङ्गं ददर्श घनम् ॥१५९॥ तत्पार्चे फलकासी, दृष्ट्वा शस्त्रप्रियोऽगृहीनपभूः ॥ तं वंशकुडङ्गं चा-सिनाच्छिनचत्परिक्षायै ॥ १६० ॥ तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुट समीक्ष्य शिरः ॥ सम्भान्तो
। वर्षाऋतुः । २ निमदाइस्य । ३ पुष्कलान् । ४ वृक्षः । ५-1- हसी । ८ गजे । १ 'उजड' इति भा० ।
A
SSS
%