________________
तत्र पणीकृतलक्षं, चरेणाधरणमपश्यतां घनिनोः ।। बुद्धिल-सागरदत्ता-मिधयोः शस्त्रायिताङ्गिनखम् ॥ २३६ ॥ तत्र च । बुद्धिलचरणा-युधेन जात्येपि कुकुटेऽन्यस्मिन् ॥ भन्ने घरधनुरसम-असाऽसहा सागरमदोऽवक् ॥ २३७॥ जात्योपि कुक्कुटोसौ, ॥ भग्नस्तब सागरामुनापि कथम् ? ॥ तद्यदि वदसि तदाई, विलोकयाम्येनमादाय ॥ २३८ ॥ सोथ जगौ भ्रातस्त्वं, प्रसद्य मयि सद्य एच पश्येदम् ॥ मानापगमो व्यथयति, मामन्तन तु धनापगमः ॥ २३९ ॥ वरधनुरथ तं पश्यन् , ददर्श तचरणयोरयःसूचीः ।। तब ज्ञात्वा द्रुत-मुपेत्य वुद्धिल इति प्रोचे ॥ २४० ॥ यदि में छद्म न वक्ष्यसि, लक्षार्द्ध तब तदा प्रदास्येऽहम् ॥ तेनेत्युक्तो
वरधनु-रूचे तद्रहसि भूप वे ॥ २४१ ॥ सूचीः कृष्ट्वा स तत-स्तं सागरकुक्कुटेन योजितवान् ॥ अपसूचिकं च बुद्धिल-कुक्कुट- मयूरो द्रुतमजैपीत् ॥ २४२ ।। तुष्टोथ सागरस्ता-वारोज्य रथ स्वमन्दिरमपीत् ॥ खगृह इव तहे ता-वपि तस्यतुरुचितलीलामिः ४॥ २४३ ॥ बुद्धिलदासस्तत्रा-गतोन्यदा बरधन रहसि नीत्या प्राचं यत्तव कथित, लक्षार्द्ध बुद्धिलेन तदा ।। २४४ ॥ तत्स्थाने || * तेनासौ, हारः प्रहितोस्ति चतुरैयुतमूल्यः । इत्थं प्रोच्य करण्इं, दत्वा च यधागतः सोगाद ॥ २४५ ॥ वरधनुरपि गत्वा तभिवेद्य
निखिलं करण्डमुद्घाट्य ।। मौक्तिकरुचिजितसितरुचि-मदीदृशपमुषे हारम् ॥ २४६ ॥ हारे हारिणि तत्रावलम्वितं लेखमात्मनामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं, कस्यासौ लेख इत्यूचे ॥ २४७ ।। को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भवी ।। तेनेत्युदितो | गाढो-मुकोमवद्धपभूज्ञातुम् ॥ २४८ ॥ लेख तमथो घरधनु-रुन्मुद्रयति स्म नलिनमिव तरणिः ।। आर्यामकां लिखितां, वत्र ददलिपस्तिमिव ।। २४९॥ सा चेयं-"यधपि जनोर्थ्यतेसौ, जनेन संयोगजनितयत्नेन ॥ त्वामेव हि रत्नवती, तथापि मानयि
ताम्रचूयुद्धम् । ५ चत्वारिंशत् सहसमूल्यः । । सितरुचिः चन्द्रः | " कमकमित्र अर्कः ।
4%
X