________________
| सुहृदाम् ।। सोचे कारयितव्यं, राज्यमिदमनेन युस्माभिः ।। ८६ ॥ इत्युक्त्वा राज्ञि मृते, कृत्वा तत्प्रेतकर्म तस्मृहदः । दध्युमित्रस्य सुतः, शैशवमवगाहते यावत् ॥ ८७ ।। तावद्राज्यमिदं रक्षणीयमारक्षकैरिवासाभिः ॥ इति दीर्घ रक्षार्थ, मुचवाऽन्ये स्वस्खनगरमगुः ॥ ८८ ॥ दीर्घोथ राज्यमखिल, बुभुजेऽरक्षकमित्रोदनं काकः ॥ मार्जारो दुग्धमिवा-न्वैपीकोशं च चिरगूढम् ॥४९॥ मध्ये 'शुद्धान्तमगा-दनैर्गलः पूर्वपरिचयादनिशम् ॥ रहसि च चुलनीदेवी-मबार्चयनमनिपुणगिरा ॥ १०॥ सोथावमत्य लोकं, ब्रह्मनृपति
सौहदं कुलाचारम् ॥ अरमयदनि चुलनी-महो! अजय्यत्वमक्षाणाम् ॥ ११॥ अहिला पटमिव मुमुचे, चुलन्यपि प्रेम रमण॥ विषयं द्राक् ॥ तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान व्रजतः ॥२२॥ तच तयोर्दश्चरितं, ब्रह्मनृपस्य द्वितीयमित्र हृदयम् ॥ ज्ञात्वा
सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः ।। ९३ ।। कुरुतामकार्यमेत-चुलना जातिस्त्रमावचपलमतिः । न्यासेऽपितमपि सकलं, दीर्घा विद्रवति तदयुक्तम् ॥ १४ ॥ तदसौ किमपि विदध्या-पभुषोपि घ्यलीकमतिदुष्टः ।। नीयो हि पोषकस्या-प्यात्मीयः स्थान भुजग इव ॥ २५ ॥ ध्यात्वेति झापयितुं तत्सकलं सेवितुं कुमारं तम् ॥ परधनुसम्झं निजसुत-मादिशदतिनिपुणमतिविभत्रम् ॥ ९६ ॥ तेनाथ तयोश्चरिते, निवेदिते ब्रह्ममुस्तदसहिष्णुः ॥ अन्तःपुरान्तरगम-द्रद्धा विककोकिले कुपितः ॥९॥ वध्याविमौ यथा वर्ण- सङ्कादीरशः परोपि तथा ॥ हन्तव्यो मे निश्चित-मित्युबैस्तत्र चावादीत् ।। ९८ ॥ काकोहं त्वं च पिकीत्यावा खल इन्तुमिच्छति सुतस्ते ॥ तत इति दीर्धेणोक्ते, देव्यूचे शिशुगिरा का भीः १ ॥ ९९ ।। भद्रकरेणुमृगेभी, नीत्वा तत्रान्यदा तथैव पूनः ॥ नृपः प्रोचे तच्च, श्रुत्वा दीर्घोजदचुलनीम् ।। १०० ॥ शृणु सुभगे सुतवाणी, साभिप्रायां हलाहलायाम् ||
• अन्तापुरम् । २ प्रतिबन्धक शून्यः । । पति विषयम् । । द्विका काकः । ५ विषसहशाम् ।