________________
देन्यवदनचत तथा-प्यनेन किं जायते विशुना ? ॥ १०१ ॥ हंस्या सममन्येधु-कमादायावरोधमायातः ॥ नृपभूरुवाच नैवं, कस्याप्यनयं सहिप्येऽहम् ।। १०२ ॥ तत इत्यवददीर्घः, श्रृणु देवि ! शिशोः सुतस्यः वचनमिदम् ॥ अनुमापयति मनःस्थ, कोप यम इव पह्निम् ॥ १०३ ॥ वृद्धिं मतो हि भाबी, सुखविन्नायावयोरसौ नियतम् ॥ तदपमृदयभिवामय, उच्छेद्यः शिशुरपि दुरास्मा !॥ १०४ ।। देव्यूचे राज्यधर, हन्मि कथं तनयमोरसं खामिन् ! ॥ पशवोपि प्राणानिक, निजान्यऽपस्यानि रक्षन्ति ॥ १०५ ॥ भ्योप्यूचे दी?, रिपुमेवावेहि सुतम मुतनो ! ॥ तकि मुझसि मयि सति, बहवस्तव माविनस्तनयाः ॥ १०६ ॥ तदथ प्रतिप-१॥ घोचे, चुलनी स्तरागलुससुतमोहा । केनोपायेनास्मि-भिहते वचनीयता न स्यात् ॥ १०७॥ दीर्घोत्रवीत्कुमारो, विवामता तस्य || वासगृहदम्भात् ।। गृहप्रवेशनिर्गम...गेकालाई माये । ॥ तत्र च सबधूकेस्मिन् , सुप्ते रात्री हुताशनो चाल्यः || इति नौ विमृश्य जतुगृह-मारम्भयतामसारमती ।। १०९ ॥ वृत्वा ब्रह्मसुताथै, पुष्पवती पुष्पचूलनृपतिमुताम् ।। सामग्री च || समग्रो, विवाहसक्तामकारयताम् ॥११० ।। जतुगृहरचनादथ धनु-सचिवो दुष्टं तयोर्विदन् भावम् ॥ ब्रह्मभुवो हितमिच्छु-र्गत्वाख्यदीर्घनृपमेवम् ॥ १११ ॥ अस्ति सुतो मे वरधनु-नामा युष्मनिदेशकरणचणः । तदहं जैरी चिकीर्षे, परलोकहित कचिद्गत्वा || ॥११२ ॥ कुर्यात्कमप्यनथै, गतः परत्रायमिति भृताशकः ॥ दीर्घः कृताहित्य-स्तमित्यवोचतो दम्मात् ॥ ११३ ॥ त्वाम- | तरा हि राज्यं, न भाति नभ इव विना निशीनाथम् ॥ तदलं परत्र गमनैः, कुरु धर्ममिहेव दानायम् ॥ ११४॥ गङ्गातटेथ कृत्वा, ! सद्बुद्धिः सत्रमण्डपं मन्त्री ॥ दीनादीनां दानं, ददौ यथाकाममन्नादेः॥ ११५ । प्रत्यायितनरैर्दानो-पकारमानैर्वशीकृतैः सचिवः॥
। अन्तःपुरम् । २ स्वोदरजातम् । ३ निन्दा। । बहिः । ५ लाभागृहम् । ५ वृद्धः । . कृतं भाकारगोपनं येन ।। ८ पन्नम्। ९ दानशालाम् ।