________________
द्विकोशां च सुरङ्गा-मचीखनजतुगृहं यावत् ॥ ११६ ॥ वार्ता तां च छन्नं, न्यवेदयत् पुष्पचूलभूपतये ॥ सोपि ततो दासेरी, प्रेपीडहितुः पदे रुचिराम् ॥ ११ ॥ भूषणभृतेति सुपरि-च्छदेति तां नृपसुतां जनो मेने ॥ उत्तेजिता मणियुता, कनक- ६ मियाभाति रीतिरेपि ॥ ११८ ।। गणिकाप्रेमेन मनो-बाह्यं कृत्वा महोत्सवं चुलनी ।। तामथ पुरे प्रविष्टां, व्यचाइयद्ब्रह्मदत्तेन । । ११९ ॥ लोकं विसृज्य तनयं, प्रैषीदथ संस्नुषं जतुगृहे सा ॥ सोपिवधू-वरधनुयुग, विसृष्टतन्त्रो ययौ तस्मिन् ॥ १२० ॥ तस्य च गते रात्रे, वार्ताभिः सचिवसूनुरचितामिः ।। तत्राज्वलयज्ज्वलन, जनुश्मनि निजनरैश्चुलनी ॥ १२१ ॥ दीर्घ-घुल-18 न्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् ॥ तत्स्पर्द्धयेव परित-स्तत्सदनं व्यापदनलोपि ॥ १२२ ॥ सम्भ्रान्तोथ कुमारः, किमेतदिति मन्त्रिनन्दनमपृच्छत् ॥ सोप्यावीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ।। १२३ ॥ सत्रं यावत्पित्रा, | | तदिह सुरक्षा कृतास्ति पातुं त्वाम् ॥ तवारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ॥ १२४ ॥ छमादन्तममुं मम, पिता न्यवेदयदतस्तव || श्वसुरः ॥ प्रैषीदासीमेना, तत् प्रतिवन्य चिमुचायाः ॥ १२५ ॥ तेनेत्युक्तो नृपभू-भूपुटमास्फोटय पाणिपातेन ॥ मुहदा समं सुरक्षा,
विवेश योगी भूविक्रम् ।। १२६ ।। ग्रामौ च सुरङ्गान्ते, तुरगावारुह्य मन्त्रिणा दचौ । ती जम्मतुः कुमारी, पनाशयोजनानि द्राक् ।। ४॥१२७॥ तत्र च विहाय बाहौ, गुरुमातिऋमश्रमेण मृतौ ।। क्रोष्टकमञ्चमगातां ग्राम तौ पादचारेण ॥ १२८ ॥ साहाध भूप
भूरिति, मां पीडयता सखे ! क्षुधोदन्ये ।। क्षणमिह तिष्ठ स्वामि-चित्यूचे तं च सचिवसुतः ॥ १२९ ॥ किश्चिष विचार्य दिवाकीर्ति ग्रामाचता समाकार्य ।। सौ पर्पनमकारयता. चूडामात्र वधारयताम् ॥ १३० ॥ सन्ध्यामाणीव रवि-तरुची पातुरक्तवस
, पितकम् । ३ सधूम । सिरजितपरिकारः ।। पानक्षतेन । ५ वृत्तासम् । झुस्सिपासे । .नापिकम् । ८ सुन्दनम् ।