________________
मतुलम् ॥ तस्या 'नलिनास्यायाः, कायस्पर्शस्य का वार्ता ॥ ७१ ॥ अन्तःपुरमन्तःपुरयुक्ते, राजनि गतेथ तो नत्वा ।। सम्भूत|| मुनिर्षिदधे, निदानमिति कामरागान्धः ।। ७२ ।। अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा ।। स्त्रीरत्नस्य स्वामी,
भूयार्स भाविनि भवेऽहम् ॥ ७३ ।। तच श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जयत्वमहो! ।। विदितागमोपि निपतति, यदयं संसारवास रिनिधौ ॥ ७४ ॥ तदुबोधयाम्यसमिति, प्रोचे चित्रः करोषि किं ? भ्रातः । ।। तपसोऽमुष्मात्किमिदं, कामयसे तृणमिव द्युमणे? ॥ ७५ । क्षणिकाक्षणिकान काति, भोगानपदाय निर्वतिसुखं यः ।। स हि काचसंकलमुररी-करोति मुररत्नमपहाय! ।। ७६ ॥ तदुःखनिदानमिदं, मुश्च निदान विमसि कृतिन् । किम् १ ॥ इत्युक्तोपि स मुमुचे, न निदान धिम् विषयतृष्णाम् ।। ७७ ॥ तावथ || ॥ पूर्णायुष्को, सौधर्मे निर्जराव जायेताम् ॥ चित्रस्ततश्तोभू-दिभ्यसुतः पुरिमतालपुरे ।। ७८ ॥ सम्भूतोपि च्युत्वा, काम्पील्यपुरे महभिररुचिरे ।। धुलनीकुक्षिप्रभवो, ब्रह्मनृपस्याभवत्तनयः ॥ ७९ ॥ तस्य चतुर्दशसुखम-सूचितागामिसम्पदी मुदितः ।। विदधे सोत्सवममियां, ब्रह्मनृपो ब्रमदरा इति ॥ ८० ॥ वधे सोथ कुमार, सितपश्चशशीव शुभकलाशाली ॥ जगदानन्दं जन || यन् , वचोमृते नातिमधुरेण ।। ८१ ॥ अभवन् वयस्यभूपा-श्चत्वारो ब्रह्मणोथ तेष्वाधः ॥ कटकः काशीशोऽन्या, कणेरुदत्तो | गजपुरेशः ॥ ८२ ।। दीर्घश्च कोशलेश-श्चम्पानाथश्च पुष्पचूलनृपः ।। सामान्यमिव व्यक्तिषु, तेषु स्नेहोभव व्यापी ।।८३॥ पश्चापि ब्रह्माया-स्तेन्योन्यं विरहमक्षमाः सोलुम् ।। एकैकपुरे न्यबसन, प्रतिवर्ष संयुताः क्रमशः ॥ ८४ ॥ काम्पील्यपुरेऽन्येधुः, सममायातेषु तेषु परिपाया ॥ ब्रह्मपस्य कदाचि-च्छिरोव्यथा दुस्सहा जझे ॥ ८५ ॥ जावद्वादश्वर्ष, न्यस्याङ्के ब्रह्मदत्तमय
कमल मुख्याः । ३ संसारसमुहे ।। काच खण्डम् । ४ देवी
टवान्द्र