________________
तुम्यमीश ! तातेन ॥ उदितम्तयेति मुदित-विक्रीड तया समं नृपभूः ॥२०५॥ पल्लीशः सोन्येयु-मं हन्तुं जगाम सैन्ययुतः ।। PI तेन सह भूपभूपति, रत्वाबरावटे जलौ २०६मादेश लुण्यमाने, पपात वरधनुरुपेत्य तत्कमयोः ।। आलम्ब्य च तत्कण्ठं, | विमुक्तकण्ठं रुरोदोश्चैः ॥ २०४ ॥ ब्रह्मात्मजेन वचनै-रमृतद्रवसोदरैरथाश्वास्य ।। पृष्टो वरधनुरुचे, स्ववृत्तमिति गद्गदैर्वचनैः ।
|| २०८ ॥ मुक्त्वा तदा वटाध-स्त्वाममोर्थ मतोहमजसरः ।। किश्चिदपश्यं तअल-मजदलपुटेन जगृहे च ॥ २०९ ।। वलितथ। दीर्घपुरुष-रुदायुधैईतहतेति जल्पद्रिः ॥ सभडै रुद्धोऽहं, हंसः काकरिव कठोरैः ।। २१० ।। की ब्रह्मदत्त इति तैः, पृष्टश्चाब्रमहं। न वेनीति ।। गाढमथ ताडितस्तै-रवदं व्याघ्रण जग्ध इति ॥ २११ ॥ दर्शय तं देशमथे-त्युक्तो भ्राम्यभितस्ततो दम्भात् ।। त्वदर्शनपथनेत्य, ध्यवां पलायनकृते सज्ञाम् ॥ २१२ ॥ स्वमुखे तु परिवानक-दत्तां गुटिकां ततोऽक्षिपं चिपम् ।। तम्याः प्रभावतो |
गत-चेष्टस्त्यत्तोऽस्मि मृत इति ॥ २१३ ।। तेषु च गतेषु दरं, कष्टा गुटिका मुखात्वदर्थमटन् । प्रामं कपि गतोऽहं, कञ्चिद॥ पश्यं परिवाजम् ।। २१४ ॥ सोप्यवददवनतं मां, वसुभागाहोस्मि तव पितुमित्रम् ।। तत्रुहि वरधनो! त्वं, कुत्रास्ति ब्रह्मदत्त
इति ? ॥ २१५ ॥ विश्वस्य तस्य विश्वा, त्वद्वानों नृतामहमवोचम् ।। दुःखाविष्टः स ततः, पाश्चात्यं वृत्तमित्युचे ।। २१६ ॥ दग्धे तदा जतुगृहे, दीर्घः प्रातर्ददर्श शरमेकम् ।। तां सत्रमा सुरङ्गा, तुरगपदानि च पुरस्तस्याः ॥ २१७ ॥ नष्टौ युवां धनुधिया, ज्ञात्वा कृपितम्ततो नृपस्तस्मै । प्रत्याशमश्चवारान्, युष्मणिग्रहकृते प्रेषीत् ॥ २१८ ।। नष्टो धनुरिति जननी, तवाक्षिपत् श्वप-16 चपाटके दीर्घः ॥ सा नरकावास इवा-नुभवति तत्र व्यथाः प्रचुराः ॥ २१ ॥ तेनोदन्तेनोच-र्दुःखोपरिजायमानदुःखार्तः।।
. सरणयोः । २ जलार्धम् । ३ कमलसरोवरम् । ४ सर्वाम् । ५ सस्याम् । ६ पहाडवम् । . वृत्तान्तेन ।