________________
॥ श्री जिनाय नमः ।
*
॥ श्रीचित्रसम्भूतचरित्रम् ॥
*
क
*
Har अस्ति पुरं साकेत, सङ्केतनिकेतनं शुभश्रीणाम् ।। तत्र मुनिचन्द्रोऽभू-भूपश्चन्द्रावतंसमृतः ॥१॥ स च सागरचन्द्रगुरोः, , || पार्थे प्रव्रज्य भवविरक्तमनाः ॥ देशान्तरे विहत, गुरुणा सममन्यदाचालीत् ॥ २॥ मिक्षार्थमथ कापि, प्रामे गतवति महामुनौ । तस्मिन् । सार्थेन समं चेलु-गुरवः स तु सार्थवियुतोऽभूत् ॥ ३ ॥ तमटन्तमटच्यन्तः, क्षुतृष्णाबाधितं तृतीयदिने ॥ प्रतिचेरुर्वन्धच || इच, चत्वारो वलत्राश्चतुराः ॥ ४॥ प्रत्युपकर्तुमिवोचे, तेम्यो वाचयमोपि जिनधर्मम् ॥ तं श्रुत्वा सम्बुद्धाः, प्रवबजुस्तेपि भवभीताः | ।। ५ ।। तेषु च धर्मजुगुप्सा-मुभी व्यवत्ता व्रतप्रभावाच ॥ दिवि देवत्वं प्राप्ती. ततश्यूतौ चायुषि क्षीणे ॥६॥ दशपुरनगरे शाण्डिल्य-विप्रदास्याः सुतौ गुमलजातौ ॥ जाती तो जयवत्याः, प्राकृतनिन्दाविपाकवशात् ॥७॥ तो सम्प्राप्ती तारुण्य-मन्यदा क्षेत्ररक्षणाय गतौ ॥ सुषुपतुरधो पटतरो-निरगानकोटराञ्च फणी ॥ ८॥ तेन च दष्टे दुष्टे-नैकस्मिस्तं गवेषयन् भुजगम् ॥ अपरोप्यदंशि तेनैव, भोगिना पूर्वरिपुणेव ॥ ९॥ तौ चाप्राप्तचिकित्सौ, विपद्य कालिञ्जराचलोपान्ते ।। हरिणीकृक्षिप्रमवौ, सञ्जाती
स्थानम् । २ सार्थरहितः ।। अमम्तम् । ४ गोपाः । ५ मुनिः ६ विकातू । . सर्पः । “ भुगेन ।