________________
मा
॥ ३९९ ।। मरका कर्तुमसौ, थम इति निश्चित्य वाढवः स ततः ॥ इत्यूचे तं सन्मान-दानवचनेशीकृत्य ॥ ४.० ॥ राजपये यो | द्विरदे. स्थितः सितछत्रचामरो ब्रजति ।। प्रक्षिप्य गोलिक त्वं, तस्य दृशौ स्फोटयः क्षिप्रम् ॥ ४.१॥ तत्प्रतिपद्य जडत्वात् , सिवा | कुड यान्तरे शो नृपतेः॥ सह मुक्तगोलिकाभ्यां सोपि समं स्फोटयामास ।। ४०२॥ पशुवत्पशुपालः सोथ, हन्यमानोरक्षक
दे॒त्वा ।। राझेऽपकारिणं तं. द्विजमाख्यत्कुमतिदान रिपुम् ॥ ४०३ ॥ तदवेत्य नृपः कुपिन-स्तं विप्रं पुत्रमित्रबन्धुयुतम् ।। व्यापा || | दितवान् सद्यः, कोपो महतां हि नो विफला ॥४०४ ॥ अपरान् पुराहितादी-नाय निखिलानगरवासिनो विप्रान् ॥ सोऽघातयनुषा | नु, रोपान्धानां विवेकमतिः १ ॥ ४०५ ॥ सचिवं चैवमोचत, भृत्वा स्थालं द्विजैमनां नयनः ॥ स्थापय मम पुरतोन्त्रह-महं || यथा तानि मृदूनामि ।। ४०६ ।। राज्ञस्तस्य तमाशय-मवेत्य सचिवोपि शुभमतिः क्रूरम् ।। आपूर्य श्लेष्मातक-फलैः पुरोऽस्यापय॥ स्थालम् ।। ४०७ ॥ तदर्थ स्पालं नृपतिः, पस्पर्श मूहुर्मुहुः स्वपाणिभ्याम् ॥ मारनपशी-दपि तत्पऽधिकं ममुदे ॥ ४०८॥
द्विजनेत्रधिया तानि च, फलानि निर्दयममर्दयन्मुदितः । न च तत्स्थालं पुरती--ऽपामारयदनिशमपलजः ॥ ४०९ ॥ इत्थं प्रबर्द्धमाना-ऽशुभपरिणामो दिनं दिन प्रति सः ॥ अतिगमयति स षोडश, वर्षापयविरतविषयतर्षः ॥ ४१० ॥ मायुषाथ नृपतिः करदां - शतानि, सप्तातिवाह्य विषयामिपलोलुपात्मा ॥ उत्कृष्टजीवितमुपाय नमस्तमायां, रौद्राशयादान नैरयिकः क्षमायाम् ॥ ४११ ॥ चित्रोपि कामविरक्तचित्ता. उदात्तचारित्रतपः प्रपाल्य ॥ भावपिशुद्धं संयम चरित्वा. परमां गतिं भजते स्म निश्चलाम् ।। ४१२ ॥
, विप्रः । २ मजे । गोपः । । विप्राणाम् । ५ शाखोटकनरुफलः । ६ चीरकल्पांत् । • भनष्ठचिपयेच्छः । ८ वर्षाणाम् १ भूमौ ।।
KAR+ASSE