________________
॥ ३२४ ॥ ओमित्युक्त्वा गतयो —स्तयोस्तिरोभृगुहादि तत्कलम् ।। रवतीम-वेष्टुं ततो यथावाश्रमे नृपभूः || ३२५ ॥ तत्र च तां सोऽपश्यन् नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह 'क्शा, त्वया गतदिनेऽद्य वा प्रवरा ।। ३२६|| तेन च किं रत्नकती - कान्तस्त्वमसीति सादरं पृष्टः ? ॥ ओमित्यवदन्नृपभू-स्वतः समुदितः पुनः प्रोचे ॥ ३२७ ॥ सा रुदती ह्यो दृष्टा, का स्वं किं रोदिषीति च मयोक्ता । किश्चिदवोचता याव-चावद् ज्ञाता खदौहित्री || ३२८ ॥ मत्वा च पितृव्याया- ज्ञषयं तस्थास्ततः स सुदितस्ताम् || स्वगृहेनयद्भवन्तं त्वविन्दतान्वेषयत्रापि नो ।। ३२९ ।। अथापि शुभमभूद्य-न्मिलितस्त्वमिति बन्नृपसुतं सः ॥ निन्ये धनाव, तं दृष्ट्वा सोपि बहु मुमुदे || ३३० || सोत्सवमथ रत्नवतीं व्यवाहयन्नृपभूत्रा सह श्रेष्ठी ॥ मृतकार्यमन्यदा वरधनोरुपाक्रंस्त नृपतिसुतः || ३३१ || लुब्धस्ववेशशा द्विजेषु कुर्वत्सु भोजनमपत्या ॥ तत्रागत्यावादी- दूरधनुरिति विप्रवेषधरः | ॥ ३३२ ॥ यदि मे दत्तादनमिह साक्षाद्वरघनोर्भवति नूनम् ॥ तच्चाकर्ण्य कुमार - स्ससम्भ्रममगाद्बहिर्गेहात् ॥ ३३३ ॥ तं च प्रविलोक्य हर्द, परिरम्यानन्दवाष्पजलपूरैः || स्वपयभिव गेहान्त नवा पप्रच्छ तद्वाचम् ॥ ३३४ ॥ सोत्रादीन्त्रयि सुसे, द्रुमान्त| रस्मेन तस्करेण तदा || इषुणा हतोहमपतं, सुन्यन्तरथां च गहनान्तः ||३३५|| तेषु च गतेषु दस्पृषु, मीन इवान्तर्जलं तरुगणान्तः ।। अन्तर्हितश्वरन - मापं ग्रामं तमतिकृच्छ्रात् ||३३६ ॥ ग्रामपतेस्त्वद्वार्त्ता, ज्ञात्वा चागममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्टया, सुस्व| ममिवेहितार्थकरम् ॥ ३३७ ॥ अथ भूपसुतोऽवादी- द्विना पुरुषकारमेवमावाभ्याम् ॥ स्थातव्यं नश्यद्भयां, दस्युभ्यामित्र कियत्कालम् ! ॥ ३३८ ॥ प्रादुर्भवनोपायं चिन्तयतोरिति तयोरशन्येद्युः ॥ रममाणाखिललोको, मधूत्सचः प्रववते त्वत्र ॥ ३३९ ॥ द्विरस्तदा च
१ श्री । २ स्वपुत्रपुत्री । १ भोजनम् । करी ।