Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak

View full book text
Previous | Next

Page 20
________________ त ROCK हे तत्सुहृदो बुद्धिलेन तदा ॥ २६५ ।। प्रोच्येति तया दचौ, हारो छेखश्च दासहस्तेन ॥ प्रहितौ मया गतेऽहनि, तत्प्रतिलेखोर्यताम धुना ।। २६६ ॥ उत्तवेति तस्थुषी सा, स्वत्प्रतिलेखे मयार्पिते तु ययौ ।। आर्या तत्र च लेखे, लिखितासौ वर्तते स्वामिन् ! ॥२६॥ | "उचितत्वाद्वरधनुना, सुरदोक्तो ब्रह्मदत्तनामापि ॥ स्त्रीरत्नं रत्नवती-मिच्छति गोविन्द इब कमलाम् ॥ २६८ ॥" श्रुत्त्वेति | मित्रवचनं, तां द्रष्टुं भूपभूरभूदुक: ।। अन्येयुराकुलतया, वरधनुरागत्य तं प्रोचे ॥ २६९ ॥ अत्रावामन्वे, प्रहिता दीर्घेण सन्ति | निजपुरुषाः ॥ तद्वचनादत्रत्यो, नृपोपि तदुपक्रमं कुरुते ॥ २७० ।। तल्कि कर्तव्यमिति, ध्यायन्तौ नागरोऽवनिगृहे तौ ॥ क्षिप्त्रा जुगोप निधिव-द्रविरप्यपराम्बुधावविशत् ॥ २७१ ॥ निशि निर्गममिच्छन्तो, तो रथमारोप्य कमपि पन्थानम् ।। नीत्वा मागरदत्तो, | ववले बप्पायितालियुगः ।। २७२ ।। ताचथ पुरः प्रयान्ती, शखादयस्थस्थितां वने वनितीम् ॥ ददृशतुरियती वेला, किं चां लग्नेति जल्पन्तीम् ।। २७३ ।। कावावां ? वेत्सि च कद-भिति पृष्टा नृपधाव सावादी ।। धनसञ्चयाधिनाथः, श्रेष्ठयासीदिह धनप्रवरः | || २७४ ॥ अष्टानां तनयाना-मपर्यहं तस्य नन्दनाभूवम् ।। प्राप्ता च यौवनं ना-पश्यं कश्चिदर प्रवरम् ।। २७५ ॥ स्थितममिन्नु द्याने, तदर्थमाराधयं ततो यश्चम् ॥ सोपि हि भक्त्या दृष्टः, प्रत्यक्षीभूय मामवदत् ॥ २७६ ॥ श्रीब्रह्मदत्तनामा, चक्री वत्से ! तत्र प्रियो मावी ।। स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुनरूचे ।। २७७ ॥ यः सागर बुद्धिलयो-रायास्यति कुक्कुटाहये समखा ।। विश्वमनोहररूपः श्रीवत्सी स त्वया वेयः ॥२७८॥ सच मञ्चैत्यसमीपे. प्रथम ते मेलितान्यतो गच्छन् ॥ इति यक्षगिरा स्वामिना, जानामि त्वामहं नियतम् ।। २७९॥ तन्मे मन इव रथममु-मारोह विभो! द्रुतं तयेत्युदितः॥ स्थमारुह्य समित्राको गम्यमिति तां विष्णुः । २ उत्कण्ठितः । ३ भूमिगृहे । . अशुक्मिनेत्रयुग्मः । ५ नारीम् । । धनसञ्चयापतिः । - माहवः रणः । -4

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32