Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak

View full book text
Previous | Next

Page 22
________________ । मगाद्वयस्यो मम क्वापि ॥ २९५ ॥ तस्य प्रवृत्तिमधुना, नेष्ये तन्मा कथास्त्वमुद्वेगम् ॥ तत इत्युक्त्वा प्रामा-घिपोऽटवीं तामवज गाहे ॥ २९६ ।। आगत्य चैकमवद-दूनेच मनुजो न कोप्यदर्शि मथा। किन्तु शरोसौ प्राप्तः, प्रहारपतितो रुधिरलिप्तः ॥२९७ ॥ I श्रुत्वैति हतो घरधनु-रवश्यामिति सोऽभवद्भशं व्यग्रः ॥ रविश्प्यस्ताद्रिमगा-त्तहुःखं द्रष्टुमसह इथ ।। २९८ ॥ यामे तुर्थेथ निशो, | ग्रामे न्यपतन मलिम्लुचो बहवः ॥ तांस्तु बभञ्ज कुमार-स्ततोऽस्तुवंस्तं जनास्तुष्टाः ॥ २९९ ॥ पृष्ट्वाथ ग्रामपति, चलितः सोगा। हारक्रमेण राजगृहम् ।। रसवती च व्यमुच-सदाझे तापसावसथे ।। ३०० ॥ प्रविशन् वयं च नगरं, सदनगवाक्षस्थिते युवत्यौ द्वे॥ * नृपभूर्ददर्श ते अपि, सविलासमवोचतामिति तम् ।। ३०१ ॥ सम्नेहमपि जनं य-त्यक्वागास्त्वं तदा तदुचितं किम् ? ॥ सोवादीकः । | खिग्धो, जनः कदा चात्य जमहं तम् ? ॥ ३०२ ॥ एहि प्रसीद विष्ट-माश्रय विश्राम्य विश्रमदृशा नः ॥ ताभ्यामथेति कथिते, विश्व समनि कुमार सानाशमादिभक्ति, कृत्वा ते तस्य विष्टरगतस्य ॥ इत्यूचतुरिह भरते, वैताख्याहोस्ति रेजतः है गिरिः ॥ ३०४ ॥ शिवमन्दिरमिति नगरं, विराजते तस्य दक्षिणश्रेण्याम् ।। तत्र नृपो ज्वलनशिखः, प्रिया च विद्युच्छिखा , सस्य ॥ ३०५ ।। नाट्योन्मत्तारुयमुता-नुजे तयोः प्राणवल्लमे फुन्यौ ।। अभवाव बल्लभाऽऽवां, क्रमेण खण्डा-विशावास्ये - ७॥ ३०६ ॥ निजसौषकृतिमसः, सुहाग्निशिखेन सह सृजन् गोष्ठीम् ॥ बजतोऽष्टापदममरान, ददर्श गगनेऽन्पदा तातः || ।। ३०७ ॥ नन्तुं ततो जिनेन्द्रा-नावां सुहृदं च ते सहादाय ॥ अष्टापदमौलिस्थं, चैत्यं सोगादिमानस्थः ॥ ३०८ ॥ तत्र च जैनी प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य ॥ अनमाम मानवर्णा-न्विता वयं मणिमयाः सर्वाः ॥ ३०९ ॥ चैत्याच निर्गता द्वौ, चा , मित्रः । २ मारे चार्थे । ३ तापमानमे । झासनम् । ५ सौम्वदृष्टिना ।। सम्यपर्वतः । - - -- -

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32