Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak
View full book text
________________
क
१ मत्तः, स्तम्भं भवापशृङ्खलो नृपतेः । निरगात्रासितलोक-स्ततश्च भ्यानभूसुमुलः ॥ ३४० ॥ व्यास्तु कनी काश्चि-नितम्बब
क्षोभारमन्दगतिम् ।। भयवेपमानवपुष, वीक्ष्याधावाहीत द्राक् ॥ ३४१ ॥ धीः कोपि धरायां, यद्यस्ति तदा स पातु मां समः॥ जो मृत्योरिव मचेमा-दस्मादिति सा तदाक्रन्दत् ।। ३४२ ॥ तस्यां शरणार्थियां, विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति, ॐ
जने च तत्परिजने च भृशम् ।। ३४३ ॥ तत्क्षणमेत्य ब्रह्मा-अजो गजं हक्कयाम्बभूवोच्चैः । सोपि ततस्तां त्यक्त्वा, दधाच तं प्रति । रुपा परुषः ।। ३४४ ।। [युग्मम् ] प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च ॥ तत्र प्रहर्तुमवनत-मारोहद्दन्तदत्तायिः ।।३४५।।। विचारमाशकर- च नशीबाग हस्तिनं राधा ।। स्तम्भे बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥ ३४६ ॥ तत्रागतोथ भूप-5
| स्तं तत्तेजश्च वीक्ष्य विसितवान् ॥ कोयं छन्नो रविरुत, हरिः अशी वेति चापृच्छत् ? ॥ ३४७ ॥ तद्वत्तेथ पिव्येन, रत्नावस्या में निवेदिते नृपतिः ॥ सोत्सवमष्टी खमुता, दिश्रिय इव दत्तवांस्तस्मै ।। ३४८ ॥ ताः परिणीय मुहूर्त, शुभेऽवसत्तत्र भूपभूः ससु
खम् ॥ तं चान्येार्जरती, समेत्य काचिजगादत्रम् ।। ३४९ । चैश्रवणाख्यो वैश्रवण-देश्यसम्परपुरेत्र वसतीभ्यः ।। बाढ़ेः श्रीरिव तस्य, श्रीमत्याह्वास्ति बरतनया ॥ ३५० ।। सा च यदा मत्तेमा-दमोचि भवता तदा समीक्ष्य त्वाम् ।। चित्रलिखितेव दृष-दुल्लि है| खितेवाभूचदेकमनाः ।। ३५१ ।। कथमपि च परिजनेना-नीता सअनि न भोजनं कुरुते ॥ न स्वपि म ॥ ३५२ ।। पृष्ठाय मया धाग्या, साप्रोचे येन रक्षितारिम गजात ।। स हि नरमणिर्न रमणो, यदि मे स्याचदा ।
क्ष यथा व्याला-द्रक्ष तथा मन्मथादपि ताम् ॥३५४॥ कोलाहकः २ करी । ३ वक्षोजः स्तनः । ४ इलायाम् । ५ श्रमिः पादः ६ वृद्धा । ७ मा । ८ मदनात् ।
-CM

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32