Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak

View full book text
Previous | Next

Page 23
________________ रणशमिनावशोकपृश्चाधः ॥ प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकयां षयममृतकल्पाम् ॥ ३१ ॥ अथ पप्रच्छाग्निशिखः, को अनयोः । कन्ययोः प्रियो भावी ? ।। तो ज्ञानिनावबदता, सोदरममुयोईनीष्यति यः ॥ ३११ ॥ वचनेन तेन तातो, म्लानिमगादुर्दिनेन | दिनकरवत् ।। आवामपि वैराग्या-त्नदेवमवदार निजतातम् ॥ ३१२ ॥ अधुनैव देशनायां, संसारासारता श्रुताऽस्माभिः ।। तद्विषय| मुखेनेच-विधेन पर्याप्तमस्माकम् ॥ ३१३ ॥ प्रावविहि सोदर-रधाथै तत्प्रभृत्यनिशमावाम् ।। स त्वन्यदैवताटन् , पुष्पवतीं पुष्प यूलसुताम् ॥ ३१४ ॥ तद्पापद्दतमना-स्ततः स द्रुतमपाहरजडधीः॥ तचेजोऽसहमानी, विद्यां साधयितुमगमश्च ।। ३१५ ॥ | || यदभूपतः परं त-घूर्य खयमेव वित्थ सकलमपि ।। अथ चाख्यत्पुष्पवती, तदावयोः सोदरविनाशस् ॥ ३१६ ॥ शेकं च व्यपर निन्ये-स्माकं धर्मानुगैर्मधुरवाक्यैः ।। शङ्करविद्याशक्या, ज्ञावास्मदृचमिति च जगौ ॥ ३१७ ॥ मरतं युवां गुरुगिरा-मिहागतं || ब्रह्मदत्तमथ शतम् ॥ न हि जातुश्चद्विघटते, झानिधचो पावरेखेवे ।। ३१८॥ तत्स्वीकृतमावाभ्या, रामर सा तु सितकेतुम् ।। प्राचीचलत्ततस्त्वं हित्वा वामन्यतो गतवान् ॥ ३१९ ।। नामास्त्वं तत्र यदा, वामन्वेष्टुं ततो वनानी वाम् ।। चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ॥ ३२० ॥ तदनु दनुजमनुजामर-जेता नेता क नौ समेतासौ १ ॥ इति || पृष्टाया विद्या-देन्या वचनादिबावाम् ।। ३२१ ॥ असत्पुण्याकृष्टो, इष्टस्त्वं चेह तद्विभो ! त्वरितम् ।। पुष्पवतीउत्पाणी-कृत्य ।। | कृतार्थय जनुरिदं नौ ॥ ३२२ ॥ गान्धर्व विवाहेनो-दुवाह ते अपि ततो नरेन्द्रसुतः ।। रममाणः सह ताभ्यां, निमेषमिव तां निशांक, | व्यनयत् ॥ ३२३ । स्थातव्यं पुष्पवती-पार्थे तावत्सुखं खलु युवाभ्याम् ।। यावन्मे राज्याप्तिः, स्पादित्युक्त्वा च ते व्यसृजद । बडेस्खा । । भसुरनरसुरजेता । : भार्या कृत्वा । ४ जन्म । 4

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32