Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak
View full book text
________________
नाददे दीक्षाम् ।। ३८१ ॥ प्रामादिषु विहरंस्तं, सदलं श्लोकं निशम्प लोकेभ्यः ।। प्राग्भवबान्धरबोधन-कृते स काम्पीलगनगरमगात् ॥ ३८२ ॥ तबारामे नाम्ना, मनोरमे संस्थितः स साधुस्तम् ॥ सार्ध श्लोकं शुत्ता-रघट्टिकमुखाददोऽवादीद ।। ३८३ ॥ ["इमा गो छडिआ जाई, अभिमन्नण जा विणा"] इति तेनोक्तमधीत्या-रघट्टिकः श्लोकपश्चिमदलं तत् ।। गत्वा सपदि नृपाने, श्लोकयुगलमनवीन सकलम् ॥ ३८४ ।। स्नेहावेशान्मूच्छी, गतस्ततोऽपतदिलापति रिलायाम् ॥ तच्च प्रेक्ष्यानभ्रा-ऽशनिपातमिवाक्षुभन परिषद | ॥ ३८५ ।। जातेशी दशा नः, प्रभोगिरास्येति परिजनः कोपात् ।। तमथार-घहिकं मुहु-स्ताडयत् पार्णिघातायः ।। ३८६ ॥ न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् । मुक्तः स कोस्य पूरक, इति पृष्टश्चाब्रवीदेवम् ।। ३८७ ।। श्लोक
नकट भमिष्ठः ॥ प्रापमहं तु व्यसनं, मधैव राज्यस्प्रहाग्रहीलः ॥ ३८८॥ अथ चन्दनरगपूरः, संसिक्को व्यक्तचेतनश्चः
नश्चक्री । विज्ञानमुनिकरानम-सस्नहोलसचिनः ।। ३८९ ॥ दत्वारघट्टिकाय, धम्नं बह पारितोषिक सद्यः।मान्त:पुरपरिवारः, सोत्कण्ठोऽगात्तदुद्यानम् ॥ ३९० ॥ [युग्मम् ] नत्वा च तं मुनिवरं, वाष्पबलाप्लुत बिलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यस्नेहाधिकस्नेहः ।।३९१ ॥ मुनिनाऽप्यारधा धर्मदेशना-दर्शिता भवनिगुगता, वर्णिताः कर्मबन्धहेतवः, लापितो मोक्षमार्गः, ख्यापितः शिवसौख्यातिशयः । ततः संविग्ना परिषद , न भावितो ब्रह्मदत्तः । प्राह च-यथा स्वसङ्गमसुखेनाऽऽह्लादिता वयं तथाऽऽहादयतु भवान् राज्यस्वीकरणेन, पश्चात् तपः सममेत्र करिष्यावः, एतदेव वा तपसः फलम् । मुनिराह-युक्तमिदं भवतामुपकारोद्यतानाम् , केवलं दुर्लभेयं मानुष्यावस्था, सततं यातुकमायुः, चश्चला श्रीः, अनस्थिता धर्मबुद्धिः, विपाककटको विषयाः, तदा
, भूकामः । २ पृष्ट्याम् ।

Page Navigation
1 ... 26 27 28 29 30 31 32