Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak

View full book text
Previous | Next

Page 27
________________ *** * * * मढौकत मर्जन् , घन इव मुश्चन् शरासारम् ॥ ३६८ ॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्धद्धषितरोषः, ॥ प्रायवलौ ॥ सौ च मिधः, शौः शस्त्राणि चिच्छिदतुः ।। ३६९॥ ब्रह्मसुतस्याथ करे. तदाययौ चक्रमर्क इव नमसः ॥ स तु तेन द्रुमफल मिर, दीर्घ शिरोऽपातयत् पृथिव्याम् ॥ २७० ।। जयतादयमुहयदयो, द्वादशचक्रीति वादिनो देवाः ॥ तच्छिरसि कुसुमवृष्टि, || तदा व्यधुः समवसरण इध ।। ७१ ।। पार, पितेव रटो, बन्दिमिरिब जयजयेति वचनपरेः ॥ सोमनमविशचक्री. काम्पील्यं ।। त्रिदिवमिव मधवा ॥ ३७२ । नृपतिः प्राक् परिणीताः, पत्नीरानाययत्ततः सकलाः ॥ भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलक- | लितः ।। ३७३ || तस्याथ नृपनिखिलै-रमिषेको द्वादशाब्दिको विदधे ।। सोथागमयत्समय, ममयमिव ममं सुखं विलसन् ॥३७४।। । || अन्येधुर्वरगीत, सङ्गीतं नस्य पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं, ददौ कुमकन्दुकं दासी ॥ ३७५ ॥ सं प्रेक्ष्य चक्रवर्ती, दृष्टः || कापीएशो मयेत्यन्तः ।। कुर्वन्नूहं स्मृत्वा, पञ्चभवान्भूजितो न्यपतत् ।। ३७६ । सम्भ्रान्तः सामन्तैः, सिक्तचन्दनरसैर्गतः म्वास्थ्यम् ॥ सौधर्मेद्राक्षमहं, कन्दुकमीशमिति स चुबुधे ॥ ३५७ ॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंबकी ॥ तं ज्ञातुम चक्रे, सार्धश्लोकं शुचिश्लोकः ॥ ३७८ ।। "तथाहि-('दासा दसपणे आसी, मिआ कालिंजरे नगे ॥ हंसा मर्यगतीराए, सोबागा, * कासिभूमीए ॥ १॥ देवा य देवलोगंमि, आसि अम्हे महिड्डिया') पूरयति यो द्वितीय, श्लोकं तस्मै ददामि राज्याधम् ॥ इति । वाघोषय दुश्चैः, पुरेऽखिले प्रतिदिनं चक्री ॥ ३७९ ।। राज्यार्थी चक्रे तं, श्लोकं साध जनोऽखिलः कण्ठे ॥ पूरितवान त कशि|| द्विपश्चिदपि पश्चिमश्लोकम् ॥ ३८० ।। इतश्च-जीवश्चित्रस्य महेम्प-नन्दनः पुरिमतालसञ्जपुरे ॥ जातिसरणाद् ज्ञात्वा, पूर्वमघा- | . पाणवृष्टिम् । २ इन्द्रः । ३ कालम् । १ नियिभाज्यकाल विशेषम् । ५ बिहाम् । * * * *

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32