Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak

View full book text
Previous | Next

Page 29
________________ सक्तानां ध्रुवो नरकपातः, दुर्लभं पुनर्मोधवीजम् , विशेषतो विरतिरत्नम् , न नश्यामा दुस्तरनरकपातहेतुककतिपयदिन-भाविराज्याश्रयमाहादयति चित्तं विदुषाम् । ततः परित्यज्य कदाशयं, पर प्राग्भवानुभूतदुःखानि, पित्र जिनवचनामृतरसम् , सञ्चर तदुक्तमार्गेण, सफलीकुरु मनुजजन्मेति । स प्राइ-भगवन ! उपनतसुखत्यागेन अष्टसुवाञ्छा अशान्तालवणन्, तन्मैवमादिश, कुरु मत्समीहितम् । ततः पुनरुक्तमुक्तोऽपि यदा न प्रतिवुध्यते तदा चिन्तितं मुनिना-पाः ! ज्ञातं पूर्व भवे सनत्कुमार चक्रितीरत्नाऽ| लकसंस्पर्शनवेदनाद् जाताभिलाषातिरेकेण मया निवार्यमाणेनापि कृतं तत्प्राप्त्यर्थ सम्भूतेन सता निदानम् , तदिदं विजृम्भते । | अतः कालदष्टवदसाध्योऽयं जिनवचनमन्त्रतन्त्राणामिति । तमबोध्यतमं हित्वा, सद्वैध इवापटुं निकटमरणम् ॥ विजहार यतिभमी-पतिरपि राज्यं चिरं बुभुजे ॥ ३९२ ॥ तं चान्यदा है द्विजः पूर्व-संस्तुतोऽभ्येत्य कोप्यदोवादीत ।। मुझे यदान्मना त-प्रदेहि में भोजनं नकिन् ! ॥ ३९३ ।। ऊचे नृपो मदन, दुर्जर२. मन्यस्य सृजति चोन्मादम् ॥ विप्रो जगाद धिक् वां, कंदर्यमनप्रदानेपि ॥३९४ ।। मकुटुम्बमथ नरेन्द्र -स्तं निजभोजनमभोजय* स्कोपात् || अथ तस्याविरभृत्रिशि, मदनोन्मादो भृ तस्मात् ॥ ३९५ ॥ अनपेक्षितनिजजननी-जॉमिजनीव्यतिकरस्ततो विप्रः ॥ है| ससुतोपि प्रावर्तत, रते सुरमत्त इव विकलः ।। ३९६ ॥ प्रातस्तु लजया स, द्विजो गृहजनश्च तस्य नान्योन्यम् ॥ दर्शयितुमास्यम|शकन , मशकपटलमलिनमवसादात् ॥ ३९७ ॥ अनिमित्तानातिर्मा, सकुटुम्बमहीलयन्महीशोऽसौ ॥ इति चिन्तयनमां-बगराभिरगाचतो विप्रः ॥ ३९८ ॥ तेन भ्रमताथ पहिः, पशुपालोऽदर्शि दर्शिताश्चर्यः॥ कर्करिकाभिः पिप्पल-दलपटलं छिद्रयन् दगद , कृपणम् । . जामिः भगिनी । ३ जनी पुत्री । । मदिरया मदोन्मत: 1 ५ मुलम् । कजलसमूहमलिनम् । दास् । ८ यात्रु । - ॐk

Loading...

Page Navigation
1 ... 27 28 29 30 31 32