Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak

View full book text
Previous | Next

Page 26
________________ .. " 4- तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे । घरधनुरषि नन्दाद्वा-मुदुवाह सुबुद्धिसचिवमुताम् ॥ ३५५॥ अथ तौ सत्र। KE|| वसन्ती, प्रथितौ पृथ्व्यां गुणैरजायेताम् || वाणारसी प्रति ततः, सोत्साहौ प्रास्थिषातां च ॥ ३५६ ॥ आयान्तं ब्रह्मसुतं, ज्ञात्वा कि धाणारसीपतिः कटकः ।। अभ्येत्य सोत्सवं निज-गृहमनयद्रह्मराजमिव ॥ ३५७ ।। निजतनयां कटकवती, चतुर 'कटक|| मुत्कटं कटकः । प्रकटं विसङ्कटमदा-द्धनं च तस्मै मुदितचेताः ॥३५८॥ अथ तदूताहता, धनुमचिव-कणेरुदत्स-चम्पेशाः ।। भगदत्त-चन्द्रसिंहा-दयः परेप्याययुभूपाः ॥ ३५९ ॥ वरधनुमथ सेनान्यं, कृत्वा वैः परिश्तो नृपैर्नृपभूः ॥ प्रति काम्पील्ये प्रास्थित, दीर्घ दीर्घायने नेतुम् ॥ ३६० ॥ दीर्घप्रहितो दूतो-ऽथामत्येवं जगाद कटकादीन् ।। दीर्घेण समं सख्य, त्यक्तुं युक्तं न । | वः प्राच्यम् ॥ ३६१ ॥ ते प्रोचुर्ब्रायुतार, पञ्च वयस्याः पुरा भवाम वयम् ॥ ब्रमणि तु गते स्वर्ग, मैत्री प्राग् दीर्घ एव जहो । ॥ ३६२ ॥ यत्मणोपि पुत्रे, राज्ये च त्रातुमपिते दीर्घः ॥ चिरमकृत कर्म वैशंस-मनुतिष्ठति नान्त्यजोपि हि तत् । ॥ ३६३ ॥ तद्गत्वा बद दीर्घ, यदेत्त्यसौ ब्रह्मसूस्ततो नश्य ॥ यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन ॥ ३६४ ॥ काम्पील्यमथ । प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणाम् ॥ सैन्य रुरोध परितो, नीरैर्नीरधिरिव द्वीपम् ॥ ३६५ ॥ चुलनी तदा विरक्ता, गत्वा । पूर्णाप्रवर्तिनीपार्श्वे || प्रव्रज्य तपस्वी, विधाय निचिमगात्क्रमतः ।। ३६६ ॥ वीर्घोषि राभिरगा-द्रमार्थमवलम्प साहसं । सबलः ॥ युद्धं ततः प्रवकृते, परस्परं सैन्ययोरुभयोः ॥ ३६७ ॥ भामय ब्रह्मभुषो, बलेन निजबलमदीक्ष्य वीर्घनृपः ।। योद्ध सैम्यम् । २ विशिष्टः सङ्कटो यसात् अनावी मोहें संकट-भय थाप इति मा. ३ मारीनाखवामारे इति भा० | ४ करम् । ५ चाहाया। सभामसळः । +- +- + SS C

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32