Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak
View full book text
________________
जगौ नृपः ॥ २८० ।। सारूयन्मगधपुरे मम, वसति पितृव्यो धनावहः श्रेष्ठी ।। स हि कर्ता प्रतिपनि, प्रचुरा तत्तत्र गम्यमितः
२८१ ।। इति रववतीवचना-मुहृदा सत्तेन वाहयन चाहान् ॥ प्रापाटवी कुमारः, कौशाम्बीविषयमल्लद्ध्य ।। २८२ ॥ तत्र | सुकण्टक-कण्टक-सम्झौ चौराधिपो प्रबलसैन्यौ ।। तं रुरुधतुरपइत. स्थादि विशिखान् प्रवर्षन्तौ ।। २८३ ।। चापमुपादाय ततः, 3 | प्रहरन्नृपनन्दनः शरप्रकरः । तदस्युवलमनाशय-दहपतिस्तम इवांशुभरैः ॥२८४ ।। तमथोचे सचित्रसुतः, श्रान्तोसि रणेन तद्रथे ।
व ।। स्वपिहि क्षणं ततः सो-ऽस्यशेत सह रत्नवत्या द्राग ॥ २८५ ।। प्रातश्चैको तटिनी, प्राप्यातिष्ठन् हयाः स्वयं श्रान्ताः॥ तत्र च जागरितो ना-पश्यत्सुहृदं रथे नृपभूः ॥ २८६॥ भावी जलाय गत इति, मुहुर्मुहुरशब्दयत्कुमारस्तम् ।। न स्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ॥ २८७ ।। व्याकुलचेताः स ततो, चाप्पजलाविलझा दिशः पश्यन् ॥ रक्ताभ्यक्तमपश्यद, स्वन्दनवदनं | नरेन्द्रसुतः ।। २८८ ।। हाऽहं हत इति जल्प-स्ततोऽपत्तन्मूञ्छितो रथोत्सङ्गे ॥ अधिगतसञ्ज्ञस्तु भृशं, व्यलपत्कृत्रासि ? मित्रेति
॥ २८९ ॥ तमथाख्यद्रनवती, प्रभो! सखा ज्ञायते न हि मृतस्ते ॥ तत्तस्येदममङ्गल-मुचितं वादापि नो कर्तुम् ॥२९० ॥ नूनमपृष्ट्वापि त्वां, त्वत्कार्यायैव स हि गतो भावी ॥ स्थाने गत्तास्तु शुद्धिं, तस्य नरः कारयिष्यामः ॥ २९१ ।। परमिह गहने स्थातुं, नो चिरमुचितं यमोपवन कल्पे ॥ इति तद्गिरा स तुरगा-दन्नगादग्रतो व्यग्रः ।। २९२ ।। उल्लङ्घयानुल्लट्या-मपि तामटवीं ययौ सा मगधानाम् ॥ सीमग्राम भवतति-मतीत्य मोक्षं मुमुक्षुरिव ॥ २९३ ।। तत्र ग्रामसभास्थो, ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् ।। पुरुषोचमोयमिति हदि, निरणेषीदहमनैपीच ॥ २९४ ॥ कि भृशमुद्विग्न इवा-सीत्यथ तेनोदितो बदन्नृपः ॥ चौरैः सइ कुर्वन् रण
सारधिना । २ अश्वान् । ३ शरान् । १ दिनकरः । ५ किरणसमुहैः । ६ रुविरलिप्तम् । . रथाप्रभागम् ।

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32