Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak

View full book text
Previous | Next

Page 19
________________ है तुममिलपति ।। २५०॥" भावार्थोऽस्या झेयः, कथमित्यथ रणनी विचिन्तयति ॥ नामादिनीयदिनो, नदन्तिके तापसी वत्सा। 5 ।। १५१॥ आशीर्वाद दत्वा, क्षिप्त्वा कुसुमाक्षतानि शिरसि तयोः ॥ नीत्वान्यतो वरधनु, निगद्य किञ्चिच्च सापि ययौ ॥२५२ ॥१, आगतमय सुहदं नृप-पुत्रः प्रोचेनया किमुक्तमिति ? ॥ सोबददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ॥ २५३ ॥ श्रीब्रह्मदत्तनामाहै कितो ह्यसौ लेख इति वद त्वं मां ।। को ब्रह्मदत्त इति ? सा, मयानुयुक्तति पुनरवदत् ॥ २५४ ॥ अत्रास्ति अष्ठिसुता, रनवती || नाम सुन्दरीरनम् ॥ आवास्यादपि सा म-य्यनुरक्ता प्राप तारुण्यम् ॥ २५५॥ तामन्यदा विमनसं, दृष्ट्वा गत्वा तदान्तिकमवोचम् ।। 8 का वे चिन्तेति ? ततो, मामिति तत्परिजनोवादीत् ॥ २५६ ।। अस्या हि दौमनस्ये, भूयांसि दिनानि जज्ञिरे मातः ! ।। अथ पृष्टा , सा पुनरपि, जगौ न किमपि हिया थावत् ॥ २५७ ।। अवदत्तावसम्याः, प्रियङ्गुलनिकाहया प्रियवयस्या ॥ न हि वक्ति लज्ज-11 | यासो, तदहं ते वच्मि मातरिदम् ।। २५८ ।। भातुर्बुद्धिलनाम्नः, सागरनाम्नश्च 'ताम्रचूडरणे ॥ इयमुपवनं गतकं, कुमारमुत्तमत- 11 ममपश्यत् ।। २५९ ॥ ईश्यभूत्तोसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् ।। निश्चित्य तामवोच, सद्भाव बहि मे बरसे ! ॥ २६ ॥ - अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गुलतयोक्तः ॥ स ब्रह्मदत्तमामा, पतिर्न चेन्मे तदा मरणम् || २६१ ।। घटियिष्ये तब ! || कामित-मित्यति मा कृथा वृथा वत्से ! ॥ तत इति मयोदिता सा, किश्चित्स्वस्थेति पुनरूचे ॥ २६२ ।। भाव्यखिलमीहितं मे, el मातर्देव्या इव प्रसादात्ते ।। तस्मै ज्ञापयितुमद-स्तदपि क्रियतामुपायोयम् ।। २६३ ।। क्षिप्त्वा करण्डमध्ये, हारममुं युतमनेन लेखेन । प्रेषय तस्मै क्षिप्रं, व्यपदेशावुद्धिलभातुः ॥ २६४ ॥ तभाना दत्तम, लास्यति सद्योन्यथा तु लाति न वा ॥ लक्षार्द्ध युक्तमभू-॥ । चरणायुधयुद्ध । २ कामदासपीडिताम् । ३ युक्तम् ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32