Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak

View full book text
Previous | Next

Page 17
________________ उद्धर्तु व्यसनाब्धे-र्जननी काम्पील्यनगरमगाम् ॥ २२० ॥ तत्र च कपालिरूपं, कृत्वा श्वपचपाटके कपटात् ॥ तस्मिन् भ्रमणनिदान, लोकः पृष्टोनवं चैवम् ॥ २२१ ।। मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र ॥ तत्रैवमटन मैत्रीमकार्षमारक्षकेण || समम् ।। २२२ ॥ कुरुतेऽभिवादनमसौ, कौण्डीन्यमहाव्रती मृतसहते ॥ इत्यन्यदा च जननी-मवोचमारक्षकमुखेन ।। २२३ ॥ गुटिकायुतमपरदिने, मातुरदां मातुलिङ्गमभिगम्य ।। तद्भक्षणेन साजनि निश्चेष्टा काष्ठमूर्तिरिव ।। २२४ ॥ आरक्षकोथ राजे, गत्वोचे तां | | मृतां ततो नृपतिः। तां संस्कत्तु प्रेषी-भृत्यानथ तेपि तत्रागुः ॥ २२५ ॥ सम्प्रति संस्कारेऽस्याः, कृते महान् भान्युपद्रवो भवताम् ॥ नृपतेश्चत्युदितास्ते, मया यथागतमगुर्मीताः ॥ २२६ ।। आरक्षकं चानोन, साहारा चेन्कोपि नसुष्याः ॥ कुणपेन लक्षणवता, | मन्त्रमहं साधयाम्येकम् ॥ २२७ ॥ तत्प्रतिपन्नेन सम, तेन समादाय सायमहमम्बाम् ॥ गत्वा दूरं पितृवनं, गुरुमण्डलमालिख || दम्मात् ।। २२८ ।। शून्यं विधिं च कश्चि-द्विधाय दातुं बलिं पुरसुरीणाम् ॥ प्रेष्यारक्षं गुटिका-मापेयमपरामहं मातुः ।। २२९ ।। अथ तत्क्षणमुत्तस्था-वपातनिदेव लब्धसज्ञा सा ॥ आवेद्य म्वं तामथ, निवार्य रुदती ततोऽचलयम् ।। २३०॥ मुक्या कच्छग्रामे, तातसुदेवशर्मवेश्मनि वाम् ॥ वामन्वेष्टुं भ्राम्य-बिहागम भाग्ययोगेन ॥ २३१ ॥ नाथ ! त्वयानुभृतं, सुखदुःखं यत्ततःपरं बद तत् ।। तेनेत्युक्तीवादी-स्वं वृतं ब्रह्मदत्तोपि ॥ २३२ ॥ अथ कोप्यागत्योचे, ताविति भो । दीर्घनृपमटा ग्रामे ॥ युष्मत्समरूपाति--पटयुगदर्शनपरा युवते ॥ २३३ ।। ईदृशरूपौ पुरुषो, दृष्टौ कापीति तनिशम्याहम् ।। कथयामि वामथ युवा, यथोचितं तनुवामात्महितम् ॥ २३४ ॥ प्रोन्येति गते तमि-अश्यन्तौ तावरण्यमध्येन ।। क्रमयोगात्कौशाम्बी-पुर्या उपवनमुपागावाम् ॥२३५॥ : बीजपुरन् । २ शमेन । --- - - - - - - - -

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32