Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak

View full book text
Previous | Next

Page 15
________________ * प्राप नो मृप्तिम् ॥ १९ ॥ सापि च तं पश्यन्ती, कटाक्षविक्षेपदश्वचक्षुाम् ॥ दाखा समं च किश्चि-द्वदन्त्यगादन्यतः कन्या ॥ १९१ ॥ तन्मार्गदराष्टिः, प्रास्थित यावत्ततोन्यतो नृपः ॥ सा दावाऽऽमाचावन , पटयुगताम्बूलकुसुमघरा ॥ १९२ ॥ तच्च । प्रदाय तस्मै, जगौ त्त्रया या सरस्तटे दृष्टा ॥ निजचितमिव तयेदं, प्रेषितमस्ति प्रभो! तुभ्यम् ॥ १९३ ॥ प्रोक्तं च तया यदसौः ||५|| ॐ सुभगः पितृमन्त्रिमन्दिरे या ॥ स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तस्वम् ॥ १९४ ॥ सोथागमत्सह तया, सदनं सचि वस्य नागवतम् ॥ अभ्युत्तस्थौ सोपि, तमतिथि चिरीमालमिष्टमिव ॥ १९५ ॥ प्रहितोऽस्ति वो गृहेऽसौ, सुभगः श्रीकान्तया || - नृपतिया ।। प्रोच्येति ययौ दासी, भेजे सचिवोपि तं प्रभुक्त् ॥ १९६ ॥ दोषोत्यये च निन्ये, राजकुले धीसखः कुमारं तम् ॥ | भूगोपि तमर्यादिमि-रुपतस्थे तरणिमिव बालम् ।। १९७ ॥ आतिथ्यमिदं क्रियते, तवातिथेरिति बदमय क्षमापः ॥ तस्मै ददौ । + सुता ता-मृदुवाह मुदा कुमारोपि ॥ १९८ ॥ अज्ञातकुलस्यैका-किनोषि दत्तासि मे कथं पित्रा ? ॥ इत्यन्यदा रहसि तां, स्मयन् । पप्रच्छ नृपतिसुतः ॥ १९९॥ सावादीजनको मे, बसन्तपुरराजशयरसेनसुतः ।। उन्मीलितः स्वराज्या-द्रोत्रिभिरागादिमा पल्लीम् ॥ २०॥ भिल्लान् विधाय वनगा-नत्र त्यान् सबलवाहनस्तिष्ठन् ॥ प्रामादिलुण्टनः स्वं, पुष्णाति परिच्छदं तातः ॥२०॥ * तनयचतुष्कस्योपरि, पितरिह वसतः मुतास्म्यहं जाप्ता ॥ देख्यां श्रीमत्या सर-वल्लीव समेस्वसधायाम ॥ २०२॥ वनां चावदत् पिता मम नृपा द्विषो निखिलाः ॥ तदिहस्था वीक्ष्य वर, निवेदयेमें मनोमीष्टम् ।। २०३ ।। पश्याम्यखिलान् पान्थां- ५ मस्ततोवहमिह स्थिता सरस्तीरे ॥ त्वां प प्रापं सुरतरु--मिव दुष्प्रापं प्रचुरपुण्यैः ।। २०४ ॥ इति किश्चिदनापृच्छया-पितास्म्यह रात्रिम्यत्यये । २ सूर्यम् ।। राजा । अटकट

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32