Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak

View full book text
Previous | Next

Page 14
________________ GST | साख्यत् ॥ येनाइतास्मि नाव्यो मत्तः स हि खेचरो नाम्ना ।। १७६ ॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकतेत्र धामनि माम् || विद्यां साधयितुमगा--- इंदर कुछले वर्ष बाहो । ७. तस्योपयो धूम, पिवतो विद्याब सेत्स्यति स्वामिन् । ॥ विद्याबलोर्जितबला, परिणेष्यति मा ततः स कुधीः ॥ १७८ ॥ अथ तद्वधव्यतिकरे, तेनोक्त साधु कृतमिति ब्रुवती । समुदे भृशं कनी | सा, प्रियलाभादप्रियोच्छेदात् ॥ १७९ ।। अथ सामुदुझे कन्यां, गान्धर्व विवाहरचनया नृपाः ।। रमपन् विविधैः सुरत-स्ता क्षणदा | क्षणमिवाक्षपयत् ॥ १८० ॥ प्रातश्च खेचरीणां, ध्वनिमवनिर्धवाजोऽम्नरे श्रुत्वा ॥ नियंति भवति कस्याय, वनिरिति पप्रच्छ । पुष्पवतीम् १ ॥ १८१॥ सा प्रोचे प्रिय ! नाट्यो-न्मत्ताहत्वादिषोरिम जामी॥ भ्रातुः कृते विवाहो-पस्करमादाय सकलमपि | ॥ १८२॥ वण्डाविशाखिकाऽऽख्ये, खेचरकन्ये सुधा समायातः ॥ कार्य ध्यावमितरथा, देवेन धन्यथा घटितम् ! ।। १८३॥ [युग्मम् ] तत्तावदपसर त्वं, यावत्सकीय तव गुणान् प्रगुणान् ।। जानाम्यनयोर्भाव, त्वयि रागविरागयोः स्वामिन् ! ॥ १८४ ॥ रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं स्वमागच्छेः ॥ रागाभावे तु सितं, तश्च प्रेक्ष्यान्यतो गच्छेः ।। १८५ ॥ अभयोपि ततो || * नृपभू-स्तस्त्रौ गत्वान्यतस्तदनुवया ॥ अथ पुष्पवती श्वेतं, चलयामास क्षणात् केतुम् ॥ १८६ ।। तं च प्रेक्ष्य कुमारः, अनैः शनैः | प्रस्थितोऽन्यतो गन्तुम् ॥ उल्लङ्ख्य वनं दुर्गम-मेकमविन्दत सरः सायम् ॥ १८७ ॥ तत्र स्वात्वा सलिल, निपीय पीयूषसरसमथ / सरसः ॥ निर्गत्य ब्रह्मसुत-स्तटमुत्तरपश्चिम मेजे || १८८ ॥ तत्र च कन्यां काश्चि-समीक्ष्य जलदेवतामिवाध्यधाम् ।। सफलं जन्म ममाभू-दद्यति नृपाङ्गजो दव्यौ ॥ १८९ ॥ तदर्शनामृतरसं, पायं पायं व्यपायविकलं सः ॥ ग्रीष्मे पयः पिबन्मरु-पान्थ इव । परिण्य । २ नूपपुत्रः।। । भगिन्यो । ५ बिबाइसामनीम् । ध्वजम् । • प्रत्यक्षाम् । 4 विनरहितम् । ९ महदेशाध्वन्यः। % EC % RC

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32