Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak

View full book text
Previous | Next

Page 13
________________ || ब्रह्मसूता, सम्यगवालोकपद्यावत् ॥ १६१ ।। उद्धा धूम, पिवतः कस्यापि तावदतिपीनम् ॥ दृष्ट्वा 'कबन्धसबै-स्वापदनुताप सन्तापम् ।। १५२ ॥ निमन्तुरपि हतोय, हा! विद्यासाधको मया कश्चित् ॥ तन्मां क्रीडारसिकं, धिमिति निनिन्दायमात्मानम् ॥ १६३ ॥ पुरतो गच्छंश्चैकं, प्रासादं सप्तभूमिकमपश्यत् ॥ अतिनन्दनेन परितः, परीतमुद्यानवलयेन ॥१६४॥ साक्षादिवीव तस्मि|| मारूढो निर्जरीमिव मुरूपाम ॥ कुवलयदलविपुलाशी-मद्राधीकन्यकामेकाम् ॥ १६५ ।। सोथ शुभे ! कासि त्वं, तिष्ठसि वा कथमि|| हेत्यपृच्छत्तम् ? ।। धृतंसाध्वसा ततः सा-ऽप्यदोऽवदद्गद्गदैर्वचनैः ॥१६६।। वृत्तान्तोसि महान्मे, तद्वद कोसि त्वमिह किमायासीः१॥ इति तद्गिरा स मुदितो, वचनेनायोजयद्वदनम् ॥ १६७ ॥ पाश्चालपतेब्रह्म-प्रभुः सुनो ब्रह्मदत्तनामाहम् ॥ इति सोवादीयात्र|न्मुदिता मा तावदुत्तस्थौ ॥ १६८ ।। नयनाञ्जलितो गलितः, सा प्रमदा प्रमदबाष्पसलिलमरैः ॥ रचयन्ती पाधमिव, न्यपतच नदहिनलिनयुगे || १६९ ॥ अत्राणयात्र मयका, दिष्टया शरणं शरण्य ! लन्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, सुंदती साश्वासी भूपसुवा ॥१७०॥ पृष्टा च का ? स्वमिति सा, प्रोवेऽहं पुष्पचूलभूजानेः । त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ॥१७ ।। परिणय दिनोत्सुका रम-माणामारामदीर्घिकालिने ॥ हत्वाऽन्येधुर्विद्या-धराधमो मामिहानैषीत् ! ।। १७२ ।। कालमियन्तं बन्धुजनचिरहदावाग्मितप्तगात्राहम् ।। त्वदृष्टयाऽमृतवृष्टया, क्लिना निर्वापिताध विभो! ॥ १७३ । क गतोस्ति ? स मे रिपुरिति,पृष्टा सा | नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा-पितास्तिा मे शाङ्करी विद्या ॥ १७४ ।। सा हि स्मृता विधत्ते, परिच्छदीभूयः | कृत्यमखिलमपि ॥ विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्ताम् ॥ १७५ ॥ सां पृष्ठेदं वच्मी-त्युक्त्वा स्मृत्वा च तां पुनः | , रुण्डम् । २ निरपराधी । ३ देबीम् । । धृतभया । ५ नलिनं कमळम् । ६ रक्षणरहितश्रा । • शोभनदशना । ८ भूजानिः नृपः ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32