Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak
View full book text
________________
*
*
नानि । परिधाय न्यक्षिपना, स्वकण्ठयोगानं तौ ॥ १३१ ।। वरधनुरथभूपरवा, श्रीवत्सालङ्कृतं हृदयपतम् ॥ चतुरकुलपट्टेन,
प्यधादहो ! रिपुमयं प्रबलम् ।। १३२ ॥ षान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् ॥ भोजनकृते न्यमन्त्रय-दभोजपचा ४ विगौरवतः ।। १३३ ॥ अथ मूर्ध्नि प्रधभुवो-ऽवतार क्षिपन्ती द्विजप्रिया प्रमदात् ।। सितबसनयुग कन्या, चीपानिन्येऽप्सरकल्पाम् |
॥ १३४ ॥ ऊचेऽथ बरधनुः किं, ददास्यम्मस्य निष्कलस्य बटोः ? ॥ नाति नातिरुचिरा, हारलसा कोपि करभगले । ॥१३५॥
तत इत्यवदविप्रो, चन्धुमती सबका मम सुतासौ ।। अस्याश्च परश्चक्री, भाषीत्युक्तं निमित्तः ॥ १३६ ॥ पहाच्छादितहदयो, ६ ||3|| अङ्के यस्ताव गृहे समित्रस्तम् ।। जानीया दुहितुर-मिति तैरेव च मम प्रोक्तम् ।। १३७॥ योग्याय सुविधामिव ददे तदेनां कनीहि महममुष्मै ॥ प्राणप्रियां मृतां खल्ल. यच्छामि पथातथा न सखे ॥ १३८ ॥ तामथ परिणीय कनी, नृपः खित्वा च तत्र ता
रजनीम् ॥ सदावं भार्याय, प्रोच्य समित्रोचलत्रातः ।। १३९ ॥ दूरग्रामं च गतो, शुश्रुवतस्ताविदं जनश्रुत्या ॥ सर्वेऽध्वानो रुदा । दीर्धेण ब्रह्मदत्तकृते ॥ १४०॥ प्राणनामकते तो, गच्छन्ताबुत्थेन तच्छुत्वा ॥ प्राप्तुरटवीमेकां, तत्र च नृपभूरभूत्तृषितः ॥१४॥ समय घटायो मुक्या, द्रुतं गतो घरभनुः कृते पयसः । उपलक्ष्य दीर्घपुरुषैः, सायं कुरुत्रे च जगृहे च ॥ १४२ ।। सोथ पलायनसम्झा, ब्रह्मभुषो व्यरित हन्यमानः ॥ तूफै ततः कुमारो, जनाश पारद हुबाज्ञातः ॥ १४३॥ देगाध पतिता, कान्तारे । पूर्णचिच इन गहने ॥ विरसफलानि स पुरजे, दुरवस्थायां हि किमभक्ष्यम् ॥ १४४ ॥ भ्राम्यंकं तापस-महि तृतीये ददर्श नृपतिसुतः ॥ प्रबहणमिवाधिपवित-स्तं पाम्याधि एपडे ॥१४५ । चालि भदन्ताना-माश्रम इति तं वदन्तमथ स मुनिः ।।
पली । ति | म ।
*
*
*

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32