Book Title: Chitrasambhutcharitram Author(s): Harshvijay Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak View full book textPage 4
________________ पौराः पौर्यश्च तत्र ययुः ॥ २५ ॥ सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे ।। गातारोन्ये भूपं, व्यनिज्ञान्नित्यमर्षवंशात् ॥ २६॥ माताभ्यां स्वामिन् !, गीतेनाकृष्य पौरलोकोयम् ।। सकलोपि कृत्तो मलिन-स्तत इत्यलपन्नृपः कोपात ॥२७॥ पुर्यां प्रवेष्टुमनयोनों देयं वेश्मनीव कुर्कुग्योः । तत आरभ्य धूकाविव, तो दूरमतिष्ठा पुर्याः ॥ २८ ॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहे:| न्येयुः ॥ उल्लङ्घ्य नृपतिवचनं, प्रावित्रतामजितकरणौ तौ ॥ २९ ॥ विहितावगुण्ठनौ तौ, छन्नमटन्तौ महं च पश्यन्तौ ।। क्रोष्टुरवैः ।। क्रोधारा-विव गानोत्को प्रजागीतैः ।। ३० ॥ अवगणितभूपभीती, अगायतामतिमनोहरं गीतम् ॥ तच निशम्य जनास्तो, परिवत्रुर्मक्षिका मधुवत् ॥ ३१ ॥ [युग्मम कादेताविति लोकै-तिं कष्टावगुण्ठनावथ नौ ।। उपलक्षितौ नृपाशा-विलोपकत्वादशं निहती | २॥ नश्यन्तौ पश्यन्ती, दीनं भयनिहलो स्खलत्यादौ ।। लोकैश्च हन्यमानौ, कथमपि तौ निगतौ पुर्याः ।। ३३॥ गम्भीरोद्यान |च प्राप्ती, ताविति मिथो व्यचिन्तयताम् ॥ घिग नौ कुलदोपहतान, रूपकलाकौशलादिगुणान् ॥ ३४ ॥ धातब इस क्षयरुजा, दोषे-14 || णानेन दषिता हि गुणाः ॥ जाता विपनये नौ, पत्तय इव मेदिता द्विषता ॥ ३५ ।। इएसनैरिव नौ व्यसनं, जन्ने कुलदोषदर्षितहि | | गुणैः । स च सहचारी वपुष-स्तत्त्याज्यं रज इवेदमपि ॥ ३० ॥ ध्यात्वेति मर्तुकामी, यान्तौ प्रति दक्षिणामुभावपि तौ । दुरं गतौ । | महीधर मपश्यतामेकमतितुङ्गम् ॥ ३७ ॥ तं चारोहन्तौ तौ, भृगुपातचिकीर्षया श्रमणमेकम् ॥ ध्यानस्थममानगुणं, प्रेक्ष्य प्रोबेदम धत्ताम् ॥ ३८ ॥ छायातरुमिव पथिको, तं प्राप्यापगतसकलसन्तापौ ॥ तावनमतां वमन्तौ, प्राग दुःखमिवाश्रुजलदम्भात् ॥ ३९॥ | श्यानं समाप्य मुनिना, कृत आयातौ युवामितकि पृष्टौ । प्राकाशयतां खाशय-मूत्वा निजवत्तमखिलं तौ ॥ ४० ॥ तत इत्यूचे | 1 झोपत्रमात् । २ अजितेन्द्रियो । । धरणाच्छादितमुखी । । शत्रुणा । ५ दुःखम् । ६ पर्वतम् ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32