Book Title: Chitrasambhutcharitram
Author(s): Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthamala Karyavahak

View full book text
Previous | Next

Page 3
________________ 41 * + युग्मजौ हरिणौ ॥१०॥ स्नेहाव सह विहरन्ती, मुक्तकशरेण मृगयुगा तौ च । व्यापादितौ वराको, शिताशनिनी घनेनेव ॥ ११ ॥ अथ मृतगङ्गातदिनी तटस्थहंसीसुतावभूतां तौ । बाल्यादपि प्रमन्ती, सममेव दानुगगेण ॥ १२ ॥ जालेन तो निचध्या-न्यदावधीजालिको गलं भक्त्वा ॥ विषवल्लेरिव दामण-महो ! फलं धर्मनिन्दायाः ।। १३ ।। अथ तौ वाणारस्थां, प्रभूतवित्तस्य भूनदत्तस्य ।। तनयावुभावभूतां, श्वपचपतेश्चित्र-मम्भूतौ ॥ १४ ॥ वाणास्यां च तदा, बभूव शङ्खाभिधो धराधि5 पतिः ।। तस्य च दुर्मतिसचिवः, सचित्रोऽभूनमुचिरिति नाम्ना ॥ १५ ।। अपराधे स च महति, प्रछन्नवधाय भूतदत्ताय ॥ दत्तो ज्यदा नृपतिना, तं चैत्यूचे श्वपचनार्थः ।। १६।। त्वां जैवियामि यदि मे, पुत्री पाठयसि भूमिगहस्थ ॥ ममुचिरपि प्रतिपदे, र तदपि वचो जीवितव्यकृते ॥ १७ ॥ अध्यापयश सततं, कला विचित्राः म चित्रसम्भूतौ ! मातङ्गपतेः पत्नी-मनुरक्तामरमयञ्च कृषीः ॥१८॥ तच्चावबद्धथ सप्टे. श्वापतौ हन्तमद्यते नमुचिम ॥ त्वरितमनाशयतामप-कारिखाचित्रसम्भूतौ ॥ १९॥ निर्णय ततो नमुचि-द्रुतं ययौ हस्तिनापुरे नगरे ॥ तत्र च सनत्कुमार-श्चक्री तं धीसखं चक्रे ॥ २०॥ ॥ इतश्च रूपमनिन्ध, लावण्यमद्भुतं यौवनं च तौ नव्यम् ॥ प्राप्तौ अपचसुतौ स्मर-मधुसमयाचित्र युतौ वमतुः ॥२१ ।। वीणा वेणुकलक्कण-सम्बन्ध सुबन्धुरं च तो गीतम् ।। गायन्ती नृत्यन्ती, जगतोपि मनो व्यपाहरताम् ।। २२ ।। अन्येधुः पुरि तस्यां, मधू उसका प्राकृते महः प्रवरः ॥ तत्राविगीतगीता, विनिर्ययुः पौरचयः ॥ २३ ॥ निरगाच चर्चरी तत्र, चित्र-सम्भूतयोरपि प्रवरा || तत्र च जगतुर्गीतं, किमरमदहारि तौ स्फीतम् ।। २४ ।। आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममन्त्रम् ।। त्यकान्यचचरीकाः, प्याभेन । २ शनि विद्युत् । ३ तटिनी नदी। " दुर्मसिसहायकः । ५ साण्डाकपतिः ।। चाहालपत्तेः । - मन्त्रिणम् । ८ गायजनयुधः ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32