Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये एणाङ्करकुरतिवेगवशात्समेत्य .. भीतो रयेन निरयात्कृतसौधसिंहात् ।। १६ ॥ यस्यामनय॑नृपमन्दिरदेहलीषु गारुन्मतैर्मृगगणा बहु वञ्चिताः प्राक । दृष्ट्वापि कोमलतृणानि न संस्टशन्ति स्त्रीमन्दहासधवलानि चरान्त तानि ।। १७ ॥ उदग्रहावलिमाश्रितानां यत्राङ्गनानां नयनोत्पलश्रीः । गङ्गां सखी स्वामवलोकितुं द्राक्स्वर्ग गता सूर्यसुतेव भाति ॥१८॥ यत्त्रासादपरंपराप्रतिफलद्देवाङ्गनास्वाङ्गना भेदं दृष्टिनिमेषकौशलवशाजानाति यूनां ततिः । यद्वैडूयशिरोगृहस्थसुदतीक्वेन्दुविम्यं विधो विम्बं चैव समीक्ष्य संशयमगात्स्वभीनुरभाजिरे ॥ १९ ॥ यत्सौधानवलोक्य निर्जरपतिार्निनिमेषोऽभव द्यस्या वीक्ष्य सरोजशोभिपरिखां गङ्गा विषादं गता । यत्रत्यानि जिनालयानि कलयन्मेरुः स्वकार्तस्वरं स्वीचक्रे च वलद्धिषं सुरपुरी यां वीक्ष्य शोकाकुला ॥२०॥ शास्ति स्म शस्तमहिमा महनीयवृत्ति स्तां भूपमोलिमणिरञ्जितपादपीठः । सत्यंधरक्षितिपतिभुवि यस्य कीर्तिः प्रत्यर्थिभिः सह दिगन्तमवाप शुभ्रा ॥ २१ ॥ यश्च किल संक्रन्दन इवानन्दितसुमनोगणः, अन्तक इव महिपीसमधिष्ठितः, वरुण इवाशान्तरक्षणः, पवन इव पद्मामोदरुचिरः, हर इव महासेनानुयातः, नारायण इव वराहवपुष्कलोदयोद्धृतधर For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 162