________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये
एणाङ्करकुरतिवेगवशात्समेत्य .. भीतो रयेन निरयात्कृतसौधसिंहात् ।। १६ ॥ यस्यामनय॑नृपमन्दिरदेहलीषु
गारुन्मतैर्मृगगणा बहु वञ्चिताः प्राक । दृष्ट्वापि कोमलतृणानि न संस्टशन्ति
स्त्रीमन्दहासधवलानि चरान्त तानि ।। १७ ॥ उदग्रहावलिमाश्रितानां यत्राङ्गनानां नयनोत्पलश्रीः । गङ्गां सखी स्वामवलोकितुं द्राक्स्वर्ग गता सूर्यसुतेव भाति ॥१८॥ यत्त्रासादपरंपराप्रतिफलद्देवाङ्गनास्वाङ्गना
भेदं दृष्टिनिमेषकौशलवशाजानाति यूनां ततिः । यद्वैडूयशिरोगृहस्थसुदतीक्वेन्दुविम्यं विधो
विम्बं चैव समीक्ष्य संशयमगात्स्वभीनुरभाजिरे ॥ १९ ॥ यत्सौधानवलोक्य निर्जरपतिार्निनिमेषोऽभव
द्यस्या वीक्ष्य सरोजशोभिपरिखां गङ्गा विषादं गता । यत्रत्यानि जिनालयानि कलयन्मेरुः स्वकार्तस्वरं
स्वीचक्रे च वलद्धिषं सुरपुरी यां वीक्ष्य शोकाकुला ॥२०॥ शास्ति स्म शस्तमहिमा महनीयवृत्ति
स्तां भूपमोलिमणिरञ्जितपादपीठः । सत्यंधरक्षितिपतिभुवि यस्य कीर्तिः
प्रत्यर्थिभिः सह दिगन्तमवाप शुभ्रा ॥ २१ ॥ यश्च किल संक्रन्दन इवानन्दितसुमनोगणः, अन्तक इव महिपीसमधिष्ठितः, वरुण इवाशान्तरक्षणः, पवन इव पद्मामोदरुचिरः, हर इव महासेनानुयातः, नारायण इव वराहवपुष्कलोदयोद्धृतधर
For Private And Personal Use Only