Book Title: Bhagwati Sutra Vyakhyan Part 01 02
Author(s): Jawaharlal Aacharya
Publisher: Jawahar Vidyapith

View full book text
Previous | Next

Page 264
________________ आहार के परिणमन का वर्णन मूलपाठप्रश्न-नेरइयाणं भंते! पुव्वहारिया पोग्गला परिणया? आहारिया आहारिज्जमाणा पोग्गला परिणया?अणाहारिया आहारिज्जस्समाणा पोग्गला परिणया?अणाहारिया अणाहारिज्जस्समाणा पोग्गला परिणया? उत्तर-गोयमा! नेरइयाणं पुव्वाहारिया पोग्गला परिणया, आहारिया आहारिज्जामाणा पोग्गला परिणया, परिणमंति य। अणाहारिया आहारिज्जस्समाण पोग्गला णो परिणया, परिणमिस्संति। अणाहारिया अणाहारिज्जस्समणा पोग्गला णो परिणया, णो परिणमिस्संति। प्रश्न-नेरइयाणं भंते। पुव्वहारिया पोग्गला चिया? पुच्छ। उत्तर-जहा परिणया, तहा चिया वि, एवं उवचिया वि, उदीरिया, वेइया, निज्जिण्णा। गाहा परिण्य-चिया य उवचिया, उदीरिया वेइया य निज्जिण्णा। एक्के कम्मि पदम्मि, चउव्विहा पोग्गला होति ।। संस्कृत छाया- प्रश्न-नैरयिकाणं भगवन्! पुर्वाहृताः पुद्गलाः परिणताः? हाहृताः आहियमाणाः पुद्गलाः परिणताः? अनाहृताः आहरिष्यताः पुद्गलाः परिणताः? अनाहृताः अनाहरिष्यमाणाः पुद्गलाः परिणताः? उत्तर- गौतम। नैरयिकाणां पूर्वाहृताः पुद्गलाः परिणताः आहृताः आहियमाणाः पुद्गला परिणताः, परिणमन्ति च। अनाहृताः आहरिष्यमाणाः पुद्गलाः नो परिणताः, परिणस्यन्ति । अनाहृताः अनाहरिष्यमाणाः पुद्गलाः नो परिणताः, नो परिणस्यन्ति। - श्री भगवती सूत्र व्याख्यान २५३

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314