Book Title: Bhagwati Sutra Vyakhyan Part 01 02
Author(s): Jawaharlal Aacharya
Publisher: Jawahar Vidyapith
View full book text
________________
उत्तर-गोयमा! चलियं कम्मं णिज्जरेंति, णो अचलियं कम्म णिज्जरेंति । गाहा
बंधो-दय वेदो-यट्ट-संकमें तह णिहत्तण-निकाये । अचलियकम्म तु ए भवे, चलियं जीवाओ णिज्जरए ।।
संस्कृत छाया-प्रश्न-नैरयिका भगवन् ! यान् पुद्गल तैजसकार्मणतया गृह्णन्ति, तान् किमतीतकालसंमये ग्रह्णन्ति? प्रत्युत्पत्रकालसमये गृह्णन्ति ? अनागतकालसमये गृह्णन्ति ?
उत्तर-गौतम ! नाऽतीतकालसमये गृह्णन्ति, प्रत्युत्पत्रकालसमये गृह्णन्ति, नाऽनागतकालसमये गृह्णन्ति ?
प्रश्न-नैरयिका भगवन् ! यान् पुद्गलान् तैजसकार्मणतया गृहीतान् उदीरयन्ति, तान् किमतीतकालसमयगृहीतान् पुद्गलान् उदीरयन्ति? प्रत्युत्पत्रकालसमयगृह्यमाणान पुद्गलान् उदीरयन्ति ? ग्रहणसमयपुरस्कृतान् पुद्गलान् उदीरयन्ति ?
__उत्तर-गौतम् ! अतीतकालसमयगृहीतान् पुदगलान् उदीरवन्ति, नो प्रत्युत्पत्रकालसमयगृह्ययमाणान् पुद्गलान् उदीरयन्ति, नो ग्रहणसमयपुरस्कृतान् पुद्गलान् उदीरयन्ति । एवं वेदयन्ति, निर्जरयन्ति।
प्रश्न-नैरयिक भगवन् ।जीवात् किं चलितं कर्म बन्धति ? अचलित कर्म बन्धन्ति ?
उत्तर-गौतम ! नो चलितं कर्म बन्धन्ति, अचलितं कर्म बन्धन्ति।
प्रश्न-नैरयिका भगवन्! जीवात् किं चलितं कर्म उदीरयन्ति ? उचलितं कर्म उदीरयन्ति ?
उत्तर-गौतम ! नो चलितं कर्म उदीरयन्ति अचलितं कर्म उदीरयन्ति। एवं वेदयन्ति, अपवर्त्तयन्ति, संक्रमयन्ति, निधत्तं कुर्वन्ति, निकाचयन्ति, सर्वेषु अचलितम, नो चलितम।
__ प्रश्न-नैरयिक भगवन्! जीवात् किं चलितं कर्म निर्जरयन्ति । अचलितं कर्म निर्जरयन्ति ?
उत्तर-गौतम! चलितं कर्म निर्जरयन्ति, नो अचलितं कर्म निर्जरयन्ति। गाथा:- बन्धोदय-वेदाऽपवर्त्तन-सक्रमे तथा निधत्तन-निकाचे। अचलितं कर्म तु भवेत्, चलितं जीवाद् निर्जरयेत्।।
श्री भगवती सूत्र व्याख्यान २६७

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314