Book Title: Bhagwati Sutra Vyakhyan Part 01 02
Author(s): Jawaharlal Aacharya
Publisher: Jawahar Vidyapith

View full book text
Previous | Next

Page 295
________________ प्रश्न-बेइंदियाणं भंते! पुव्वाहारियापोग्गला परिणया? उत्तर- तहेव, जाव चलिअं कम्म निज्जरंति। संस्कृत छाया-द्वीन्द्रियाणं स्थितिर्भणित्वा उच्छ्वासो विमात्रया। प्रश्न-द्वीन्द्रियाणामाहारे पृच्छा? । उत्तर-अनाभोगनिर्वर्तितस्तथैव। तत्र योऽसावाभोगनिर्वर्तितः सोऽसंख्येयसमयिक आन्तमौहूर्तिकः विमात्रया आहारार्थः समुत्पद्यते। शेषं तथैव यावद् अनन्तभागमास्वादयन्ति। प्रश्न-द्वीन्द्रिया भगवन्! यान् पुद्गलान् आहारतया गृह्णन्ति तान् किं सर्वान् आहरन्ति, सर्वानाहरन्ति? उत्तर-गौतम! द्वीन्द्रिया णं द्विविध आहारः प्रज्ञप्तः तद्यथा-लोमाहारः प्रक्षेपाहारश्च । यान् पुद्गलान् लोमाहारतया गृह्णन्ति तान् सर्वान् अपरिशेषितान् आहरन्ति। यान् प्रक्षेपाहारतया गृहणन्ति तेषां पुद्गलानामसंख्येयभागमाहरन्ति, अनेकानि च भागसहस्राणि अनाखाद्यमानानि, अस्पर्श्यमानानि विध्वंसमागच्छन्ति । प्रश्न-एतेषां भगवन्! पुद्गलानां अनास्वाद्यमानानां अस्पय॑मानानां च कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा विशेषाधिका वा? उत्तर-गौतम! सर्वस्तोकाः पुद्गला अनास्वाद्यमाना अस्पय॑माना अनन्तगुणा। प्रश्न-द्वीन्द्रिया भगवन्! यान् पुद्गलान् आहारतया गृह्णन्ति, ते तेषा पुद्गलाः कीदृशतया भूयो भूयः परिणमन्ति? उत्तर-गौतम ! जिह्वेन्द्रिय स्पर्शेन्द्रियविमात्रया भूयो भूयः परिणमन्ति। प्रश्न- द्वीन्द्रियाणं भगवन्! पूर्वाहृता पुद्गलाः परिणताः? उत्तर-तथैव, यावत् चलितं कर्म निर्जरयन्ति। मूलार्थ-दो-इन्द्रिय जीवों की स्थिति कहकर उनका विमात्रा से अनियत- श्वासोच्छवास कहना चाहिए। तत्पश्चात् द्वीन्द्रिय जीव के आहार का प्रश्न होता है कि-भगवन! द्वीन्द्रिय जीव को कितने काल में आहार की अभिलाषा होती है? उत्तर-अनाभोगनिर्वर्तित आहार पहले के ही समान समझना चाहिए। जो आभोगनिर्वर्तित आहार है वह द्वीन्द्रिय जीवों का दो प्रकार का हैरोमाहार (रोमों द्वारा खींचा जाने वाला आहार) और प्रक्षेपाहार (कौर करके मुंह में डालकर किया जाने वाला आहार) जो पुद्गल रोमाहार के रूप में ग्रहण किये जाते हैं, उन सब के सब का आहार होता है और जो पुद्गल प्रक्षेपाहार के रूप में ग्रहण किये जाते हैं, उनमें से असंख्यातवां भाग खाया जाता है, २८४ श्री जवाहर किरणावली - 388888888888888888888888888888888888888

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314