________________
उत्तर-गोयमा! चलियं कम्मं णिज्जरेंति, णो अचलियं कम्म णिज्जरेंति । गाहा
बंधो-दय वेदो-यट्ट-संकमें तह णिहत्तण-निकाये । अचलियकम्म तु ए भवे, चलियं जीवाओ णिज्जरए ।।
संस्कृत छाया-प्रश्न-नैरयिका भगवन् ! यान् पुद्गल तैजसकार्मणतया गृह्णन्ति, तान् किमतीतकालसंमये ग्रह्णन्ति? प्रत्युत्पत्रकालसमये गृह्णन्ति ? अनागतकालसमये गृह्णन्ति ?
उत्तर-गौतम ! नाऽतीतकालसमये गृह्णन्ति, प्रत्युत्पत्रकालसमये गृह्णन्ति, नाऽनागतकालसमये गृह्णन्ति ?
प्रश्न-नैरयिका भगवन् ! यान् पुद्गलान् तैजसकार्मणतया गृहीतान् उदीरयन्ति, तान् किमतीतकालसमयगृहीतान् पुद्गलान् उदीरयन्ति? प्रत्युत्पत्रकालसमयगृह्यमाणान पुद्गलान् उदीरयन्ति ? ग्रहणसमयपुरस्कृतान् पुद्गलान् उदीरयन्ति ?
__उत्तर-गौतम् ! अतीतकालसमयगृहीतान् पुदगलान् उदीरवन्ति, नो प्रत्युत्पत्रकालसमयगृह्ययमाणान् पुद्गलान् उदीरयन्ति, नो ग्रहणसमयपुरस्कृतान् पुद्गलान् उदीरयन्ति । एवं वेदयन्ति, निर्जरयन्ति।
प्रश्न-नैरयिक भगवन् ।जीवात् किं चलितं कर्म बन्धति ? अचलित कर्म बन्धन्ति ?
उत्तर-गौतम ! नो चलितं कर्म बन्धन्ति, अचलितं कर्म बन्धन्ति।
प्रश्न-नैरयिका भगवन्! जीवात् किं चलितं कर्म उदीरयन्ति ? उचलितं कर्म उदीरयन्ति ?
उत्तर-गौतम ! नो चलितं कर्म उदीरयन्ति अचलितं कर्म उदीरयन्ति। एवं वेदयन्ति, अपवर्त्तयन्ति, संक्रमयन्ति, निधत्तं कुर्वन्ति, निकाचयन्ति, सर्वेषु अचलितम, नो चलितम।
__ प्रश्न-नैरयिक भगवन्! जीवात् किं चलितं कर्म निर्जरयन्ति । अचलितं कर्म निर्जरयन्ति ?
उत्तर-गौतम! चलितं कर्म निर्जरयन्ति, नो अचलितं कर्म निर्जरयन्ति। गाथा:- बन्धोदय-वेदाऽपवर्त्तन-सक्रमे तथा निधत्तन-निकाचे। अचलितं कर्म तु भवेत्, चलितं जीवाद् निर्जरयेत्।।
श्री भगवती सूत्र व्याख्यान २६७