SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ उत्तर-गोयमा! चलियं कम्मं णिज्जरेंति, णो अचलियं कम्म णिज्जरेंति । गाहा बंधो-दय वेदो-यट्ट-संकमें तह णिहत्तण-निकाये । अचलियकम्म तु ए भवे, चलियं जीवाओ णिज्जरए ।। संस्कृत छाया-प्रश्न-नैरयिका भगवन् ! यान् पुद्गल तैजसकार्मणतया गृह्णन्ति, तान् किमतीतकालसंमये ग्रह्णन्ति? प्रत्युत्पत्रकालसमये गृह्णन्ति ? अनागतकालसमये गृह्णन्ति ? उत्तर-गौतम ! नाऽतीतकालसमये गृह्णन्ति, प्रत्युत्पत्रकालसमये गृह्णन्ति, नाऽनागतकालसमये गृह्णन्ति ? प्रश्न-नैरयिका भगवन् ! यान् पुद्गलान् तैजसकार्मणतया गृहीतान् उदीरयन्ति, तान् किमतीतकालसमयगृहीतान् पुद्गलान् उदीरयन्ति? प्रत्युत्पत्रकालसमयगृह्यमाणान पुद्गलान् उदीरयन्ति ? ग्रहणसमयपुरस्कृतान् पुद्गलान् उदीरयन्ति ? __उत्तर-गौतम् ! अतीतकालसमयगृहीतान् पुदगलान् उदीरवन्ति, नो प्रत्युत्पत्रकालसमयगृह्ययमाणान् पुद्गलान् उदीरयन्ति, नो ग्रहणसमयपुरस्कृतान् पुद्गलान् उदीरयन्ति । एवं वेदयन्ति, निर्जरयन्ति। प्रश्न-नैरयिक भगवन् ।जीवात् किं चलितं कर्म बन्धति ? अचलित कर्म बन्धन्ति ? उत्तर-गौतम ! नो चलितं कर्म बन्धन्ति, अचलितं कर्म बन्धन्ति। प्रश्न-नैरयिका भगवन्! जीवात् किं चलितं कर्म उदीरयन्ति ? उचलितं कर्म उदीरयन्ति ? उत्तर-गौतम ! नो चलितं कर्म उदीरयन्ति अचलितं कर्म उदीरयन्ति। एवं वेदयन्ति, अपवर्त्तयन्ति, संक्रमयन्ति, निधत्तं कुर्वन्ति, निकाचयन्ति, सर्वेषु अचलितम, नो चलितम। __ प्रश्न-नैरयिक भगवन्! जीवात् किं चलितं कर्म निर्जरयन्ति । अचलितं कर्म निर्जरयन्ति ? उत्तर-गौतम! चलितं कर्म निर्जरयन्ति, नो अचलितं कर्म निर्जरयन्ति। गाथा:- बन्धोदय-वेदाऽपवर्त्तन-सक्रमे तथा निधत्तन-निकाचे। अचलितं कर्म तु भवेत्, चलितं जीवाद् निर्जरयेत्।। श्री भगवती सूत्र व्याख्यान २६७
SR No.023134
Book TitleBhagwati Sutra Vyakhyan Part 01 02
Original Sutra AuthorN/A
AuthorJawaharlal Aacharya
PublisherJawahar Vidyapith
Publication Year2006
Total Pages314
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy