Book Title: Bhagwati Sutra Vyakhyan Part 01 02
Author(s): Jawaharlal Aacharya
Publisher: Jawahar Vidyapith

View full book text
Previous | Next

Page 270
________________ विभाजन चयनादि सूत्र मूलपाठ प्रश्न - -नेरईयाणं भंते! कतिविहा पोग्गला भिज्जंति ? उत्तर- गोयमा ! कम्मदव्वग्गवणमहिकिच्च दुविहा पोग्गला भिज्जति। तं जहा-अणु चेव, बायरा चेव । प्रश्न- नेरईयाणं भंते! कतिविहा पोग्गला चिज्जंति? उत्तर-गोयमा! आहारदव्वग्गणमहिकिच्च दुविहा पोग्गला चिज्जति । तं जहा - अणु चेव, बायरा चेव । एवं उवचिज्जति । प्रश्न- रईयाणं भंते! कतिविहा पोग्गले उदीरंति? उत्तर- गोयमा ! कम्मदव्ववग्गणमहिकिच्च दुविहे पोग्गले उदीरेंति। तं जहां- अणु चेव, बायरा चेव । सेसा वि एवं चेव भाणियव्वावदेंत्ति, णिज्जरेंति । उयहिंसु, उयट्टेति, उयट्टेस्संसि । सकामिंसु, सकामेंति, संकामेस्संति । णिहत्तिंसु, णिहत्तेंति, णिहत्तस्संति । णिकायिंसु, णिकायिंति, णिकायेस्संति । सव्वेसु वि कम्म - दव्ववग्गणमाहिकिच्च । गाहा— भेदिय चिया, उवचिआ, वेदिआ य निज्जिण्णा । उव्वट्टण - संकामण- णिहत्तण णिकायणे तिविहकालो || संस्कृत छाया - प्रश्न - नैरयिकाणं भगवन् ! कतिर्विधाः पुद्गलाः भिद्यन्ते? उत्तर- गौतम! कर्मद्रव्यवर्गणामधिकृत्य द्विविधाः पुद्गला भिद्यन्ते । तद्यथा - अणवश्चेव, बादराश्चेव । प्रश्न - नैरयिकाणां भगवन्! कतिविधाः पुद्गलाश्चीयन्ते? उत्तर-गौतम! आहारद्रव्यवर्गणामधिकृत्य द्विविधाः पुद्गलाश्चीयन्ते । तद्यथा - अणवश्चैव, बादराश्चैव । एवमुपचीयन्ते । श्री भगवती सूत्र व्याख्यान २५६

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314