________________
विभाजन चयनादि सूत्र
मूलपाठ
प्रश्न - -नेरईयाणं भंते! कतिविहा पोग्गला भिज्जंति ? उत्तर- गोयमा ! कम्मदव्वग्गवणमहिकिच्च दुविहा पोग्गला भिज्जति। तं जहा-अणु चेव, बायरा चेव ।
प्रश्न- नेरईयाणं भंते! कतिविहा पोग्गला चिज्जंति?
उत्तर-गोयमा! आहारदव्वग्गणमहिकिच्च दुविहा पोग्गला चिज्जति । तं जहा - अणु चेव, बायरा चेव । एवं उवचिज्जति । प्रश्न- रईयाणं भंते! कतिविहा पोग्गले उदीरंति? उत्तर- गोयमा ! कम्मदव्ववग्गणमहिकिच्च दुविहे पोग्गले उदीरेंति। तं जहां- अणु चेव, बायरा चेव ।
सेसा वि एवं चेव भाणियव्वावदेंत्ति, णिज्जरेंति । उयहिंसु, उयट्टेति, उयट्टेस्संसि । सकामिंसु, सकामेंति, संकामेस्संति । णिहत्तिंसु, णिहत्तेंति, णिहत्तस्संति । णिकायिंसु, णिकायिंति, णिकायेस्संति । सव्वेसु वि कम्म - दव्ववग्गणमाहिकिच्च । गाहा—
भेदिय चिया, उवचिआ,
वेदिआ य निज्जिण्णा ।
उव्वट्टण - संकामण- णिहत्तण
णिकायणे तिविहकालो ||
संस्कृत छाया - प्रश्न - नैरयिकाणं भगवन् ! कतिर्विधाः पुद्गलाः भिद्यन्ते? उत्तर- गौतम! कर्मद्रव्यवर्गणामधिकृत्य द्विविधाः पुद्गला भिद्यन्ते । तद्यथा - अणवश्चेव, बादराश्चेव ।
प्रश्न - नैरयिकाणां भगवन्! कतिविधाः पुद्गलाश्चीयन्ते? उत्तर-गौतम! आहारद्रव्यवर्गणामधिकृत्य द्विविधाः पुद्गलाश्चीयन्ते । तद्यथा - अणवश्चैव, बादराश्चैव । एवमुपचीयन्ते ।
श्री भगवती सूत्र व्याख्यान २५६