________________
आहार के परिणमन का वर्णन
मूलपाठप्रश्न-नेरइयाणं भंते! पुव्वहारिया पोग्गला परिणया? आहारिया आहारिज्जमाणा पोग्गला परिणया?अणाहारिया आहारिज्जस्समाणा पोग्गला परिणया?अणाहारिया अणाहारिज्जस्समाणा पोग्गला परिणया?
उत्तर-गोयमा! नेरइयाणं पुव्वाहारिया पोग्गला परिणया, आहारिया आहारिज्जामाणा पोग्गला परिणया, परिणमंति य। अणाहारिया आहारिज्जस्समाण पोग्गला णो परिणया, परिणमिस्संति। अणाहारिया अणाहारिज्जस्समणा पोग्गला णो परिणया, णो परिणमिस्संति।
प्रश्न-नेरइयाणं भंते। पुव्वहारिया पोग्गला चिया? पुच्छ।
उत्तर-जहा परिणया, तहा चिया वि, एवं उवचिया वि, उदीरिया, वेइया, निज्जिण्णा। गाहा
परिण्य-चिया य उवचिया, उदीरिया वेइया य निज्जिण्णा। एक्के कम्मि पदम्मि, चउव्विहा पोग्गला होति ।।
संस्कृत छाया- प्रश्न-नैरयिकाणं भगवन्! पुर्वाहृताः पुद्गलाः परिणताः? हाहृताः आहियमाणाः पुद्गलाः परिणताः? अनाहृताः आहरिष्यताः पुद्गलाः परिणताः? अनाहृताः अनाहरिष्यमाणाः पुद्गलाः परिणताः?
उत्तर- गौतम। नैरयिकाणां पूर्वाहृताः पुद्गलाः परिणताः आहृताः आहियमाणाः पुद्गला परिणताः, परिणमन्ति च। अनाहृताः आहरिष्यमाणाः पुद्गलाः नो परिणताः, परिणस्यन्ति । अनाहृताः अनाहरिष्यमाणाः पुद्गलाः नो परिणताः, नो परिणस्यन्ति।
- श्री भगवती सूत्र व्याख्यान २५३