________________
श्री जिनाय नमः ॥
[ 90 ]
श्रीलघुकर्मविपाक
प्रतिजन्म भवेत्तेषां चिह्नं तत्पापसूचकम् । तीव्रपुण्ये कृते याति पश्चात्तापवतां पुनः ॥ १
प्रतिजन्मनु चिह्न ते पापनु सुज (च) क जाणवु । तीव्रपुन्य कीधे थके जाइ पश्चाताप करता थकां ॥ महापातकजं चिह्नं सप्तजन्मानि जायते । उपपापोद्भवं पञ्च त्रीणि पापसमुद्भवम् ॥ २ महापापनु चिह्न सातजन्मलगे थाइ ।
थोडि पापे पांच भव लगइ अथवा त्रिणि भवलगे होइ ||२|| दुःकर्मजा नृणां रोगा यान्ति नोपक्रमैः शमम् । देवसेवादयादान- तपोभिस्तत्शमो भवेत् ॥ ३
दुष्टकर्मथकी नरने रोग उपजइ उपाइ कीधे पुण न शमि । भगवंतनी सेवा दया दान तपे करी ते कर्म्म शमि ॥ ३ पूर्वजन्मकृतं पापं नरकस्य परिक्षये ।
बाध्यते व्याधिरूपेण तस्य पुण्यादिभिः शमः ॥ ४ परभवनुं कीधुं पाप नरकनी परिक्षा (?) बंधाइ व्याधिरूपे तेहने पुंन्ये करी कर्म शमि ॥ ४ कुष्टं च राजयक्ष्मा च प्रमेह ग्रहणी तथा । मूत्रकृत् चाश्मरी कासा अतिसारभगंदरौ ॥ ५ ते रोगनां नाम - कोढ १ क्षयन २ प्रमेह ३ संग्रहणी ४ ।
मूत्रग (कृ) च्छ ५ पाहणी ६ खास ७ अतिसार ८ भगंदर ९ ||५|| दुष्टव्रणं कण्ठमालाः पक्षघाताक्षिनाशनम् । इत्येवमादयो रोगाः महापापोद्भवाः स्मृताः ॥ ६
दुष्टकुबडु १० कंठमाला ११ पक्षघात १२ काणापणु १३ । एआदिदेहरोग महापापथकी उपजता कहा ।। ६
जलोदरकृमिप्लीह-शूलशोषव्रणानि च । खासाऽजीर्णज्वरच्छर्दि - भ्रममोहगलग्रहाः ॥ ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org