Book Title: Antariksh Tirth Mahatmya
Author(s): Vijaybhuvantilaksuri, Bhadrankarvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
: १०९ :
आगन्तुस्वागताद्यर्थ, रचिता ज्ञानिनां नृणाम् । लब्धप्रतिष्ठुलोकानां समितयः सुजीतयः
,
आरामे गुरुचारूणि तेनुः पटगृहाणि वै । आगतानां गृहस्थानां निवासाय विशालके
भोजनादिसुकार्याणि चारामे ग्रामसन्निधौ । भवन्ति सुखरूपेण, विपुलानां वपुष्मताम् पत्रिकाभिः प्रशस्ताभिर्दत्तं निमन्त्रणं वरम् । देशदेशान्तरस्थेभ्यः, सङ्केभ्यश्च महोत्सवे तीर्थजिनेशचैत्यस्य, सन्निकर्षे शुभावन । भूषितो मण्डपस्तत्र वैजयन्त्यादितोरणैः निर्मितः स क्रियायै च देवयानसहोदरः । चोपवेशाय लोकानां, दर्शकानन्दवर्धकः
राजितः स्वर्णवाक्येन प्रोतङ्गवस्त्रवेष्टितः । आदर्शः प्रेक्षकाणां तु, विचित्ररङ्गशोभितः
सिंहद्वारं च तीर्थस्य, कर्बुररङ्गरञ्जितम् । पुरन्दर इव श्रेष्ठः स्वालङ्कारैरलङ्कृतः
॥९८६।।
दशवासरपर्यन्त, उत्सवः परिमण्डितः । शुभाञ्जनशलाकायाः, प्रतिष्ठायाश्च धार्मिके:
॥ ९८७ ॥
॥ ९८८ ॥
1196911
॥ ९९० ॥
॥९९१ ॥
॥९९२॥
त्रिभिर्विशेषकम् ॥
॥९९३॥
॥९९४॥

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222