Book Title: Antariksh Tirth Mahatmya
Author(s): Vijaybhuvantilaksuri, Bhadrankarvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 168
________________ मिथ्यात्वरात्रिरजनीश्वर ! देवदेव !, पापव्रजक्षितिरुहाशनिदिव्यतेजः ! शश्च विनष्टजिनाष्टकदोषपाश !, श्रीशीतक! त्वमिह शैत्यकर प्रभूयाः ॥१०॥ सौम्यं सुलब्धिकरुणानिलयं जिनेन्द्रम् , झानाद्यनन्तगुणिनं गतसङ्गमीशम् । देवेन्द्रद्वन्दपरिसंस्तुतकीर्तिगाथम् , . . श्रेयांसनायमनघं वरदं स्तवीमि ॥११॥ पास्तोष्पतिस्तवनगोचरधर्ममार्गम् , ___ भद्रालयं विशदभव्यविकासहेतुम् । नाथं सदाऽशरणरक्षणबद्धकलम , वन्दे जिनेशमनिशं प्रभुकासुपूज्यम् ॥१२॥ भ्रान्त्वा भवेषु विविधेषु महाऽवटेषु, सोढं मया प्रचुरदुःस्वमनन्तकालम् । मत्वा भवन्तमनिशं भवभावनासम, - बा.ततो किनकनाथ ! तक प्रपद्ये ॥१॥ विद्यालय विगतदोषमनन्तरूपम् , धर्मावास्ममरं मुभम बहेशम् । पारंगतं हतमदं विमलं सुबोधम् , क्दे जिनेश्वरमनन्तममम्यमीयम् ॥१४॥

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222